लूका
8:1 ततः परं सः प्रत्येकं नगरं गत्वा...
ग्रामं परमेश्वरस्य राज्यस्य शुभसमाचारं प्रचारयन् प्रदर्शयन् च।
द्वादश तेन सह आसन्।
8:2 काश्चन स्त्रियः दुष्टात्मना चिकित्सिताः आसन्,...
दुर्बलताः मरियमः मग्दलीनी नामिका, यस्मात् सप्त पिशाचाः निर्गताः।
8:3 हेरोदस्य भण्डारी चूजाया: पत्नी योआना, सुसाना, अनेके च
अन्ये, ये तस्य द्रव्यं सेवन्ते स्म।
8:4 यदा बहुजनाः समागत्य तस्य समीपं बहिः आगतवन्तः
प्रत्येकं नगरं दृष्टान्तेन उक्तवान्।
8:5 एकः वीजकः स्वबीजं रोपयितुं निर्गतवान्, सः रोपयन् केचन मार्गे पतिताः
पृष्ठभाग; तत् पदाति स्म, वायुपक्षिणः तत् भक्षयन्ति स्म।
8:6 केचन शिलायाम् उपरि पतिताः; प्रवृद्धमात्रं च शुष्कं जातम्
दूरं, यतः तस्य आर्द्रतायाः अभावः आसीत् ।
8:7 केचन कण्टकेषु पतिताः; कण्टकाः च तेन सह उद्भूताः, गलिताः च अभवन्
इदम्u200c।
8:8 अन्ये च सुभूमौ पतित्वा प्रफुल्लिताः फलं दत्तवन्तः च
शतगुणम् । इत्युक्त्वा सः आक्रोशितवान्, “यस्य अस्ति” इति
श्रोतुं शृणोतु।
8:9 तस्य शिष्याः तं पृष्टवन्तः, “किं दृष्टान्तः अयं?
8:10 सः अवदत्, युष्माकं कृते राज्यस्य रहस्यं ज्ञातुं दत्तम्
ईश्वरस्य, किन्तु दृष्टान्तैः अन्येभ्यः; यत् दृष्ट्वा ते न पश्यन्ति, च
श्रुत्वा ते न अवगन्तुं शक्नुवन्ति।
8:11 अथ दृष्टान्तः एतत् अस्ति यत् बीजं परमेश्वरस्य वचनम् अस्ति।
8:12 ये मार्गपार्श्वे सन्ति ते शृण्वन्ति; ततः पिशाचः आगच्छति, च
तेषां हृदयात् वचनं हरति, मा भूत् ते विश्वासं कुर्वन्ति च
उद्धारितः भवतु।
8:13 शिलायाम् ते ये श्रुत्वा वचनं गृह्णन्ति
आनंदं; एतेषां च मूलं नास्ति, यत् किञ्चित्कालं यावत् विश्वासयति, काले च
प्रलोभनं पतन्ति।
8:14 कण्टकेषु यत् पतितं तत् ते श्रुत्वा।
गच्छन्तु, चिन्ताभिः, धनैः, अस्य भोगैः च निरुद्धाः भवन्ति
जीवनं, न च फलं सिद्धिं आनयन्तु।
8:15 किन्तु सद्भूमौ ये प्रामाणिकसुहृदयेन सन्ति।
श्रुत्वा वचनं पालयित्वा धैर्यपूर्वकं फलं जनयतु।
8:16 न कश्चित् दीपकं प्रज्वलितं पात्रेण आवृत्य वा
शय्यायाः अधः स्थापयति; किन्तु दीपदण्डे स्थापयति, ये
प्रविशतु प्रकाशं पश्यतु।
8:17 न हि किमपि गुप्तं यत् न प्रकटितं भविष्यति; न च कश्चित्
वस्तु गुप्तं, यत् न ज्ञातं विदेशं च आगमिष्यति।
8:18 अतः भवन्तः कथं शृण्वन्ति इति सावधानाः भवन्तु यतः यस्य यस्य अस्ति सः तस्यैव भविष्यति
प्रदत्त; यस्य च नास्ति, तस्य यदपि हृतं भविष्यति
सः अस्ति इव ।
8:19 ततः तस्य माता भ्रातरश्च तस्य समीपम् आगत्य तस्य समीपं आगन्तुं न शक्तवन्तः
प्रेसस्य कृते।
8:20 तव माता तव भ्रातरौ च कश्चित् अवदत्
त्वां द्रष्टुम् इच्छन् बहिः तिष्ठतु।
8:21 सः तान् अवदत्, मम माता मम भ्रातरौ च एते सन्ति
ये परमेश् वरस् य वचनं शृण्वन्ति, तत् च कुर्वन्ति।
8:22 कस्मिंश्चित् दिने सः स्वेन सह पोते आरुह्य गतः
शिष्याः, सः तान् अवदत्, “अस्माभिः परं पार्श्वं गच्छामः।”
सरः । ते च अग्रे प्रक्षेपितवन्तः।
8:23 किन्तु तेषां गमनसमये सः निद्रां गतः, ततः वायुतूफानः अवतरत्
सरसि; ते च जलेन पूरिताः, संकटग्रस्ताः च आसन्।
8:24 ततः ते तस्य समीपम् आगत्य तं जागृतवन्तः, “गुरु, गुरु, वयं विनश्यामः।”
ततः स उत्थाय वायुं जलस्य च प्रकोपं च भर्त्सयत्
ते निवृत्ताः, शान्तं च अभवत्।
8:25 सः तान् अवदत्, युष्माकं विश्वासः कुत्र अस्ति? ते च भीताः भवन्ति
परस्परं वदन्तः आश्चर्यचकिताः यत् एषः कीदृशः मनुष्यः अस्ति! स हि
आज्ञापयति वातानां जलानामपि, ते च तस्य आज्ञापालनं कुर्वन्ति।
8:26 ते च गदरेनीदेशम् आगतवन्तः यत् समीपम् अस्ति
गलील।
8:27 यदा सः भूमिं गतः तदा नगरात् बहिः कश्चन तं मिलितवान्
मनुष्यः, यस्य पिशाचाः दीर्घकालं यावत् आसन्, वस्त्रं न धारयति स्म, न च निवसति स्म
यत्किमपि गृहं, किन्तु समाधौ।
8:28 येशुं दृष्ट्वा सः क्रन्दितवान्, तस्य पुरतः पतितः, क
उच्चैः स्वरेण उक्तं, येशु, हे परमेश् वरस् य पुत्र, त्वया सह मम किं सम्बन्धः
सर्वाधिकं उच्चम्? अहं त्वां प्रार्थयामि, मा मां पीडयतु।
८:२९ (यतो हि सः अशुद्धात्मानं मनुष्यात् निर्गन्तुम् आज्ञापितवान् आसीत्। यतः
बहुधा तं गृहीतवान् आसीत्, सः च शृङ्खलाभिः अन्तः च बद्धः आसीत्
बेडयः; स च पट्टिकाः भग्नः, पिशाचेन च प्रेषितः
प्रान्तरम् ।)
8:30 तदा यीशुः तं पृष्टवान्, “तव नाम किम्? सः अवदत्, “सेना।
यतः तस्मिन् बहवः पिशाचाः प्रविष्टाः आसन्।
8:31 ते तं प्रार्थितवन्तः यत् सः तान् निर्गन्तुं न आज्ञापयतु
अधः।
8:32 तत्र च बहूनां शूकरसमूहः पर्वते खादति स्म
ते तं प्रार्थितवन्तः यत् सः तान् तेषु प्रविष्टुं अनुमन्यते। स च
तान् दुःखं प्राप्नोत्।
8:33 ततः पिशाचाः पुरुषात् बहिः गत्वा शूकरेषु प्रविष्टाः
यूथः प्रचण्डतया तीव्रस्थाने अधः सरसि धावित्वा गलितः अभवत् ।
8:34 यदा तेषां पोषकाः कृतं दृष्ट्वा पलायिताः गत्वा कथयन्ति स्म
तत् नगरे देशे च।
8:35 ततः ते किं कृतं द्रष्टुं निर्गतवन्तः; येशुसमीपम् आगत्य अवाप्तवान्
यस्मात् पिशाचाः निर्गताः, तस्य पादयोः उपविष्टः पुरुषः
येशुः, वस्त्रधारी, सम्यक् मनसा च, ते भयभीताः अभवन्।
८ - ३६ - ये अपि तत् दृष्टवन्तः ते तान् अवदन् केन प्रकारेण यः सः धारितः आसीत्
पिशाचाः चिकित्सिताः अभवन्।
8:37 ततः समस्तं गदरेणानां देशस्य जनसमूहः परितः
तेभ्यः प्रस्थानार्थं प्रार्थितवान्; यतः ते महता भयेन गृहीताः आसन्।
सः नावम् आरुह्य पुनः प्रत्यागतवान्।
8:38 यस्मात् पिशाचाः निर्गताः स पुरुषः तं प्रार्थितवान् यत् सः
तेन सह भवेत्, किन्तु येशुः तं प्रेषितवान्।
8:39 स्वगृहं गत्वा दर्शयतु यत् ईश्वरः कियत् महत् कार्यं कृतवान्
त्वा । सः स्वमार्गं गत्वा सम्पूर्णे नगरे कथं कथं इति प्रकाशितवान्
येशुना तस्य महत्कार्यं कृतम् आसीत्।
8:40 यदा येशुः प्रत्यागतवान् तदा जनाः हर्षेण
तं स्वीकृतवन्तः यतः ते सर्वे तस्य प्रतीक्षां कुर्वन्ति स्म।
8:41 ततः परं याइरुसः नामकः पुरुषः आगतः, सः राष्ट्रस्य शासकः आसीत्
सभागृहं तदा सः येशुपादयोः पतित्वा तं प्रार्थितवान्
तस्य गृहे आगमिष्यति स्म :
8:42 तस्य हि एकः एकमात्रः कन्या आसीत्, सा प्रायः द्वादशवर्षीयः आसीत्, सा च शयिता आसीत्
परासु। परन्तु यथा यथा सः गच्छति स्म तथा तथा जनाः तं सङ्घटितवन्तः।
8:43 द्वादशवर्षेभ्यः रक्तप्रकोपयुक्ता स्त्रियाः सर्वं व्यतीतम्
तस्याः वैद्यजीवितः, न च कस्यापि चिकित्सां कर्तुं शक्नोति स्म,
8:44 तस्य पृष्ठतः आगत्य तस्य वस्त्रस्य सीमां स्पृशति स्म, तत्क्षणमेव
तस्याः रक्तप्रकरणं स्थगितम्।
8:45 येशुः अवदत्, “कः मां स्पृष्टवान्? यदा सर्वे अङ्गीकृतवन्तः, पत्रुसः ते च तत्
तेन सह आसन्, “गुरु, जनसमूहः त्वां सङ्कीर्णं कृत्वा त्वां निपीडयति।
त्वं च वदसि, कः मां स्पृष्टवान्?
8:46 तदा यीशुः अवदत्, “कश्चन मां स्पृष्टवान्, यतः अहं ज्ञायते यत् सद्गुणः अस्ति
मम बहिः गतः।
8:47 सा स्त्रियाः अनिगूढं दृष्ट्वा वेपमाना आगता,...
तस्य पुरतः पतित्वा सा तं सर्वेषां जनानां पुरतः अवदत् यतः
किं कारणं सा तं स्पृष्टवती, कथं च सद्यः स्वस्थतां प्राप्तवती।
8:48 ततः सः तां अवदत्, “पुत्री, सान्त्वना भव, तव विश्वासः कृतवान्।”
त्वां समग्रं; शान्तिपूर्वकं गच्छतु।
8:49 यदा सः वदति स्म, तदा सभागृहस्य आधिपत्यात् एकः आगतः
गृहं तं वदन् तव कन्या मृता; क्लेशं न स्वामी।
8:50 किन्तु येशुः तत् श्रुत्वा तं प्रत्युवाच, “मा भयम्, विश्वासं कुरु।”
केवलं सा च स्वस्था भविष्यति।
8:51 यदा सः गृहं प्रविष्टवान् तदा सः कस्यचित् प्रवेशं न दत्तवान्, केवलं
पत्रुसः याकूबः योहनः च कन्यायाः पिता माता च।
8:52 सर्वे रोदितवन्तः, तां शोचन्ति स्म, किन्तु सः अवदत्, मा रोदितु। सा न मृता, .
किन्तु निद्रां करोति।
8:53 ते च तं हसन्ति स्म, सा मृता इति ज्ञात्वा।
8:54 ततः सः तान् सर्वान् बहिः निष्कास्य तां हस्ते गृहीत्वा आह्वयत्।
दासी, उत्तिष्ठ।
8:55 तस्याः आत्मा पुनः आगत्य सा सद्यः उत्थितः, सः आज्ञां दत्तवान्
तस्याः मांसं दातुं ।
8:56 तस्याः मातापितरौ विस्मितः अभवताम्, किन्तु सः तान् आज्ञापितवान्
किं कृतं तत् कस्मैचित् कथयतु।