लूका
5:1 तदा यथा जनाः तं श्रोतुं निपीडयन्ति स्म
परमेश् वरस् य वचनं, सः गेनेसरेतसरोवरस्य समीपे स्थितवान्।
5:2 ततः सरोवरस्य पार्श्वे स्थितौ नावद्वयं दृष्टवान् किन्तु मत्स्यजीविनः बहिः गताः
तेषां जालं प्रक्षाल्य च आसन्।
5:3 ततः सः शिमोनस्य एकस्मिन् पोते प्रविश्य तं प्रार्थितवान्
यत् सः भूमितः किञ्चित् बहिः क्षिपति। सः च उपविष्टवान्, च
जहाजात् बहिः जनान् उपदिष्टवान्।
5:4 ततः सः वक्तुं त्यक्त्वा शिमोनं अवदत्, “प्रवेशं कुरु।”
गभीरं, जालं च क्षोभार्थं अवतारयन्तु।
5:5 शिमोनः तं प्रत्युवाच, गुरु, वयं सर्वाम् रात्रौ परिश्रमं कृतवन्तः।
किमपि न गृहीतवन्तः तथापि तव वचनेन अहं तम् अवतारयिष्यामि
जालं।
5:6 एतत् कृत्वा ते मत्स्यानां बहुसंख्यां समावृतवन्तः।
तेषां जालब्रेकं च।
5:7 ततः परनौकायां स्थितान् स्वसहभागिनान् इशारितवन्तः।
यत् ते आगत्य तेषां साहाय्यं कुर्वन्तु इति। ते च आगत्य उभौ पूरितवन्तः
पोताः, येन ते मज्जितुं आरब्धवन्तः।
5:8 शिमोनः पत्रुसः तत् दृष्ट्वा येशुना जानुभ्यां पतित्वा अवदत्, “गच्छ।”
मम; अहं हि पापमस्मि भगवन्।
5:9 यतः सः तस्य सह स्थिताः सर्वे च विस्मितः अभवत्
मत्स्याः ये तेषां गृहीताः आसन्।
5:10 तथा जबदीयपुत्राः याकूबः योहनः च आसन्
सिमोनः सह भागीदारः भवति। येशुः सिमोनं अवदत् , “मा भयम्; इत्यस्मात्u200c
इतः परं त्वं मनुष्यान् गृह्णासि।
5:11 यदा ते स्वनौकाः स्थले आनयन्ति स्म, तदा ते सर्वं त्यक्तवन्तः,...
अनुसृत्य अगच्छत् ।
5:12 यदा सः कस्मिंश्चित् नगरे आसीत् तदा एकः पुरुषः पूर्णः
कुष्ठः सः येशुं दृष्ट्वा मुखेन पतित्वा तं प्रार्थितवान्।
भगवन् यदि इच्छसि तर्हि त्वं मां शुद्धिं कर्तुं शक्नोषि।
5:13 ततः सः हस्तं प्रसार्य तं स्पृशति स्म, अहं इच्छामि, त्वं भव
स्वच्छम्u200c। तत्क्षणमेव तस्य कुष्ठः प्रस्थितः।
5:14 ततः सः तस्मै आज्ञापितवान् यत् सः कस्मैचित् न कथयतु, किन्तु गत्वा स्वं दर्शयतु
याजकः, तव शुद्ध्यर्थं च अर्पयतु, यथा मूसा आज्ञापितवान्, यतः क
तेभ्यः साक्ष्यं ददातु।
5:15 किन्तु तावत् अधिकं तस्य यशः बहिः गतः, महती च
जनसमूहाः श्रोतुं तस्य चिकित्सां कर्तुं च समागताः
दुर्बलताः ।
5:16 ततः सः प्रान्तरं गत्वा प्रार्थितवान्।
5:17 कस्मिंश्चित् दिने सः उपदिशन् तत्र
तत्र उपविष्टाः फरीसिनः, व्यवस्थायाः वैद्याः च आसन्, ये बहिः आगताः आसन्
गालीलस्य यहूदियादेशस्य यरुशलेमस्य च प्रत्येकं नगरम्
तेषां चिकित्सायै भगवान् उपस्थितः आसीत्।
5:18 ततः परं जनाः पक्षाघातेन गृहीतं पुरुषं शयने आनयन्ति स्म।
ते च तं आनेतुं, तस्य पुरतः स्थापयितुं च साधनानि अन्विषन्।
5:19 यदा ते न लब्धवन्तः यत् ते तं केन मार्गेण आनेतुं शक्नुवन्ति यतः
जनसमूहस्य गृहाग्रं गत्वा तं अवतरितवन्तः
येशुना पुरतः स्वस्य पर्यङ्केन सह टाइलिंग्।
5:20 तेषां विश्वासं दृष्ट्वा सः तं अवदत्, “मनुष्य, तव पापानि सन्ति।”
क्षमितः ते ।
5:21 ततः शास्त्रज्ञाः फरीसिनः च कथयितुं प्रवृत्ताः, “कोऽयं एषः।”
यः निन्दां वदति? कः पापं क्षन्तुं शक्नोति, किन्तु ईश्वरः एव?
5:22 येशुः तेषां विचारान् ज्ञात्वा तान् अवदत्।
भवन्तः हृदयेषु किं कारणं कुर्वन्ति?
५:२३ किं सुकरम्, तव पापं क्षमितम् इति वक्तुं; उत्तिष्ठ इति वा
तथा चलति?
5:24 किन्तु यूयं ज्ञास्यथ यत् मनुष्यपुत्रस्य पृथिव्यां शक्तिः अस्ति
पापं क्षमस्व, (सः पक्षारोगीम् उक्तवान्) अहं त्वां वदामि।
उत्तिष्ठ, तव पर्यङ्कं गृहीत्वा स्वगृहं प्रविशतु।
5:25 सद्यः तेषां पुरतः उत्थाय यस्मिन् शयितः आसीत् तत् उद्धृत्य।
परमेश् वरस् य महिमां कुर्वन् स् वगृहं प्रस्थितवान्।
5:26 ते सर्वे विस्मिताः भूत्वा परमेश्वरस्य महिमाम् अकरोत्, ते च पूरिताः अभवन्
भयम्, अद्य वयं विचित्रं दृष्टवन्तः।
5:27 ततः परं सः निर्गत्य लेवी नामकं करग्राहकं दृष्टवान्।
रीतिग्रहणे उपविश्य सः तं अवदत्, “मम अनुसरणं कुरुत।”
५:२८ ततः सः सर्वान् त्यक्त्वा उत्थाय तं अनुसृत्य अगच्छत्।
5:29 ततः लेवी स्वगृहे महतीं भोज्यम् अकरोत्, महती च अभवत्
करदातृणां अन्येषां च सङ्घः ये तेषां सह उपविष्टाः आसन्।
5:30 किन्तु तेषां शास्त्रज्ञाः फरीसिनश्च तस्य शिष्यान् प्रति गुञ्जितवन्तः।
यूयं करकर्तृभिः पापैः सह किमर्थं खादन्ति पिबन्ति च?
5:31 येशुः तान् अवदत् , “स्वस्थानां क
वैद्यः; ये तु रोगिणः।
5:32 अहं धार्मिकान् आहूतुं न आगतः, अपितु पापिनः पश्चात्तापं कर्तुं आगतः।
5:33 ते तं अवदन्, योहनस्य शिष्याः किमर्थं बहुधा उपवासं कुर्वन्ति, तथा च
प्रार्थनां कुरुत, तथैव फरीसीनां शिष्याः अपि। किन्तु तव खादतु
पिबन्ति च?
5:34 ततः सः तान् अवदत्, “किं यूयं वधूकक्षस्य बालकान् कर्तुं शक्नुवन्ति।”
शीघ्रं, वरः तेषां सह भवति?
5:35 किन्तु दिवसाः आगमिष्यन्ति यदा वरः अपहृतः भविष्यति
तान्, ततः ते तेषु दिनेषु उपवासं करिष्यन्ति।
5:36 सः तान् दृष्टान्तम् अपि अवदत्। न कश्चित् नूतनस्य खण्डं स्थापयति
वृद्धस्य उपरि वस्त्रम्; यदि अन्यथा, तर्हि उभौ नवीनौ भाडां करोति, च
यः खण्डः नूतनात् बहिः कृतः सः पुरातनेन सह न सङ्गच्छते।
5:37 न कश्चित् नूतनं मद्यं पुरातनपुटेषु न स्थापयति; अन्यथा नूतनं मद्यं करिष्यति
पुटं विदारयन्तु, प्रक्षिप्ताः भवन्ति, पुटकानि च नश्यन्ति।
5:38 किन्तु नूतनं मद्यं नूतनपुटेषु स्थापनीयम्; उभयम् च रक्षितम्।
5:39 पुरातनमद्यं पिबन् कश्चित् सद्यः नूतनं न इच्छति, यतः सः
वदति वृद्धः श्रेष्ठः।