लूका
9:1 ततः सः स्वस्य द्वादशशिष्यान् आहूय तेभ्यः शक्तिं दत्तवान् च
सर्वेषु पिशाचेषु अधिकारः, रोगचिकित्सायाम् च।
9:2 ततः सः तान् परमेश् वरस् य राज् यस् य प्रचारार्थं, रोगिणां च चिकित्सां कर्तुं प्रेषितवान्।
9:3 ततः सः तान् अवदत्, “यात्रायाः कृते किमपि न गृह्यताम्, न च दण्डानि।
न च स्क्रिप्, न रोटिका, न धनम्; न च द्वौ कोटौ भवतः।
9:4 यस्मिन् गृहे भवन्तः प्रविशन्ति, तत्रैव तिष्ठन्तु, ततः गच्छन्तु।
9:5 यः कश्चित् युष्मान् न गृह्णाति, तदा यूयं तस्मात् नगरात् बहिः गत्वा कम्पयन्तु
तेषां विरुद्धं साक्ष्यार्थं भवतः पादयोः रजः एव निष्कासयन्तु।
9:6 ततः ते गत्वा सुसमाचारं प्रचारयन्तः नगराणि गत्वा...
सर्वत्र चिकित्सा।
9:7 ततः परं हेरोदः प्रशासकः तस्य कृतं सर्वं श्रुत्वा सः अभवत्
भ्रान्तः यतः केषाञ्चन विषये उक्तं यत् योहनः उत्थितः
मृताः;
9:8 केषाञ्चन एलियाहः प्रकटितः इति। परेषां च स पुराणाम्
भविष्यद्वादिना पुनः पुनरुत्थानम् अभवत्।
9:9 तदा हेरोदः अवदत्, “योहनः मया शिरः च्छिन्नः, किन्तु कोऽयं यस्य विषये अहं शृणोमि।”
तादृशानि वस्तूनि? सः च तं द्रष्टुम् इच्छति स्म।
9:10 ततः प्रेरिताः पुनः आगत्य स्वस्य सर्वं तस्मै अवदन्
कृतम्u200c। स तान् आदाय एकान्तेन मरुभूमिं गतः
बेथसैदा नाम नगरस्य ।
9:11 ततः प्रजाः तत् ज्ञात्वा तं अनुसृत्य सः तान् प्रतिगृहीतवान्।
तेभ्यः परमेश् वरस् य राज् यस् य विषये कथितवान्, आवश् यकन् जनान् च चिकित्सितवान्
चिकित्सायाः ।
9:12 यदा दिवसः क्षीणः भवितुम् आरब्धवान् तदा द्वादशाः आगत्य अवदन्
तं, जनसमूहं प्रेषयतु, येन ते नगरेषु गच्छन्ति,
देशः परितः, निवासं च, भोजनं च प्राप्नुमः, यतः वयम् अत्र क
मरुभूमिस्थानम् ।
9:13 किन्तु सः तान् अवदत्, यूयं तान् खादितुम् ददातु। ते च अवदन्, अस्माकं नास्ति
अधिकं किन्तु पञ्च रोटिकाः द्वौ मत्स्यौ च; व्यतिरिक्तं गत्वा मांसं क्रीतव्यम्
एतेषां सर्वेषां जनानां कृते।
९:१४ यतः ते प्रायः पञ्चसहस्राणि पुरुषाः आसन्। स च शिष्यान् प्राह।
पञ्चाशत् वर्षाणि यावत् तान् एकस्मिन् कम्पनीयां उपविशतु।
9:15 ते एवम् कृत्वा सर्वान् उपविष्टवन्तः।
9:16 ततः सः पञ्च रोटिकाः मत्स्यद्वयं च गृहीत्वा उपरि पश्यन्
स्वर्गं, सः तान् आशीर्वादं दत्त्वा, भङ्क्त्वा, शिष्येभ्यः अस्तं कर्तुं च दत्तवान्
जनसमूहस्य पुरतः।
9:17 ते खादित्वा सर्वे तृप्ताः अभवन्, ततः उद्धृताः
खण्डाः ये तेभ्यः द्वादश टोपलाः अवशिष्टाः।
9:18 यदा सः एकः प्रार्थयन् आसीत्, तदा तस्य शिष्याः सह आसन्
him: स तान् पृष्टवान्, अहं के इति जनाः वदन्ति?
9:19 ते प्रत्युवाच, “योहनः मज्जनकर्ता; किन्तु केचन वदन्ति, एलियाह; इत्यादयः
पुरातनभविष्यद्वादिषु एकः पुनरुत्थितः इति वदतु।
9:20 सः तान् अवदत्, यूयं तु कोऽस्मि इति वदन्ति? पत्रुसः उत्तरं दत्त्वा अवदत्, द...
परमेश्वरस्य ख्रीष्टः।
9:21 ततः सः तान् कठोररूपेण आज्ञापितवान् यत् ते तत् कस्मैचित् न वदन्तु
वस्तु;
9:22 सः कथयति स्म, मनुष्यपुत्रः बहु दुःखं भोक्तुं अर्हति, तस्य च तिरस्कृतः भवितुमर्हति
वृद्धाः मुख्यपुरोहिताः शास्त्रज्ञाः च हताः, उत्थापिताः च भवेयुः
तृतीयः दिवसः ।
9:23 सः तान् सर्वान् अवदत्, यदि कश्चित् मम पश्चात् आगन्तुं इच्छति तर्हि सः अङ्गीकुर्यात्
स्वयमेव, नित्यं स्वस्य क्रूसं गृहीत्वा मां अनुसृत्य।
9:24 यतः यः कश्चित् स्वप्राणान् रक्षति, सः तत् नष्टं करिष्यति, किन्तु यः कश्चित् नष्टं करिष्यति
तस्य प्राणान् मम कृते, स एव तत् तारयिष्यति।
9:25 मनुष्यः किं लाभं प्राप्नोति यदि सः सर्वं जगत् लभते, हानिं च प्राप्नोति
स्वयं, उत क्षिप्तः?
9:26 यः कश्चित् मयि मम वचनेन च लज्जितः भविष्यति, तस्य लज्जा भविष्यति
मनुष्यपुत्रः लज्जितः भवतु यदा सः स्वस्य महिमायां स्वस्य महिमायां च आगमिष्यति
पितुः, पवित्रदूतानां च।
9:27 किन्तु सत्यं वदामि, केचन अत्र स्थिताः सन्ति, ये न भविष्यन्ति
मृत्युस्वादं कुर्वन्ति, यावत् ते ईश्वरस्य राज्यं न पश्यन्ति।
9:28 एतेषां वचनस्य अष्टदिनानन्तरं प्रायः सः गृहीतवान्
पत्रुसः योहनः याकूबः च प्रार्थनां कर्तुं पर्वतं गतवन्तौ।
9:29 प्रार्थयन् तस्य मुखस्य स्वरूपं परिवर्तितम्, तस्य च
वस्त्रं श्वेतम्, स्फुरद् च आसीत्।
9:30 ततः पृष्टौ तेन सह मोशेन एलियाहौ च द्वौ पुरुषौ वार्तालापं कृतवन्तौ।
9:31 यः महिमा प्रकटितः सन् स्वस्य मृत्योः विषये उक्तवान् यत् सः कर्तव्यः
यरुशलेमनगरे साधयन्तु।
9:32 किन्तु पत्रुसः तस्य सह स्थिताः च निद्राग्रस्ताः आसन्, कदा
ते जागरिताः आसन्, ते तस्य महिमाम्, सह स्थितौ पुरुषौ च दृष्टवन्तः
तस्य।
9:33 ततः परं तेषां गमनसमये पत्रुसः येशुं अवदत्।
गुरु, अस्माकं कृते अत्र भवितुं हितकरं, वयं त्रीणि निवासस्थानानि कुर्मः;
एकः भवतः कृते, एकः मूसायाः कृते, एकः एलियायस्य कृते च, सः किं न जानाति स्म
उक्तवान्u200c।
9:34 एवं वदन् मेघः आगत्य तान् आच्छादितवान्, ते च
मेघं प्रविशन्तः भीताः।
9:35 ततः मेघात् एकः स्वरः आगतः, “एषः मम प्रियः पुत्रः अस्ति।
तं शृणु ।
9:36 यदा वाणी अतीता तदा येशुः एकः एव लब्धः। ते च तत् धारयन्ति स्म
समीपं गत्वा तेषु दिनेषु कस्मैचित् कस्मै अपि न कथितवन्तः
दृष्ट।
9:37 ततः परदिने यदा ते अवतरन्ति स्म
पर्वतः, बहुजनाः तस्य साक्षात्कारं कृतवन्तः।
9:38 ततः परं सङ्घस्य एकः पुरुषः आक्रोशितवान्, “गुरु, अहं प्रार्थयामि।”
त्वं मम पुत्रं पश्य, सः मम एकमात्रः बालकः अस्ति।”
9:39 पश्यतु, आत्मा तं गृह्णाति, सः सहसा क्रन्दति। विदारयति च
यः पुनः फेनम् करोति, तं क्षिण्णं च कष्टं न गच्छति।
9:40 अहं तव शिष्यान् प्रार्थितवान् यत् ते तं बहिः निष्कासयन्तु। ते च न शक्तवन्तः।
9:41 तदा यीशुः अवदत्, हे अविश्वासिनः विकृताः च वंशजः, कियत्कालं यावत्
अहं भवद्भिः सह भविष्यामि, त्वां च दुःखं प्राप्नुयाम्? पुत्रम् अत्र आनय।
9:42 यदा सः आगच्छति स्म तदा पिशाचः तं पातयित्वा तं चीरयति स्म। तथा
येशुः अशुद्धात्मानं भर्त्सयित्वा बालकं स्वस्थं कृत्वा प्रसवम् अकरोत्
तं पुनः पितरं प्रति।
9:43 ते सर्वे परमेश्वरस्य पराक्रमेण विस्मिताः अभवन्। परन्तु यदा ते
येशुः यत् किमपि कृतवान् तत् सर्व्वं विस्मयम् अकरोत्
शिष्याः, २.
9:44 एतानि वचनानि युष्माकं कर्णेषु निमज्जन्तु, यतः मनुष्यपुत्रः भविष्यति
मनुष्याणां हस्ते समर्पिताः।
9:45 किन्तु ते एतत् वचनं न अवगच्छन्, तेभ्यः च गुप्तम् आसीत् यत् ते
न ज्ञातवन्तः, ते च तत् वचनं पृच्छितुं भीताः आसन्।
९ - ४६ - ततः तेषु तर्कः उत्पन्नः यत् तेषु कः भवेत् इति
महान् ।
9:47 येशुः तेषां हृदयविचारं ज्ञात्वा बालकं गृहीत्वा प्रस्थितवान्
तं तेन, २.
9:48 तान् अवदत्, यः कश्चित् मम नाम्ना एतत् बालकं गृह्णीयात्
मां गृह्णाति, यः कश्चित् मां गृह्णाति, सः मां प्रेषयन्तं गृह्णाति।
यतो युष्माकं सर्वेषु यः क्षुद्रः स एव महान् भविष्यति।
9:49 तदा योहनः अवदत्, “गुरु, वयं तव मध्ये एकं पिशाचान् निष्कासयन्तं दृष्टवन्तः
नामः; वयं च तं निषिद्धवन्तः यतः सः अस्माभिः सह न अनुवर्तते।
9:50 तदा यीशुः तम् अवदत्, “तम् मा निषेध, यतः यः अस्माकं विरुद्धं नास्ति
अस्माकं कृते अस्ति।
9:51 यदा तस्य ग्रहणस्य समयः अभवत्
उत्तिष्ठन् सः यरुशलेमनगरं गन्तुं दृढतया मुखं स्थापयति स्म।
9:52 तस्य पुरतः दूतान् प्रेषितवान्, ते च गत्वा क
सामरीनां ग्रामः, तस्य कृते सज्जीकर्तुं।
9:53 ते तं न गृहीतवन्तः यतः तस्य मुखं गन्तुं इव आसीत्
यरुशलेमनगरं प्रति।
9:54 तस्य शिष्यौ याकूबौ योहनौ च एतत् दृष्ट्वा अवदताम्, “प्रभो, मृदुः।”
त्वं यत् स्वर्गात् अग्निम् अवतीर्य तान् भक्षयतु इति आज्ञापयामः।
यथा एलियासः अपि कृतवान्?
9:55 किन्तु सः व्यावृत्तः तान् भर्त्सयित्वा अवदत्, यूयं न जानन्ति कीदृशम्
आत्मा यूयं यस्य।
9:56 यतः मनुष्यपुत्रः मनुष्याणां प्राणान् नाशयितुं न आगतः, अपितु तेषां त्राणाय आगतः।
ते च अन्यं ग्रामं गतवन्तः।
9:57 यदा ते मार्गे गच्छन्ति स्म तदा कश्चन पुरुषः अवदत्
तस्मै प्रभो यत्र यत्र गमिष्यसि तत्र तत्र त्वां अनुसृत्य गच्छामि।
9:58 येशुः तं अवदत्, शृगालानां छिद्राणि सन्ति, वायुपक्षिणां च छिद्राणि सन्ति
नीडाः; किन्तु मनुष्यपुत्रस्य शिरः कुत्र स्थापनीयं नास्ति।
9:59 सः अन्यं अवदत्, मां अनुसृत्य गच्छतु। किन्तु सः अवदत्, “प्रभो, प्रथमं मां दुःखं ददातु।”
मम पितरं दफनार्थं गत्वा।
9:60 येशुः तं अवदत्, “मृताः स्वमृतान् दफनयन्तु, किन्तु त्वं गत्वा...
ईश्वरस्य राज्यस्य प्रचारं कुरुत।
9:61 अपरः अपि अवदत्, भगवन्, अहं त्वां अनुसरिष्यामि। किन्तु प्रथमं बोलीं गच्छामि
तान् विदां कुर्वन्ति, ये मम गृहे गृहे सन्ति।
9:62 येशुः तं अवदत्, “कोऽपि हलस्य हस्तं न स्थापयित्वा...
पश्चात् पश्यन्, ईश्वरस्य राज्याय योग्यः अस्ति।