लूका
3:1 तिबेरियसस्य कैसरस्य पञ्चदशवर्षे पोन्टियुसः
पिलातुसः यहूदियादेशस्य राज्यपालः, हेरोदः च गालीलदेशस्य राज्यपालः।
तस्य भ्राता फिलिप् इतुरेया-प्रदेशस्य च
त्राकोनिटिसः, एबिलीनस्य च लाइसानियास् च,
3:2 हन्ना कैफा च महायाजकौ सन् परमेश्वरस्य वचनं प्राप्तम्
प्रान्तरे जकरयाहस्य पुत्रः योहनः।
3:3 ततः सः यरदन-नगरस्य समस्तं देशं गत्वा मज्जनस्य प्रचारं कृतवान्
पापक्षमायाः कृते पश्चात्तापः;
3:4 यथा यशायाहभविष्यद्वादिना वचनग्रन्थे लिखितम्।
प्रान्तरे क्रन्दितस्य वाणी, यूयं मार्गं सज्जीकरोतु
भगवन् तस्य मार्गान् ऋजुं कुरु।
३:५ प्रत्येकं द्रोणी पूरिता भविष्यति, प्रत्येकं पर्वतः पर्वतः च भविष्यति
नीचम् आनयत्; कुटिलाः च ऋजुः करिष्यन्ति, रूक्षमार्गाः च
स्निग्धं भविष्यति;
3:6 सर्वे मांसाः परमेश्वरस्य मोक्षं द्रक्ष्यन्ति।
३:७ ततः सः तस्य मज्जनार्थं निर्गतं जनसमूहं अवदत्, हे
सर्पजननम्, यः युष्मान् क्रोधात् पलायितुं चेतवति
आगच्छ?
३:८ अतः पश्चात्तापयोग्यं फलं जनय, मा वक्तुं आरभत
युष्मान् अन्तः, अस्माकं पितुः अब्राहमः अस्ति, यतः अहं युष्मान् वदामि।
यत् परमेश् वरः अब्राहमस् य पुत्रान् उत्थापयितुं एतेषां पाषाणानां कृते समर्थः अस्ति।
3:9 इदानीं च परशुः वृक्षाणां मूलं यावत् स्थापितः अस्ति
अतः यः सत्फलं न जनयति, सः उत्कीर्णः, क्षिपितः च भवति
अग्नौ ।
3:10 ततः जनाः तं पृष्टवन्तः, तर्हि वयं किं करिष्यामः?
3:11 सः तान् अवदत्, यस्य द्वौ कोटौ स्तः सः प्रयच्छतु
यस्य नास्ति तस्मै; अन्नं यस्य सः तथैव करोतु।
3:12 ततः करधारकाः अपि मज्जनार्थं आगत्य तं अवदन्, हे गुरु, किम्
किं करिष्यामः ?
3:13 ततः सः तान् अवदत्, “यत् युष्माकं नियुक्तं तस्मात् अधिकं मा व्यययन्तु।”
3:14 सैनिकाः अपि तं पृष्टवन्तः, वयं किं करिष्यामः?
सः तान् अवदत् , “मा कश् चित् प्रति हिंसां कुरुत, मा कश् चित् अपि अभियोगं कुरुत।”
मिथ्यारूपेण; वेतनेन च सन्तुष्टाः भवन्तु।
3:15 यथा जनाः प्रतीक्षन्ते स्म, सर्वे जनाः स्वहृदयेषु चिन्तयन्ति स्म
योहनस्य, सः ख्रीष्टः आसीत् वा न वा;
3:16 योहनः तान् सर्वान् अवदत्, अहं युष्मान् जलेन मज्जयामि।
किन्तु मत्तः पराक्रमी आगच्छति, यस्य पादुकानां पट्टिका अहं नास्मि
worthy to unloose: सः युष्मान् पवित्रात्मना च मज्जयिष्यति
अग्निः:
3:17 यस्य व्यजनं हस्ते अस्ति, सः सम्यक् स्वस्य तलम् शुद्धं करिष्यति, च...
गोधूमं स्वस्य संग्रहे सङ्गृह्णाति; किन्तु तृणं सः दहति
अग्निः अदम्यः ।
3:18 अन्येषां बहूनां वचनानां कृते सः जनान् प्रति प्रचारं कृतवान्।
3:19 किन्तु हेरोदः प्रभुः भ्रातुः हेरोदियायाः विषये तेन भर्त्सितः
फिलिपस्य भार्या, हेरोदेन कृतानां सर्वेषां दुष्कृतानां कारणात्।
3:20 सर्वेभ्यः अपि एतत् अपि योजितवान् यत् सः योहनं कारागारे निरुद्धवान्।
3:21 यदा सर्वे जनाः मज्जनं कृतवन्तः तदा येशुः अपि अभवत्
मज्जितः प्रार्थयन् स्वर्गः उद्घाटितः।
3:22 ततः पवित्रात्मा कपोतवत् शरीररूपेण तस्य उपरि अवतरत्,...
स्वर्गात् एकः स्वरः आगतः यत् त्वं मम प्रियः पुत्रः असि; त्वयि अहम्
सुप्रसन्नः अस्मि ।
3:23 येशुः स्वयमेव प्रायः त्रिंशत् वर्षाणि यावत् आसीत्, सः (यथा आसीत्
supposed) योसेफस्य पुत्रः, यः हेलीपुत्रः आसीत्,
3:24 यः मत्तस्य पुत्रः आसीत्, यः लेवीपुत्रः आसीत्, यः...
मेल्कीपुत्रः जन्नस्य पुत्रः योसेफस्य पुत्रः।
3:25 यः मत्तथियसस्य पुत्रः आसीत्, यः आमोसस्य पुत्रः आसीत्, यः आसीत्
नाउमस्य पुत्रः, यः एस्लीपुत्रः आसीत्, यः नग्गे पुत्रः आसीत्।
3:26 यः माथस्य पुत्रः आसीत्, यः मत्तथियसस्य पुत्रः आसीत्, यः आसीत्
सेमेईपुत्रः, यः योसेफस्य पुत्रः आसीत्, यः पुत्रः आसीत्
यहूदा, ९.
3:27 यः योआनायाः पुत्रः आसीत्, यः रेसायाः पुत्रः आसीत्, यः...
जरोबाबेलस्य पुत्रः, यः सलाथिएलस्य पुत्रः आसीत्, यः पुत्रः आसीत्
नेरी, ९.
3:28 यः मेल्कीपुत्रः आसीत्, यः अड्डीपुत्रः आसीत्, यः...
कोसमस्य पुत्रः, यः एलमोदमस्य पुत्रः आसीत्, यः एरस्य पुत्रः आसीत् ।
3:29 यः योसेसस्य पुत्रः आसीत्, यः एलीएजरस्य पुत्रः आसीत्, यः...
योरीमस्य पुत्रः मत्तस्य पुत्रः, यः लेवीपुत्रः आसीत् ।
3:30 यः शिमोनस्य पुत्रः आसीत्, यः यहूदाः पुत्रः आसीत्, यः...
योसेफस्य पुत्रः, यः योनानस्य पुत्रः आसीत्, यः एलियाकीमस्य पुत्रः आसीत् ।
३:३१ यः मेलेया पुत्रः, यः मेनानस्य पुत्रः आसीत्, यः...
मत्तथस्य पुत्रः, यः नाथनस्य पुत्रः आसीत्, यः पुत्रः आसीत्
दाऊदः, ९.
3:32 सः यिशैपुत्रः, ओबेदस्य पुत्रः, यः पुत्रः आसीत्
बूजस्य यः सल्मोनस्य पुत्रः आसीत्, यः नासोनस्य पुत्रः आसीत् ।
3:33 यः अमीनादबस्य पुत्रः आसीत्, यः अरामस्य पुत्रः आसीत्, यः
एस्रोमस्य पुत्रः फारेसस्य पुत्रः यः यहूदाः पुत्रः आसीत् ।
3:34 यः याकूबस्य पुत्रः आसीत्, यः इसहाकस्य पुत्रः आसीत्, यः...
अब्राहमस्य पुत्रः, यः थाराः पुत्रः आसीत्, यः नाचोरस्य पुत्रः आसीत् ।
3:35 यः सरुचस्य पुत्रः आसीत्, यः रगौः पुत्रः आसीत्, यः सः
फालेकस्य पुत्रः, यः हेबरस्य पुत्रः आसीत्, यः सालायाः पुत्रः आसीत् ।
3:36 यः कैननस्य पुत्रः आसीत्, यः अर्फाक्सादस्य पुत्रः आसीत्, यः आसीत्
सेमस्य पुत्रः, यः नोहस्य पुत्रः आसीत्, यः लामेकस्य पुत्रः आसीत् ।
3:37 यः मथुसलस्य पुत्रः आसीत्, यः हनोकस्य पुत्रः आसीत्, यः आसीत्
यारेदस्य पुत्रः, यः मलेलीलस्य पुत्रः आसीत्, यः पुत्रः आसीत्
कैनन्, ९.
3:38 यः एनोसस्य पुत्रः आसीत्, यः सेथस्य पुत्रः आसीत्, यः पुत्रः आसीत्
आदमस्य, यः परमेश् वरस् य पुत्रः आसीत्।