लूका
4:1 येशुः पवित्रात्मनः पूर्णः सन् यरदनदेशात् प्रत्यागत्य नेतवान्
आत्माना प्रान्तरं प्रविशति।
४:२ चत्वारिंशत् दिवसान् पिशाचस्य परीक्षितः सन्। तेषु च दिनेषु सः खादितवान् एव
किमपि न, तेषां समाप्तेः अनन्तरं सः पश्चात् क्षुधार्तः अभवत्।
4:3 तदा पिशाचः तम् अवदत्, यदि त्वं परमेश्वरस्य पुत्रः असि तर्हि एतत् आज्ञापय
पाषाणः यत् तत् रोटिका भवतु।
4:4 येशुः तस्मै अवदत्, “लिखितम् अस्ति, सः मनुष्यः न जीविष्यति।”
रोटिकामात्रेण किन्तु परमेश्वरस्य प्रत्येकं वचनेन।
4:5 ततः पिशाचः तं उच्चैः पर्वतं नीत्वा सर्वं तस्मै दर्शितवान्
क्षणेन कालेन जगतः राज्यानि।
4:6 तदा पिशाचः तम् अवदत्, एतत् सर्वं शक्तिं अहं त्वां दास्यामि, तथा च
तेषां महिमा, यतः तत् मम कृते प्रदत्तम्; यस्मै च अहं इच्छामि
ददातु ।
४:७ अतः यदि त्वं मां भजसे तर्हि सर्वं तव भविष्यति।
4:8 येशुः तम् अवदत् , “शैतन, मम पृष्ठतः गच्छ, तदर्थम्।”
लिखितम् अस्ति, त्वं स्वेश्वरं भगवन्तं भजिष्यसि, तस्यैव भजिष्यसि
सेवते।
4:9 ततः सः तं यरुशलेमनगरं नीत्वा तस्य शिखरस्य उपरि स्थापयति स्म
मन्दिरं गत्वा तं अवदत्, “यदि त्वं परमेश्वरस्य पुत्रः असि तर्हि आत्मानं पातय।”
अतः : १.
4:10 यतः लिखितम् अस्ति, सः भवतः पालनाय स्वदूतान् आज्ञापयिष्यति
त्वं: १.
4:11 तेषां हस्तेषु च त्वां धारयिष्यन्ति, मा भूत् कदापि न धावसि
तव पादः शिलायां प्रति।
4:12 तदा यीशुः तं अवदत्, “उच्यते, त्वं जनान् न परीक्षिष्यसि।”
भगवन् तव ईश्वरः।
4:13 यदा पिशाचः सर्वान् परीक्षां समाप्तवान् तदा सः तस्मात् प्रस्थितवान्
ऋतुपर्यन्तं ।
4:14 ततः यीशुः आत्मायाः सामर्थ्येन गलीलदेशं प्रत्यागतवान्
बहिः गत्वा तस्य कीर्तिः सर्वेषु प्रदेशेषु परितः।
4:15 सः तेषां सभागृहेषु सर्वेषां महिमामण्डितः सन् उपदिशति स्म।
4:16 ततः सः नासरतनगरं आगतः यत्र सः पालितः आसीत्
प्रथा आसीत्, सः विश्रामदिने सभागृहं गत्वा उत्तिष्ठति स्म
पठितुं कृते ।
4:17 ततः परं यशायाहभविष्यद्वादिना पुस्तकं तस्मै प्रदत्तम्। तथा
यदा सः पुस्तकं उद्घाटितवान् तदा सः तत् स्थानं प्राप्नोत् यत्र तत् पुस्तकं लिखितम् आसीत्।
4:18 भगवतः आत्मा मयि अस्ति, यतः सः मां प्रचारार्थं अभिषिक्तवान्
निर्धनानाम् कृते सुसमाचारः; सः मां भग्नहृदयानां चिकित्सां कर्तुं प्रेषितवान्, to
बद्धानां मोक्षं प्रचारयन्तु, दृष्टिः पुनः प्राप्तुं च
अन्धाः क्षतान् मुक्तुं।
४:१९ भगवतः ग्राह्यवर्षस्य प्रचारार्थम्।
4:20 ततः सः पुस्तकं पिधाय पुनः मन्त्रिणं दत्त्वा उपविष्टवान्
अधः। सभागृहस्थानां सर्वेषां नेत्राणि बद्धानि आसन्
तस्य उपरि ।
4:21 ततः सः तान् वक्तुं प्रवृत्तः, अद्य एतत् शास्त्रं सिद्धम् अभवत्
तव कर्णौ ।
4:22 सर्वे तस्य साक्ष्यं दत्त्वा प्रसादं वचनं दृष्ट्वा आश्चर्यचकिताः अभवन् यत्
तस्य मुखात् बहिः प्रस्थितवान्। ते अवदन्, किं न एषः योसेफस्य पुत्रः?
4:23 सः तान् अवदत्, यूयं मां अवश्यमेव एतत् सुभाषितं वक्ष्यथ।
वैद्य, स्वं स्वस्थं कुरु, कफरनहूमनगरे यत् किमपि कृतं वयं श्रुतवन्तः, तत् कुरु
अपि अत्र तव देशे।
4:24 सः अवदत्, “अहं युष्मान् सत्यं वदामि, कोऽपि भविष्यद्वादिः स्वस्य विषये स्वीक्रियते
देशः।
4:25 किन्तु अहं युष्मान् सत्यं वदामि, इस्राएलदेशे बहवः विधवाः आसन्
एलियासः यदा स्वर्गः वर्षत्रयं षड्मासान् च निरुद्धः आसीत्, यदा
सर्वेषु देशे महती दुर्भिक्षः आसीत्;
4:26 किन्तु तेषु कस्मैचित् एलियाहः न प्रेषितः, केवलं सरेप्टानगरं विना
सिदोन, विधवा स्त्रियाः कृते।
4:27 एलीसिया भविष्यद्वादिना काले इस्राएलदेशे बहवः कुष्ठरोगिणः आसन्। तथा
तेषु कश्चन अपि शुद्धः न अभवत्, अरामदेशीयं नामानं विहाय।
4:28 सभागृहे ये सर्वे एतानि श्रुत्वा तृप्ताः अभवन्
क्रोधेन सह, २.
4:29 ततः उत्थाय तं नगरात् बहिः निष्कास्य भ्रूभङ्गं नीतवान्
यस्मिन् पर्वतस्य उपरि तेषां नगरं निर्मितम् आसीत्, तस्य पातनं कर्तुं
शिरसा ।
4:30 किन्तु सः तेषां मध्ये गत्वा स्वमार्गं गतः।
4:31 ततः गलीलदेशस्य कफरनहूमनगरं गत्वा तान् उपदिष्टवान्
विश्रामदिनानि।
4:32 ते तस्य उपदेशं दृष्ट्वा विस्मिताः अभवन्, यतः तस्य वचनं सामर्थ्येन आसीत्।
4:33 सभागृहे एकः पुरुषः आसीत्, यस्य आत्मा अशुद्धः आसीत्
पिशाचः, उच्चैः स्वरेण च क्रन्दितवान्।
4:34 कथयन् अस्तु, अस्तु; त्वया सह अस्माकं किं सम्बन्धः, त्वं येशुः
नासरत? किं त्वं अस्मान् नाशयितुं आगतः? अहं त्वां जानामि यत् त्वं कोऽसि; the
ईश्वरस्य पवित्रः।
4:35 तदा यीशुः तं भर्त्सयित्वा अवदत्, “निःशब्दं धारय, तस्मात् बहिः गच्छ।” तथा
यदा पिशाचः तं मध्ये क्षिप्तवान् तदा सः तस्मात् बहिः आगत्य दुःखितः अभवत्
तं न।
4:36 ते सर्वे विस्मिताः भूत्वा परस्परं वदन्ति स्म, किं क
शब्द इति एतत्! यतः सः अधिकारेण, सामर्थ्येन च अशुद्धान् आज्ञापयति
आत्मानः, ते च बहिः आगच्छन्ति।
4:37 तस्य कीर्तिः देशस्य सर्वत्र प्रसृता
विषये।
4:38 ततः सः सभागृहात् उत्थाय शिमोनस्य गृहं प्रविष्टवान्। तथा
सिमोनस्य भार्यायाः माता महता ज्वरेन सह गृहीता आसीत्; ते च प्रार्थितवन्तः
तस्याः कृते तं ।
4:39 ततः सः तस्याः उपरि स्थित्वा ज्वरं भर्त्सितवान्। तां च त्यक्तवान्: च
तत्क्षणमेव सा उत्थाय तेषां सेवां कृतवती।
4:40 सूर्यास्तसमये सर्वे ये कश्चित् गोताखोरेण सह रोगिणः आसन्
रोगाः तान् तस्य समीपम् आनयन्ति स्म; सः च प्रत्येकं हस्तं स्थापयति स्म
तान्, तान् च चिकित्सां कृतवान्।
4:41 ततः पिशाचाः अपि बहूनां मध्ये क्रन्दन्तः, त्वं असि इति वदन्तः निर्गताः
ख्रीष्टः परमेश् वरस् य पुत्रः। सः तान् भर्त्सयन् तान् वक्तुं न अनुमन्यते स्म।
यतः ते ज्ञातवन्तः यत् सः ख्रीष्टः अस्ति।
4:42 दिवा अभवत् तदा सः गत्वा मरुभूमिं गतः
जनाः तं अन्विष्य तस्य समीपं आगत्य तं निरोधं कृतवन्तः यत् सः न भवेत्
तेभ्यः प्रस्थाय ।
4:43 ततः सः तान् अवदत्, “मया अन्यनगरेषु परमेश्वरस्य राज्यस्य प्रचारः करणीयः।”
also: अतः अहं प्रेषितः अस्मि।
4:44 सः गलीलदेशस्य सभागृहेषु प्रचारं कृतवान्।