लूका
१:१ यतो हि बहवः हस्ते गृहीतवन्तः क्रमेण घोषणां स्थापयितुं
अस्माकं मध्ये ये निश्चयेन विश्वास्यन्ते, तेषां विषये।
1:2 यथा ते अस्माकं कृते तानि प्रयच्छन्ति स्म, ये प्रारम्भादेव आसन्
प्रत्यक्षदर्शिनः, वचनस्य मन्त्रिणः च;
१:३ सर्वेषां सम्यक् अवगमनं कृत्वा मम अपि हितकरं दृश्यते स्म
प्रथमतः एव त्वां क्रमेण लिखितुं वस्तूनि उत्तमाः
थियोफिलस्, ९.
1:4 यत् त्वं तानि निश्चयं ज्ञास्यसि, येषु तव अस्ति
उपदिष्टः अभवत् ।
1:5 यहूदियादेशस्य राजा हेरोदस्य काले कश्चन याजकः आसीत्
नाम जकर्याहः, अबियायाः मार्गस्य, तस्य पत्नी च
हारूनस्य कन्याः, तस्याः नाम एलिजाबेथः आसीत्।
1:6 तौ परमेश् वरस् य समक्षं धार्मिकौ आस् ति, सर्वाज्ञासु चरतः
भगवतः नियमाः च निर्दोषाः।
1:7 तेषां बालकः नासीत् यतः एलिजाबेथः वन्ध्या आसीत्, तौ च उभौ
वर्षेषु इदानीं सुप्रहृताः आसन्।
1:8 यदा सः पूर्वं याजकपदं निर्वहति स्म
ईश्वरः स्वमार्गक्रमेण, २.
१:९ पुरोहितकार्यालयस्य प्रथानुसारं तस्य भाग्यं दहनीयम् आसीत्
धूपं यदा सः भगवतः मन्दिरं प्रविशति स्म।
1:10 तदा सर्वे जनसमूहः बहिः प्रार्थयन् आसीत्
धूपस्य ।
1:11 ततः दक्षिणतः स्थितः भगवतः दूतः प्रकटितः
धूपवेद्याः पार्श्वे ।
1:12 यदा जकर्याहः तं दृष्ट्वा व्याकुलः अभवत्, तस्य उपरि भयम् अभवत्।
1:13 किन्तु स्वर्गदूतः तं अवदत्, “जकर्याह, मा भयं कुरु, यतः तव प्रार्थना अस्ति।”
श्रुत; तव भार्या एलिजाबेथः त्वां पुत्रं जनयिष्यति, त्वं च आह्वानं करिष्यसि
तस्य नाम जॉन्।
1:14 भवतः आनन्दः आनन्दः च भविष्यति; तस्य च बहवः आनन्दं प्राप्नुयुः
जन्म ।
1:15 सः हि भगवतः दृष्टौ महत् भविष्यति, उभयम् अपि न पिबति
मद्यं न च मद्यपानं; स च पवित्रात्मना पूरितः भविष्यति, अपि
मातुः गर्भात् ।
1:16 सः इस्राएलस्य बहवः जनाः स्वपरमेश् वरस् य समीपं गमिष् यति।
1:17 सः एलियासस्य आत्मानं सामर्थ्येन च तस्य पुरतः गमिष्यति, यत् सः...
पितृणां हृदयं सन्तानं प्रति, अज्ञां च प्रज्ञां प्रति
न्याय्यस्य; भगवतः सज्जीकृतं जनं सज्जीकर्तुं।
1:18 तदा जकर्याहः स्वर्गदूतं अवदत्, “अहं कथं एतत् ज्ञास्यामि? अहमेव हि
वृद्धः, मम भार्या च वर्षेषु सुप्रहृता।
1:19 ततः परं दूतः तं अवदत्, “अहं गैब्रिएलः अस्मि, यः देशे स्थितः अस्मि
ईश्वरस्य उपस्थितिः; अहं त्वां वक्तुं प्रेषयितुं च एतानि भवद्भ्यः दर्शयितुं प्रेषितः अस्मि
प्रसन्नसमाचारः।
1:20 पश्य त्वं मूकः भविष्यसि, वक्तुं न शक्नोषि, यावत् दिवसः
यत् एतानि कर्माणि भविष्यन्ति, यतः त्वं मम विश्वासं न करोषि
वचनानि, ये तेषां ऋतौ पूर्णाः भविष्यन्ति।
1:21 ततः जनाः जकर्याहं प्रतीक्षन्ते स्म, सः एवम् विलम्बितवान् इति आश्चर्यचकिताः अभवन्
मन्दिरे दीर्घः।
1:22 यदा सः बहिः आगतः तदा सः तान् वक्तुं न शक्तवान्, ते च अवगच्छन्
सः मन्दिरे दर्शनं दृष्टवान् यतः सः तान् इशारितवान्
वाक्हीनः अभवत् ।
1:23 तदा एव तस्य सेवायाः दिवसाः अभवन्
सिद्धः सः स्वगृहं प्रति प्रस्थितवान्।
1:24 ततः परं तस्य पत्नी एलिजाबेथः गर्भवती भूत्वा पञ्च निगूढवती
मासान् इति वदन् ।
1:25 एवं भगवता मां तेषु दिनेषु कृतं यस्मिन् दिने सः मां पश्यति स्म, to
मनुष्येषु मम निन्दां हरतु।
1:26 षष्ठे मासे जिब्राईलदूतः परमेश् वरात् कस्मिंश् चित् नगरं प्रेषितः
गलीलस्य नासरत इति नाम्ना ।
1:27 कन्यायाः विवाहितायाः योसेफस्य नामकस्य पुरुषस्य गृहस्य
दाऊदः; तस्याः कुमार्याः नाम मरियमः आसीत्।
1:28 ततः स्वर्गदूतः तस्याः समीपम् आगत्य अवदत्, “प्रशंसा, त्वं उच्चः।”
अनुग्रहितः, भगवता त्वया सह अस्ति, त्वं स्त्रियाणां मध्ये धन्यः असि।
1:29 सा तं दृष्ट्वा तस्य वचनं व्याकुलतां प्राप्य तस्याः अन्तः निक्षिप्तवती
मनः कीदृशः अभिवादनः एतत् भवेत्।
1:30 ततः स्वर्गदूतः तां अवदत्, “मरीय, मा भयम्, यतः त्वं अनुग्रहं प्राप्नोषि
ईश्वरेण सह।
1:31 पश्य त्वं गर्भे गर्भधारणं कृत्वा पुत्रं जनयिष्यसि,...
तस्य नाम येशुः इति वदिष्यति।
1:32 सः महान् भविष्यति, परमात्मनः पुत्रः इति उच्यते, तथा च
प्रभुः परमेश्वरः तस्मै स्वपितुः दाऊदस्य सिंहासनं दास्यति।
1:33 सः याकूबस्य वंशस्य उपरि अनन्तकालं यावत् राज्यं करिष्यति; तस्य राज्यस्य च
अन्त्यः न भविष्यति।
1:34 तदा मरियमः स्वर्गदूतं अवदत्, “कथं भविष्यति, यतः अहं न जानामि क
नरः?
1:35 ततः स्वर्गदूतः तां अवदत्, पवित्रात्मा आगमिष्यति
त्वां परमात्मनः शक्तिः त्वां च्छादयिष्यति, अतः अपि
तत् पवित्रं यत् त्वत्तो जायते तत् पुत्रः इति उच्यते
भगवान।
1:36 पश्य तव मातुलपत्नी एलिजाबेथः अपि तस्याः पुत्रं गर्भं प्राप्तवती
जरा: अयं च षष्ठः मासः तया सह, या वन्ध्या इति उच्यते स्म।
1:37 ईश्वरस्य हि किमपि असम्भवं न भविष्यति।
1:38 मरियमः अवदत्, पश्य भगवतः दासी। यथावत् मम भवतु
तव वचनं प्रति। ततः स दूतः तस्याः समीपं गतः।
1:39 तेषु दिनेषु मरियमः उत्थाय शीघ्रं पर्वतदेशं गता।
यहूदानगरस्य एकस्मिन् नगरे;
1:40 ततः जकरयाहस्य गृहं प्रविश्य एलिजाबेथं अभिवादनं कृतवान्।
1:41 तदा एलिजाबेथः मरियमस्य अभिवादनं श्रुत्वा।
शिशुः तस्याः गर्भे प्लवति स्म; एलिजाबेथः पवित्रेण पूरिता अभवत्
प्रेत:
1:42 ततः सा उच्चैः उक्तवती, “धन्यः त्वं मध्ये असि।”
स्त्रियः धन्यं च तव गर्भस्य फलम्।
1:43 कुतः च मम भगवतः माता मम समीपम् आगच्छेत्?
1:44 यथा एव मम कर्णयोः अभिवादनस्वरः ध्वन्यते।
शिशुः मम गर्भे आनन्देन प्लवति स्म।
1:45 धन्या च सा विश्वासं कृतवती यतः तस्य प्रदर्शनं भविष्यति
तानि वस्तूनि भगवता कथितानि।
1:46 तदा मरियमः अवदत्, “मम आत्मा भगवन्तं महिमा करोति।
1:47 मम आत्मा च मम त्राता परमेश्वरे आनन्दितः।
1:48 यतः सः स्वदासीयाः नीचपदं मन्यते, यतः पश्यतु, यतः
इतः परं सर्वे पुस्तिकाः मां धन्यम् इति वदिष्यन्ति।
1:49 यतः पराक्रमी मम महत्कार्यं कृतवान्; पवित्रं च तस्य
नामः।
1:50 तस्य दया पुस्तिकातः पुस्तिकाभ्यां ये तस्य भयभीताः सन्ति।
1:51 सः बाहुना बलं दर्शितवान्; सः अभिमानान् विकीर्णवान्
तेषां हृदयस्य कल्पना।
1:52 सः पराक्रमिणः आसनात् अवतारितवान्, नीचानां च उन्नतिं कृतवान्
उपाधि।
1:53 सः क्षुधार्तान् सद्वस्तूनि पूरितवान्; धनिकान् च प्रेषितवान्
शून्यं दूरम् ।
1:54 सः स्वस्य दयायाः स्मरणार्थं स्वसेवकं इस्राएलं धारितवान्;
1:55 यथा सः अस्माकं पूर्वजान् अब्राहमं तस्य वंशजं च अनन्तकालं यावत् उक्तवान्।
1:56 ततः मरियमः प्रायः मासत्रयं यावत् तया सह स्थित्वा स्वदेशं प्रत्यागतवती
गृहम्u200c।
1:57 एलिजाबेथस्य प्रसवस्य पूर्णः समयः आगतः। सा च
पुत्रम् आनयत् ।
1:58 तस्याः प्रतिवेशिनः तस्याः मातुलपुत्राः च श्रुतवन्तः यत् भगवता कथं महत् दर्शितम्
तस्याः उपरि दया; ते च तया सह आनन्दितवन्तः।
1:59 अष्टमे दिने ते खतनां कर्तुं आगतवन्तः
बालः; ते तं पितुः नाम्ना जकर्याह इति आह्वयन्ति स्म।
1:60 ततः तस्य माता अवदत्, न एवम्; किन्तु सः योहनः इति उच्यते।
1:61 ते तां अवदन्, न तव बन्धुजनः यः उच्यते
इति नाम ।
1:62 ते तस्य पितुः कृते चिह्नानि कृतवन्तः यत् सः कथं तं आहूय इच्छति।
1:63 सः लेखनमेजं याचितवान्, तस्य नाम योहनः इति च लिखितवान्।
ते च सर्वान् विस्मिताः अभवन्।
1:64 तस्य मुखं तत्क्षणमेव उद्घाटितम्, तस्य जिह्वा मुक्ता अभवत्, सः च
उक्तवान्, ईश्वरस्य स्तुतिं च कृतवान्।
1:65 तेषां परितः निवसतां सर्वेषां भयम् अभवत्, एतानि सर्वाणि वचनानि च
यहूदियादेशस्य सर्वेषु पर्वतदेशे विदेशेषु कोलाहलः अभवत्।
1:66 तानि श्रुत्वा सर्वे तानि हृदये निक्षिपन्ति स्म, किम्
बालस्य प्रकारः एतत् भविष्यति! तेन सह भगवतः हस्तः आसीत्।
1:67 तस्य पिता जकर्याहः पवित्रात्मना पूर्णः भूत्वा भविष्यद्वाणीं कृतवान्।
इति वदन् ।
1:68 इस्राएलस्य परमेश्वरः प्रभुः धन्यः भवतु; यतः सः स्वस्य आगमनं कृत्वा मोचितवान्
जनाः,
१:६९ अस्माकं कृते च स्वस्य गृहे मोक्षस्य शृङ्गं उत्थापितवान्
सेवकः दाऊदः;
1:70 यथा सः स्वस्य पवित्रभविष्यद्वादिनां मुखेन उक्तवान्, ये 1990 तमे वर्षात् आरभ्य सन्ति
जगत् आरब्धम् : १.
१ - ७१ - यत् वयं शत्रुभ्यः त्राणाः भवामः तत्सर्वस्य हस्तात् च
अस्मान् द्वेष्टि;
1:72 अस्माकं पितृभ्यः प्रतिज्ञातं कृपां कर्तुं तस्य पवित्रं च स्मर्तुं
सन्धिः;
1:73 यत् शपथं सः अस्माकं पितुः अब्राहमं प्रति शपथं कृतवान्।
१:७४ यत् सः अस्मान् प्रदास्यति यत् वयं हस्तात् मुक्ताः भवेम
अस्माकं शत्रवः तं सेवन्तु निर्भयम्,
1:75 तस्य पुरतः पवित्रतायां धर्मे च अस्माकं जीवनस्य सर्वाणि दिनानि।
1:76 त्वं च बाल, परमस्य भविष्यद्वादिः इति उच्यते, यतः त्वं
तस्य मार्गं सज्जीकर्तुं भगवतः मुखस्य पुरतः गमिष्यति;
1:77 स्वजनस्य क्षमया मोक्षस्य ज्ञानं दातुं
पापानि, २.
1:78 अस्माकं परमेश्वरस्य कोमलकृपया; येन उच्चतः दिवसवसन्तः
अस्मान् आगतवान्, .
1:79 अन्धकारे मृत्योः छायायां च उपविष्टानां प्रकाशं दातुं।
अस्माकं पादौ शान्तिमार्गे मार्गदर्शनं कर्तुं।
1:80 बालकः वर्धमानः आत्मनः बलवान् भूत्वा मरुभूमिषु आसीत्
यावत् तस्य इस्राएलं प्रति दर्शनदिनम्।