लूका
10:1 तदनन्तरं परमेश् वरः सप्ततिः अपि नियुक्तवान्, तान् प्रेषितवान् च
द्वौ द्वौ च तस्य मुखस्य पुरतः प्रत्येकं नगरं स्थानं च यत्र सः
स्वयं आगमिष्यति स्म।
10:2 अतः सः तान् अवदत्, फलानां कटनी महती, किन्तु...
श्रमिकाः अल्पाः सन्ति, अतः फलानां स्वामीं प्रार्थयन्तु यत् सः
तस्य फलानां कटने श्रमिकान् प्रेषयिष्यति स्म।
10:3 गच्छन्तु, पश्य, अहं भवन्तं वृकाणां मध्ये मेषवत् प्रेषयामि।
10:4 न पर्सः, न च स्क्रिप्ट्, न जूताः, न च मार्गे कस्मैचित् नमस्कारं कुर्वन्तु।
10:5 यस्मिन् गृहे भवन्तः प्रविशन्ति, प्रथमं वदन्तु, अस्य गृहस्य शान्तिः भवतु।
10:6 यदि च शान्तिपुत्रः तत्र अस्ति तर्हि भवतः शान्तिः तस्मिन् स्थास्यति, यदि न।
पुनः त्वां प्रति व्यावर्तयिष्यति।
१०:७ तस्मिन् एव गृहे एव तिष्ठन्तु, तानि तादृशानि खादन्तः पिबन्तः च
ददातु: श्रमिकः हि स्वभाडायोग्यः। गृहात् न गच्छतु
गृहम्u200c।
10:8 यस्मिन् नगरे यूयं प्रविश्य ते भवन्तं गृह्णन्ति, तत्र तादृशानि वस्तूनि खादन्तु
यथा भवतः पुरतः स्थापिताः सन्ति।
10:9 तत्र ये रोगिणः सन्ति तेषां चिकित्सां कृत्वा तान् वदतु, राज्यम्
ईश्वरः भवतः समीपम् आगतः।
10:10 किन्तु यस्मिन् नगरे भवन्तः प्रविशन्ति, ते भवन्तं न स्वीकुर्वन्ति, तत्र गच्छन्तु
मार्गाः तस्यैव वीथिषु बहिः गच्छन्ति, वदन्तु च,
10:11 भवतः नगरस्य रजः अपि यत् अस्मान् उपरि लसति, तत् वयं मार्जयामः
युष्माकं विरुद्धं, तथापि यूयं निश्चयं कुर्वन्तु यत् परमेश् वरस् य राज् यम्
भवतः समीपम् आगतः अस्ति।
10:12 किन्तु अहं युष्मान् वदामि यत् तस्मिन् दिने अधिकं सह्यं भविष्यति यतः
सदोम, तस्य नगरस्य अपेक्षया।
10:13 धिक् त्वं चोराजिन्! धिक् ते बेथसैदा! यदि हि महाबलाः
सोरेषु सिदोनेषु च कार्याणि कृतानि आसन्, ये युष्मासु कृतानि
बहुकालपूर्वं पश्चात्तापं कृतवान्, साकवस्त्रभस्मनि उपविष्टः।
10:14 किन्तु न्यायसमये सोरस्य सिदोनस्य च कृते अधिकं सह्यं भविष्यति, तस्मात्
तुभ्यं।
10:15 त्वं च कफरनहूम, यः स्वर्गपर्यन्तं उन्नतः असि, सः अधः क्षिप्तः भविष्यसि
नरकं प्रति ।
10:16 यः युष्मान् शृणोति सः मां शृणोति; यः युष्मान् अवहेलयति सः मां अवहेलयति;
यः मां अवहेलयति सः मां प्रेषयन्तं तु अवहेलयति।
10:17 ततः सप्ततिः पुनः आनन्देन प्रत्यागतवन्तः, “प्रभो, पिशाचाः अपि।”
तव नाम्ना अस्मान् वशीकृताः सन्ति।
10:18 ततः सः तान् अवदत्, “अहं शैतानं स्वर्गात् विद्युत् इव पतन्तं दृष्टवान्।
10:19 पश्यतु, अहं युष्मान् सर्पवृश्चिकान् पदातितुं शक्तिं ददामि,...
शत्रुस्य सर्वशक्तेः उपरि, किमपि च कथमपि क्षतिं न करिष्यति
त्वम्u200c।
10:20 तथापि आत्मानः वशीकृताः इति एतस्मिन् मा आनन्दयन्तु
त्वम्u200c; किन्तु युष्माकं नामानि स्वर्गे लिखितानि इति कारणतः आनन्दं कुरुत।
10:21 तस्मिन् समये येशुः आत्मनः आनन्दं प्राप्य अवदत्, हे पिता, अहं त्वां धन्यवादं ददामि।
स्वर्गपृथिवीपते यत् त्वया एतानि ज्ञानीभ्यः गोपितानि
विवेकी च शिशवेषु तान् प्रकाशितवान्। तथा हि
तव दृष्टौ साधु इव आसीत्।
10:22 मम पित्रा सर्वं मम हस्ते समर्पितं, कश्चित् न जानाति यत् को...
पुत्रः अस्ति, किन्तु पिता; पिता च कोऽस्ति, किन्तु पुत्रः, सः च
यं पुत्रः तं प्रकाशयिष्यति।
10:23 ततः सः तं शिष्याणां समीपं गत्वा एकान्ते अवदत्, धन्याः
ये नेत्राणि यूयं पश्यन्ति तानि पश्यन्ति।
10:24 अहं युष्मान् वदामि यत् बहवः भविष्यद्वादिः राजानः च तान् द्रष्टुम् इच्छन्ति
यत्किमपि यूयं पश्यन्ति, न दृष्टवन्तः; तानि च श्रोतुं
यत् यूयं शृण्वथ, तानि न श्रुतवन्तः।
10:25 ततः कश्चन विधिशास्त्रज्ञः उत्थाय तं परीक्षितवान्, “गुरु!
अनन्तजीवनं प्राप्तुं किं करिष्यामि?
10:26 सः तं अवदत्, व्यवस्थायां किं लिखितम्? कथं पठसि ?
10:27 ततः सः अवदत्, “भवन्तः सर्वैः सह स्वेश्वरं प्रभुं प्रेम करिष्यन्ति।”
हृदयं सर्वात्मना सर्वबलेन सर्वैः च
तव मनः; तव प्रतिवेशिनः च स्ववत्।
10:28 ततः सः तं अवदत्, त्वया सम्यक् उत्तरं दत्तम्, एतत् कुरु, त्वं च करिष्यसि
निवसति।
10:29 किन्तु सः स्वं धार्मिकतां कल्पयितुम् इच्छन् येशुं अवदत्, “को मम।”
प्रतिवेशी?
10:30 तदा यीशुः अवदत्, “एकः पुरुषः यरुशलेमतः अधः गतः
यरीहो चोरेषु पतितः, येन तस्य वस्त्रं विमुक्तम्, च...
क्षतिं कृत्वा अर्धमृतं त्यक्त्वा गतः।
10:31 यदृच्छया कश्चित् याजकः तद्मार्गेण अवतरत्, सः च दृष्टवान्
तं, सः परे पार्श्वे अतीतः।
10:32 तथैव कश्चित् लेवीयः तस्मिन् स्थाने आगत्य तं अवलोकितवान्।
परे पार्श्वे च गतः।
10:33 किन्तु कश्चन सामरीयः गच्छन् यत्र सः आसीत्, तदा सः
तं दृष्टवान्, तस्य प्रति दया अभवत्,
10:34 तस्य समीपं गत्वा तस्य व्रणान् बद्ध्वा तैलं मद्यं च पातयन्...
तं स्वपशुं स्थापयित्वा सरायं नीत्वा परिचर्याम् अकरोत्
तस्य।
10:35 परेण दिने सः गतः तदा सः द्वौ पेन्सौ बहिः निष्कास्य तान् दत्तवान्
गणस्य समीपं तम् अवदत्, “तस्य पालनं कुरु; यच्च त्वं
अधिकं व्यययतु, यदा अहं पुनः आगच्छामि, तदा अहं त्वां प्रतिदास्यामि।
10:36 एतेषु त्रयेषु कः इदानीं तस्य समीपस्थः इति मन्यसे
चोराणां मध्ये पतितः?
10:37 सः अवदत्, “यः तस्मै दयां कृतवान्।” तदा येशुः तम् अवदत् , “गच्छ।
तथा त्वं कुरु।
10:38 तेषां गमनसमये सः कस्मिंश्चित् प्रविशत्
ग्रामः मार्था नामिका महिला तं स्वगृहे स्वीकृतवती।
10:39 तस्याः मरियमनामिका भगिनी आसीत्, सा अपि येशुपादयोः उपविष्टा आसीत्, सा च...
तस्य वचनं श्रुतवान्।
10:40 किन्तु मार्था बहु सेवने व्याकुलतां प्राप्य तस्य समीपम् आगत्य अवदत्।
भगवन् किं त्वं न चिन्तयसि यत् मम भगिन्या मां एकान्ते सेवां कर्तुं त्यक्तवती? आदिशति
तस्याः अतः सा मम साहाय्यं करोति इति।
10:41 तदा यीशुः तां अवदत्, “मार्ता, मार्था, त्वं सावधानः असि।”
अनेकविषयेषु च व्याकुलः।
10:42 किन्तु एकं वस्तु आवश्यकं यत् मरियमः तत् उत्तमं भागं चिनोति यत्...
तस्याः न हरिष्यते।