लूकस्य रूपरेखा

I. प्रस्तावना १:१-४

II. योहनस्य मज्जनकर्तायाः जन्मानि च...
येशुः १:५-२:५२
उ. योहनस्य जन्म १:५-२५ मध्ये पूर्वानुमानं कृतवान्
ख. येशुः जन्मनः पूर्वानुमानं १:२६-३८
ग. मरियमः एलिजाबेथं द्रष्टुं गच्छति, उन्नमति च
प्रभु १:३९-५६
D. जॉनस्य जन्म १:५७-६६
ई. जकर्याहः परमेश्वरस्य स्तुतिं करोति १:६७-७९
च.योहनस्य वृद्धिः १:८०
G. येशुः जन्म २:१-७
ज. स्वर्गदूताः, गोपालकाः, ख्रीष्टः च
बालकः २:८-२०
I. येशुस्य शैशवत्वं दैवं च २:२१-४०
J. यरुशलेमनगरे बालकः येशुः २:४०-५२

III. योहनः मज्जनकर्ता ३:१-२० मार्गं ऋजुं करोति

IV. येशुः सार्वजनिकसेवाम् आरभते ३:२१-४:१३
उ. आत्माना धन्यः ३:२१-२२
ख. दाऊदस्य पुत्रः, अब्राहमः, आदमः--तथा परमेश्वरः ३:२३-३८
ग. शैतानस्य उपरि स्वामी ४:१-१३

V. येशुः गलीलनगरे सेवां करोति ४:१४-९:५०
उ. नासरत ४:१४-३० मध्ये विवादास्पदः प्रवचनः
ख. राक्षसाः, व्याधिः, चिकित्सा च ४:३१-४१
ग. प्रचारः ४:४२-४४
D. चमत्कारः ५:१-२६
ई. येशुः लेवी (मत्ती) ५:२७-३२ इति आह्वयति
च.उपवासविषये उपदेशः ५:३३-३९
छ.विश्रामदिवसविवादः ६:१-११
ज. द्वादश चयनित 6:12-16
I. साधारणे प्रवचनम् ६:१७-४९
जे शताब्दीपतिस्य दासः ७:१-१०
के.विधवापुत्रः ७:११-१७
एल.योहनस्य मज्जनकर्तायाः प्रश्नाः च
येशुना उत्तरम् ७:१८-३५
M. येशुः अभिषिक्तः, सिमोनः उपदिष्टः,
क्षमिता स्त्रिया ७:३६-५०
उ. ये स्त्रियः येशुम् अनुसरन्ति ८:१-३
ओ.रोपकस्य दृष्टान्तः ८:४-१५
पु० दीपात् पाठः ८:१६-१८
Q. पारिवारिकनिष्ठायाः विषये येशुः ८:१९-२१
R. तत्त्वानां उपरि अधिकारः 8:22-25
स० आसुरीषु अधिकारः ८:२६-३९
टी. जैरसस्य पुत्री: दीर्घकालीनरूपेण
रोगी ८:४०-५६
उ. द्वादशमन्त्रिणः ९:१-६
वि. हेरोदेस् अन्तिपासः, टेट्रार्कः ९:७-९
W. पञ्च सहस्राणि पोषितानि ९:१०-१७
X. दुःखानि पूर्वसूचितानि व्ययः च
शिष्यत्वस्य ९:१८-२७
Y. परिवर्तनम् ९:२८-३६
Z. द्वादशः अधिकं शिष्याः 9:37-50

VI. येशुः यरुशलेमम् प्रति मुखं स्थापयति ९:५१-१९:४४
उ. शिष्याणां कृते अधिकानि पाठाः ९:५१-६२
ख. सप्ततिः प्रेषितः १०:१-२४
ग. सामरी यः चिन्तयति स्म १०:२५-३७
D. मार्था, मरियमः, सद्भागः च १०:३८-४२
ई. प्रार्थना ११:१-१३
च.आध्यात्मिकविग्रहे येशुः ११:१४-२६
छ.उपदेशाः भर्त्सनानि च ११:२७-१२:५९
ज. पश्चात्तापः १३:१-९
I. अपाङ्गा महिला चिकित्सिता १३:१०-१७
ज.ईश्वरस्य राज्यम् १३:१८-३०
के.यरुशलेमस्य विषये शोकं कुरुत १३:३१-३५
L. शास्त्रज्ञानाम् फरीसीनां च प्रसारः १४:१-२४
म.शिष्याणां कृते उपदेशः १४:२५-३५
उ० नष्टानां प्रति ईश्वरस्य दया १५:१-३२
O. Stewardship: तलाकः, लाजरः च
धनी पुरुषः १६:१-३१
पु. क्षमा, विश्वासः, दासत्वं च १७:१-१०
(पृ) दश कुष्ठाः चिकित्सिताः १७:११-१९
आर.राज्यविषये भविष्यवाणी १७:२०-३७
स० प्रार्थनाविषये दृष्टान्ताः १८:१-१४
T. बालकाः येशुं प्रति आगच्छन्ति १८:१५-१७
उ. धनी युवा शासकः १८:१८-३०
वि. क्रॉस् इत्यस्य भविष्यवाणी तथा
पुनरुत्थानम् १८:३१-३४
डब्ल्यू दृष्टि पुनः स्थापिता १८:३५-४३
X. जकर्याह १९:१-१०
Y. न्यस्तसम्पदां निष्ठापूर्वकं उपयोगः १९:११-२७
Z. विजयप्रवेशः १९:२८-४४

VII. येशुना सेवायाः अन्तिमदिनानि १९:४५-२१:३८
उ. मन्दिरस्य शोधनम् १९:४५-४६
ख. नित्यं शिक्षणम् १९:४७-४८
ग. येशुना अधिकारः २०:१-८ मध्ये प्रश्नं कृतवान्
D. दुष्टाः द्राक्षाफलकाः २०:९-१८
ई. येशुविरुद्धं योजनाः २०:१९-४४
च.रूपेण गर्वस्य विरुद्धं चेतावनी २०:४५-४७
छ.विधवायाः कणिका २१:१-४
ज. भविष्यवाणीं परिश्रमस्य आह्वानं च २१:५-३६
I. समापनदिनेषु येशुना जीवनम् २१:३७-३८

अष्टम । येशुः स्वस्य क्रूसं गृह्णाति २२:१-२३:५६
उ. विश्वासघातः २२:१-६
ख. अन्तिमभोजनम् २२:७-३८
ग. पीडितः किन्तु प्रचलितः प्रार्थना २२:३९-४६
D. गिरफ्तारी 22:47-53
ई. पत्रुसस्य अस्वीकाराः २२:५४-६२
च.येशुः २२:६३-६५ उपहासं कृतवान्
G. महासभायाः समक्षं न्यायाधीशत्वेन २२:६६-७१
ज. पिलातुस २३:१-५ इत्यस्य समक्षं परीक्षणे
I. हेरोदेस् २३:६-१२ इत्यस्य समक्षं न्यायाधीशत्वेन
जे अन्तिमवाक्यम् : मृत्युः २३:१३-२५
के.द क्रॉस् २३:२६-४९
एल दफन २३:५०-५६

IX. येशुः २४:१-५३ मध्ये न्याय्यं कृतवान्
उ. प्रथमः प्रादुर्भावः २४:१-११
ख. शून्यसमाधिस्थे पत्रुसः २४:१२
ग. इम्माउस २४:१३-३५
D. शिष्याः स्वयमेव पश्यन्ति २४:३६-४३
ई. येशुः शास्त्रं व्याख्यायते
(पुराणनियमः) २४:४४-४६
च.येशुः स्वस्य अनुयायिभ्यः आज्ञापयति २४:४७-४९
जी.येशुः २४:५०-५१ आरोहति
ज. शिष्याः आनन्दयन्ति २४:५२-५३