लूका
6:1 प्रथमविश्रामदिने द्वितीयविश्रामदिने सः अगच्छत्
कुक्कुटक्षेत्राणां माध्यमेन; तस्य शिष्याः च धान्यस्य कर्णानि उद्धृत्य
खादितवान्, तान् हस्तेषु मर्दयन्।
6:2 केचन फरीसिनः तान् अवदन्, यूयं यत् नास्ति तत् किमर्थं कुर्वन्ति
विश्रामदिनेषु कर्तुं न्याय्यः?
6:3 येशुः तान् अवदत् , “किं यूयं एतावत् न पठितवन्तः किम्
दाऊदः क्षुधार्तः सन् तस्य सह ये च आसन्।
6:4 सः कथं परमेश् वरस् य गृहं प्रविश्य दर्शनरोटिकाम् आदाय खादितवान्।
तेन सह ये आसन् तेभ्यः अपि दत्तवान्; यस्य भक्षणं न युक्तम्
किन्तु याजकानाम् एव कृते?
6:5 सः तान् अवदत्, मनुष्यपुत्रः विश्रामदिनस्य अपि प्रभुः अस्ति।
6:6 अन्यस्मिन् विश्रामदिने अपि सः देशं प्रविष्टवान्
सभागृहं उपदिशति स्म, तत्र एकः पुरुषः आसीत् यस्य दक्षिणहस्तः शुष्कः आसीत्।
6:7 ततः शास्त्रज्ञाः फरीसिनः च तं पश्यन्ति स्म यत् सः तस्य उपरि चिकित्सां करिष्यति वा
विश्रामदिवसः; येन ते तस्य विरुद्धं आरोपं प्राप्नुयुः।
6:8 किन्तु सः तेषां विचारान् ज्ञात्वा शुष्कं पुरुषं अवदत्
हस्तः, उत्तिष्ठ, मध्ये उत्तिष्ठ। स च उत्थाय स्थितः
अग्रे ।
6:9 तदा यीशुः तान् अवदत्, “अहं युष्मान् एकं वस्तु पृच्छामि; किं न्याय्यं भवति
विश्रामदिनानि शुभं कर्तुं, अशुभं कर्तुं वा? जीवनं रक्षितुं, उत तस्य नाशं कर्तुं?
6:10 तान् सर्वान् परितः पश्यन् तं पुरुषम् अवदत्, “प्रसरणं कुरु।”
हस्तं प्रसारयतु। सः एवम् अकरोत्, तस्य हस्तः पुनः स्वस्थः अभवत् यथा
इतर।
6:11 ते च उन्मादपूर्णाः अभवन्; परस्परं च किम् इति संवादं कृतवन्तः
ते येशुं प्रति कर्तुं शक्नुवन्ति।
6:12 तेषु दिनेषु सः एकं पर्वतं प्रति निर्गतवान् यत्...
प्रार्थयन्तु, सर्वाम् रात्रौ ईश्वरस्य प्रार्थनां कुर्वन् आसीत्।
6:13 दिवा तदा सः स्वशिष्यान् आहूतवान्
द्वादशान् चिनोति स्म, येभ्यः अपि प्रेरिताः इति नामकरणं कृतवान्;
6:14 शिमोनः, (यस्य नाम पतरसः अपि कृतवान्) तस्य भ्राता अन्द्रियासः याकूबः च...
योहनः, फिलिपः, बार्थोलोमी च, २.
6:15 मत्ती च थोमसः, अल्फीयसस्य पुत्रः याकूबः, सिमोनः च जेलोटः इति।
6:16 याकूबस्य भ्राता यहूदाः, यहूदा इस्करियोती च, यः अपि...
देशद्रोही ।
6:17 ततः सः तेषां सह अवतीर्य समतलस्थाने स्थितवान्, तेषां समूहः च
तस्य शिष्याः, सर्वेभ्यः यहूदियादेशेभ्यः च बहुजनसमूहः
यरुशलेम, सोरस्य सिदोनस्य च समुद्रतटतः ये श्रवणार्थम् आगताः
तं, तेषां रोगाणां चिकित्सां कर्तुं च;
6:18 ये अशुद्धात्मना पीडिताः आसन्, ते च स्वस्थाः अभवन्।
6:19 ततः सर्वः जनसमूहः तं स्पृशितुं प्रयत्नं कृतवान् यतः तत्र सद्गुणः बहिः गतः
तस्य, तान् सर्वान् च चिकित्सां कृतवान्।
6:20 ततः सः शिष्यान् प्रति दृष्टिम् उत्थाप्य अवदत्, “धन्यः यूयं।”
दरिद्रः यतः ईश्वरस्य राज्यं भवतः एव।
6:21 धन्याः यूयं ये इदानीं क्षुधार्ताः सन्ति, यतः यूयं तृप्ताः भविष्यथ। धन्याः यूयं
ये इदानीं रोदिथ, यूयं हसिष्यथ।
6:22 धन्याः यूयं यदा मनुष्याः युष्मान् द्वेष्टि विरहन्ति च
यूयं तेषां सङ्गाद् त्वां निन्दयिष्यसि, तव नाम च निष्कासयिष्यसि
यथा दुष्टं, मनुष्यपुत्रस्य कृते।
6:23 तस्मिन् दिने भवन्तः आनन्दं कुर्वन्तु, आनन्देन च प्लवन्तु, यतः पश्यन्तु, युष्माकं फलम् अस्ति
स्वर्गे महान्, यतः तेषां पितरः अपि तथैव कृतवन्तः
भविष्यद्वादिनो।
6:24 किन्तु धिक् युष्मान् धनिनः! यतो युष्माकं सान्त्वना प्राप्ता।
6:25 धिक् युष्माकं पूर्णाः! यतः यूयं क्षुधार्ताः भवेयुः। धिक् युष्मान् ये हसन्ति
अधुना! यतो यूयं शोचयिष्यथ, रोदयिष्यथ च।”
6:26 धिक् भवतः, यदा सर्वे जनाः भवतः विषये शुभं वदिष्यन्ति! तथा हि तेषां
मिथ्याभविष्यद्वादिनां पितरः।
6:27 किन्तु ये शृण्वन्ति, अहं युष्मान् वदामि, शत्रून् प्रेम्णा, येषां कृते भद्रं कुरुत
त्वां द्वेष्टि, २.
6:28 ये त्वां शापयन्ति तेषां आशीर्वादं ददातु, ये त्वां क्षीणतया उपयुञ्जते तेषां कृते प्रार्थयतु।
6:29 यः त्वां एकं गण्डं प्रहरति तस्मै अपरं गण्डं अर्पयतु।
यः च तव वस्त्रं हरति, सः तव कोटम् अपि न हर्तुं निषिद्धः।”
6:30 यः कश्चित् त्वां याचते, तस्मै ददातु। यस्य च तव हरति
मालाः तान् न पुनः पृच्छन्ति।
6:31 यथा यूयं मनुष्याः युष्माकं प्रति कर्तुम् इच्छन्ति तथा यूयं तान् प्रति तथैव कुरु।
6:32 यदि यूयं युष्माकं प्रेम्णा प्रेम्णा भवथ तर्हि युष्माकं किं धन्यवादः? पापिनां कृते अपि
ये तान् प्रेम्णा पश्यन्ति तान् प्रेम कुर्वन्तु।
6:33 यदि यूयं ये युष्माकं हितं कुर्वन्ति तेषां हितं कुर्वन्ति तर्हि युष्माकं किं धन्यवादः? कृते
पापिनः अपि तथैव कुर्वन्ति।
6:34 यदि यूयं येषां कृते ऋणं दास्यथ, तेषां कृते ऋणं ददाति तर्हि भवतः किं धन्यवादः?
यतः पापिनः अपि पापिभ्यः ऋणं ददति, पुनः तावत् प्राप्तुं।
6:35 किन्तु यूयं स्वशत्रून् प्रेम्णा भद्रं कुर्वन्तु, ऋणं च ददतु, किमपि आशां विना
पुनः; युष्माकं फलं महत् भविष्यति, यूयं च तस्य सन्तानाः भविष्यन्ति
परमः, यतः सः कृतघ्नानां दुष्टानां च प्रति दयालुः अस्ति।
6:36 अतः यूयं दयालुः भवन्तु, यथा युष्माकं पिता दयालुः।
6:37 मा न्यायं कुरुत, युष्माकं न्यायं न भविष्यति, मा निन्दां कुरुत, न च भविष्यथ
condemned: क्षमस्व, यूयं क्षमिताः भविष्यथ।
6:38 ददातु, तत् भवद्भ्यः दीयते; सुप्रमाणं निपीडितं च
संकम्पिताः धावन्तः च तव वक्षःस्थले दास्यन्ति। कृते
यत् परिमाणं यूयं गणयन्ति तत् युष्माकं कृते परिमितं भविष्यति
पुनः।
6:39 ततः सः तान् दृष्टान्तं उक्तवान्, किं अन्धः अन्धं नेतुं शक्नोति? भविष्यति
तौ खातौ न पततः?
6:40 शिष्यः स्वामिनः उपरि न भवति, किन्तु सर्वः सिद्धः
तस्य स्वामी इव भविष्यति।
6:41 किमर्थं च त्वं भ्रातुः नेत्रे यत् खण्डं पश्यसि, किन्तु...
किं तव नेत्रे यत् मयूखं वर्तते तत् न ज्ञायते?
6:42 वा कथं त्वं भ्रातरं वदसि भ्राता, अहं बहिः आकर्षयामि
मोटे यत् तव नेत्रे अस्ति, यदा त्वं स्वयं मयूखं न पश्यसि यत्
तव नेत्रे अस्ति? त्वं पाखण्डी प्रथमं मयूखं बहिः निष्कासय
स्वचक्षुः, ततः त्वं स्पष्टतया पश्यसि यत् तत् कण्ठं बहिः आकर्षयितुं
भवतः भ्रातुः नेत्रे अस्ति।
6:43 यतः सद्वृक्षः दूषितं फलं न ददाति; न च भ्रष्टः करोति
वृक्षः सुफलं जनयति।
6:44 प्रत्येकं हि वृक्षः स्वफलेन ज्ञायते। कण्टकानां हि मनुष्याः न कुर्वन्ति
पिप्पलीः सङ्गृह्णन्ति, न च काण्डगुल्मस्य द्राक्षाफलं सङ्गृह्णन्ति।
6:45 सत्पुरुषः स्वहृदयस्य सद्निधितः तत् निर्गच्छति
यत् साधु; दुष्टं च हृदयस्य दुष्टनिधितः
दुष्टं जनयति, यतः हृदयस्य प्रचुरता तस्य
मुखं वदति।
6:46 किमर्थं च मां प्रभुः प्रभु इति वदथ, मया यत् वदितं तत् न कुर्वन्ति?
6:47 यः कश्चित् मम समीपम् आगत्य मम वचनं श्रुत्वा तानि करोति, सः अहं इच्छामि
त्वां दर्शयतु यस्य सदृशः अस्ति।
6:48 सः इव मनुष्यः यः गृहं निर्माय गभीरं खनित्वा स्थापितवान्
शिलायाम् आधारः: यदा च जलप्लावनम् उत्पन्नं तदा प्रवाहः ताडयति स्म
तस्मिन् गृहे प्रचण्डतया तं कम्पयितुं न शक्तवान्, यतः तस्य आधारः आसीत्
शिलायाम् उपरि ।
6:49 यः तु शृण्वन् न करोति सः मनुष्यः इव अस्ति यः क
आधारेण पृथिव्यां गृहं निर्मितम्; यस्य विरुद्धं धारा अकरोत्
प्रचण्डतया ताडितवान्, सद्यः च पतितः; तस्य गृहस्य च भग्नावशेषः आसीत्
महान्u200c।