लूका
7:1 ततः सः सर्वेषां वचनं जनानां प्रेक्षकाणां मध्ये समाप्तवान्, सः
कफरनहूमनगरं प्रविष्टवान्।
7:2 ततः कस्यचित् शतपतिस्य दासः तस्य प्रियः आसीत्, सः रोगी आसीत्, ततः...
मृत्यवे सज्जः ।
7:3 येशुं श्रुत्वा सः यहूदीनां प्राचीनान् तस्य समीपं प्रेषितवान्।
सः आगत्य स्वस्य भृत्यस्य चिकित्सां कर्तुं प्रार्थयन्।
7:4 यदा ते येशुं समीपं आगत्य तत्क्षणमेव तं प्रार्थितवन्तः, “तत्।”
सः योग्यः आसीत् यस्य कृते एतत् कर्तव्यम्।
7:5 यतः सः अस्माकं राष्ट्रं प्रेम करोति, सः अस्माकं सभागृहं निर्मितवान्।
7:6 ततः येशुः तेषां सह अगच्छत्। यदा सः इदानीं गृहात् अदूरे आसीत्।
शतपतिः तस्य समीपं मित्राणि प्रेषितवान्, “प्रभो, मा कष्टं कुरु।”
स्वयं, यतः अहं मम छतस्य अधः प्रविष्टुं योग्यः नास्मि।
7:7 अतः अहं भवतः समीपं आगन्तुं योग्यः इति न चिन्तितवान् किन्तु वदतु
एकं वचनं, मम सेवकः च स्वस्थः भविष्यति।
7:8 यतः अहमपि अधिकाराधीनः पुरुषः अस्मि, मम अधीनाः सैनिकाः सन्ति, अहं च
एकं वद, गच्छ, सः गच्छति; अन्यस्मै च आगच्छतु, सः आगच्छति; तथा
मम सेवकं प्रति, एतत् कुरु, सः तत् करोति।
7:9 येशुः एतानि श्रुत्वा तं विस्मितः भूत्वा तं परिवर्तयति स्म
प्रायः तस्य अनुयायिनां जनान् अवदत्, अहं युष्मान् वदामि, अहं
एतावत् महत् विश्वासं न प्राप्नुवन्, न, इस्राएलदेशे न।
7:10 प्रेषिताः ते गृहं गत्वा सेवकं स्वस्थं दृष्टवन्तः
तत् रोगी आसीत्।
7:11 ततः परदिने सः नैननामकं नगरं गतः।
तस्य बहवः शिष्याः बहुजनाः च तेन सह गतवन्तः।
7:12 यदा सः नगरद्वारस्य समीपं गतः, तदा पश्यतु, तत्र मृतः आसीत्
मनुष्यः बहिः कृतवान्, मातुः एकमात्रः पुत्रः, सा च विधवा आसीत्: च
नगरस्य बहवः जनाः तया सह आसन्।
7:13 तां दृष्ट्वा प्रभुः तां दयां कृत्वा अवदत्।
न रोदितु।
7:14 ततः सः आगत्य मण्डपं स्पृशति स्म, ते च तं वहन्तः स्थितवन्तः।
स उवाच, युवक, अहं त्वां वदामि, उत्तिष्ठ।
7:15 मृतः सः उत्थाय उपविश्य वक्तुं प्रवृत्तः। स च तं प्रयच्छत्
तस्य माता ।
7:16 ततः सर्वेषु भयम् अभवत्, ते च ईश्वरस्य महिमाम् अकरोत्, “यत् क
अस्माकं मध्ये महान् भविष्यद्वादिः उत्थितः; तथा च, यत् ईश्वरः तस्य दर्शनं कृतवान्
जनाः।
7:17 तस्य विषये एषा वार्ता सम्पूर्णे यहूदियादेशे सर्वत्र च प्रसृता
सर्वः प्रदेशः परितः ।
7:18 ततः योहनस्य शिष्याः एतानि सर्वाणि वस्तूनि तस्मै दर्शितवन्तः।
7:19 ततः योहनः स्वशिष्यद्वयं तम् आहूय येशुसमीपं प्रेषितवान्।
किं त्वम् आगमिष्यसि? अथवा वयं अन्यं अन्वेषयामः?
7:20 यदा जनाः तस्य समीपं आगत्य अवदन्, “योहनः मज्जनकर्ता अस्मान् प्रेषितवान्।”
त्वां कथयत्, किं त्वमेव आगमिष्यसि? अथवा वयं अन्यं अन्वेषयामः?
7:21 तस्मिन् एव समये सः तेषां बहूनां दुर्बलतां व्याधिं च चिकित्सितवान्।
दुष्टात्मनां च; अनेकान् अन्धान् च दृष्टिम् अददात्।
7:22 तदा येशुः तान् अवदत् , “गच्छ योहनं किं कथयतु।”
भवद्भिः दृष्टानि श्रुतानि च; कथं यत् अन्धाः पश्यन्ति, पङ्गवः गच्छन्ति,
कुष्ठाः शुद्धाः भवन्ति, बधिराः शृण्वन्ति, मृताः उत्थापिताः भवन्ति, दरिद्रेभ्यः
सुसमाचारः प्रचारितः भवति।
7:23 धन्यः स च यः मयि न अपास्यति।
7:24 यदा योहनस्य दूताः गतवन्तः तदा सः वक्तुं प्रवृत्तः
योहनस्य विषये जनाः, यूयं किं कर्तुं प्रान्तरं गतवन्तः
पश्यतु? वायुना कम्पितः वेणुः?
7:25 किन्तु यूयं किं द्रष्टुं निर्गताः? मृदुवस्त्रधारी पुरुषः? पश्य, .
ये भव्यवेषाः सुकुमाराः जीवन्ति ते नृपेषु'।
न्यायालयाः ।
7:26 किन्तु यूयं किं द्रष्टुं निर्गताः? एकः भविष्यद्वादिः ? आम्, अहं युष्मान् वदामि, च
भविष्यद्वादिना अपेक्षया बहु अधिकं।
7:27 एषः एव यस्य विषये लिखितम् अस्ति, पश्य, अहं मम दूतं पुरतः प्रेषयामि
तव मुखं यत् तव पुरतः मार्गं सज्जीकरोति।
7:28 अहं युष्मान् वदामि यत् स्त्रीजन्मनां मध्ये क...
योहनस्य मज्जनकर्तायाः अपेक्षया महत्तरः भविष्यद्वादिः, किन्तु यः लघुः अस्ति
ईश्वरस्य राज्यं तस्मात् महत्तरम् अस्ति।
7:29 ये जनाः तस्य वचनं श्रुतवन्तः, करग्राहकाः च परमेश्वरं धर्मी इति अवदन्।
योहनस्य मज्जनेन मज्जितः सन्।
7:30 किन्तु फरीसिनः वकिलाः च परमेश् वरस् य उपदेशं अङ्गीकृतवन्तः
स्वयमेव तस्य मज्जनं न कृत्वा।
7:31 तदा भगवान् अवदत्, तर्हि अहं केन सह अस्य पुरुषान् उपमायिष्यामि
पीढ़ी? ते च कीदृशाः सन्ति?
7:32 ते बालकाः इव सन्ति, ये विपण्यां उपविश्य एकं आह्वयन्ति
अन्यस्मै कथयन्, “वयं युष्माकं कृते नलिकां वादयन्तः, यूयं न नृत्यथ;
वयं युष्मान् शोचितवन्तः, यूयं न रोदितवन्तः।
7:33 यतः योहनः मज्जनकर्ता न रोटिकां खादन् न मद्यं पिबन् आगतः। यूयं च
तस्य पिशाचः अस्ति इति वदतु।
7:34 मनुष्यपुत्रः आगतः खादन् पिबति च; यूयं च वदथ, पश्य क
पेटूः, मद्यपानकर्त्ता च, करदातृणां पापिनां च मित्रम्!
7:35 किन्तु तस्याः सर्वेषां बालकानां कृते प्रज्ञा न्याय्यं भवति।
7:36 ततः एकः फरीसी तस्य सह भोजनं कर्तुम् इच्छति स्म। स च
फरीसीगृहं गत्वा भोजनार्थं उपविष्टवान्।
7:37 तत् ज्ञात्वा नगरे एकः महिला पापी आसीत्
येशुः फरीसिनस्य गृहे मांसं उपविश्य, अलाबास्टरस्य पेटीम् आनयत्
लेपः, २.
7:38 तस्य पृष्ठतः रुदन् तस्य पादयोः स्थित्वा तस्य पादौ प्रक्षालितुं आरब्धवान्
अश्रुभिः शिरस्य केशैः मार्जयित्वा तस्य चुम्बनं कृतवान्
पादौ, लेपेन च अभिषिच्य।
7:39 यदा तं आहूतवान् फरीसी तत् दृष्ट्वा अन्तः उक्तवान्
स्वयं कथयन्, अयं मनुष्यः यदि भविष्यद्वादिः स्यात् तर्हि ज्ञास्यति स्म यत् कोऽस्ति
इयं कीदृशी स्त्रियं तं स्पृशति, यतः सा पापिका अस्ति।
7:40 तदा यीशुः तम् अवदत्, “सिमोन, मम किमपि वक्तव्यम् अस्ति।”
त्वा । स च कथयति, गुरु, कथयतु।
७:४१ कश्चन ऋणदाता आसीत् यस्य द्वौ ऋणौ आस्ताम्, एकः पञ्च ऋणी आसीत्
शतपेन्स्, अन्ये च पञ्चाशत्।
7:42 यदा च तेषां किमपि दातव्यं नासीत् तदा सः ताभ्यां प्रत्यक्षतया क्षमितवान्। माम् वदतु
अतः तेषु कः तं अधिकं प्रेम करिष्यति?
7:43 शिमोनः प्रत्युवाच, अहं मन्ये यस्मै सः अधिकतया क्षमितवान्। तथा
स तं प्राह त्वया सम्यक् न्यायः कृतः।
7:44 ततः सः तां स्त्रियं प्रति मुखं कृत्वा सिमोनं अवदत्, “किं त्वं एतां स्त्रियं पश्यसि?
अहं तव गृहं प्रविष्टवान्, त्वं मम पादयोः जलं न दत्तवान्, किन्तु सा
अश्रुभिः मम पादौ प्रक्षाल्य तस्याः केशैः मार्जितवान्
शिरः।
7:45 त्वया मम चुम्बनं न दत्तम्, किन्तु एषा स्त्रियाः अहं प्रविष्टस्य समयात् एव न कृतवती
मम पादयोः चुम्बनं निवृत्तः।
7:46 मम शिरः तैलेन न अभिषिक्तवान्, किन्तु एषा मम...
पादौ लेपेन सह ।
7:47 अतः अहं त्वां वदामि यत् तस्याः पापाः बहूनि क्षमिताः। कृते
सा बहु प्रेम करोति स्म, यस्मै तु अल्पं क्षम्यते, सः अल्पं प्रेम करोति।
7:48 ततः सः तां अवदत्, तव पापं क्षमितम्।
7:49 ततः तेन सह भोजने उपविष्टाः मनसि कथयितुं प्रवृत्ताः, कः
किम् एतत् पापमपि क्षमयति?
7:50 ततः सः तां स्त्रियं अवदत्, “तव विश्वासेन त्वां तारितम्; शान्तिपूर्वकं गच्छतु।