लेवीय ग्रन्थः
27:1 ततः परमेश् वरः मूसाम् अवदत् .
27:2 इस्राएलस्य सन्तानं वद, तान् वद, यदा मनुष्यः भविष्यति
एकवचनं प्रतिज्ञां कुरु, व्यक्तिः तव द्वारा भगवतः कृते भविष्यति
अनुमानम् ।
27:3 तव मूल्यं विंशतिवर्षेभ्यः यावत् पुरुषस्य भविष्यति
षष्टिवर्षं तव मूल्यं पञ्चाशत् शेकेल् रजतं भवेत्।
पवित्रस्थानस्य शेकेलस्य अनन्तरं।
27:4 यदि च स्त्री स्यात् तर्हि तव मूल्यं त्रिंशत् शेकेल् स्यात्।
27:5 यदि पञ्चवर्षेभ्यः विंशतिवर्षपर्यन्तं भवति तर्हि भवतः
अनुमानं पुरुषस्य विंशतिशेकेलस्य, स्त्रीणां च दश
शेकेलः ।
27:6 यदि च मासात् पञ्चवर्षपर्यन्तं भवति तर्हि भवतः
अनुमानं पुरुषस्य पञ्च शेकेल् रजतस्य, कृते च
स्त्री तव मूल्यं त्रीणि शेकेल् रजतानि स्यात्।
27:7 यदि च षष्टिवर्षेभ्यः अधिकेभ्यः भवति; यदि पुरुषः स्यात् तर्हि तव
अनुमानं पञ्चदश शेकेलं, स्त्रीणां दशशेकेलं च स्यात्।
27:8 किन्तु यदि सः भवतः मूल्यात् दरिद्रः भवति तर्हि सः स्वं प्रस्तुतं करिष्यति
याजकस्य समक्षं पुरोहितः तस्य मूल्यं करिष्यति; तदनुसारेण
प्रतिज्ञां कृतवती क्षमता पुरोहितः तस्य मूल्यं दास्यति।
27:9 यदि च पशुः अस्ति यस्य मनुष्याः परमेश्वराय बलिदानं आनयन्ति तर्हि सर्वे
यद् यः कश्चित् तादृशान् परमेश् वराय ददाति सः पवित्रः भवेत्।
27:10 न परिवर्तयिष्यति न परिवर्तयिष्यति शुभं दुष्टं दुष्टं वा क
good: यदि च सः सर्वथा पशुं पशुं परिवर्तयिष्यति तर्हि तत् च
तस्य आदानप्रदानं पवित्रं भविष्यति।
27:11 यदि च कश्चित् अशुद्धः पशुः यस्य बलिदानं न कुर्वन्ति
तदा सः पशुं याजकस्य समक्षं प्रस्तुतं करिष्यति।
27:12 यजमानः तस्य मूल्यं शुभाशुभं वा यथा त्वं
मूल्यं ददाति, यः पुरोहितः, तथैव भविष्यति।
27:13 किन्तु यदि सः तत् मोचयितुम् इच्छति तर्हि तस्य पञ्चमांशं योजयिष्यति
भवतः आकलनाय।
27:14 यदा कश्चित् स्वगृहं परमेश्वराय पवित्रं कर्तुं पवित्रं करिष्यति तदा
पुरोहितः तत् शुभाशुभं वा मानयिष्यति, यथा याजकः
अनुमानयिष्यति, तथैव तिष्ठति।
27:15 यदि च तत् पवित्रं कृतवान् सः स्वगृहं मोचयिष्यति तर्हि सः योजयिष्यति
तव मूल्यस्य पञ्चमांशं तस्य कृते, तत् भविष्यति
तस्य।
27:16 यदि कश्चित् स्वक्षेत्रस्य किञ्चित् भागं परमेश्वराय पवित्रं करोति
सम्पत्तिः, तर्हि तव मूल्यं तस्य बीजानुगुणं भविष्यति।
यवबीजस्य होमरः पञ्चाशत् शेकेल् रजतस्य मूल्यं भवेत्।
27:17 यदि सः जयन्तीवर्षात् स्वक्षेत्रं पवित्रं करोति तर्हि तव
अनुमानं तत् तिष्ठति।
27:18 किन्तु यदि सः महोत्सवस्य अनन्तरं स्वक्षेत्रं पवित्रं करोति तर्हि याजकः भविष्यति
तदवशिष्टवर्षानुसारं तस्य धनं गणयतु
महोत्सववर्षं तव मूल्यात् न्यूनं भविष्यति।
27:19 यदि च क्षेत्रं पवित्रं कृतवान् सः कथञ्चित् तत् मोचयिष्यति तर्हि सः
तव मूल्यस्य पञ्चमभागं तस्मिन् योजयिष्यति, तत् च
तस्मै आश्वासितः भविष्यति।
27:20 यदि च क्षेत्रं न मोचयिष्यति, यदि वा क्षेत्रं विक्रीतवान्
अन्यः पुरुषः पुनः न मोचिष्यते।
27:21 किन्तु क्षेत्रं यदा युबिले निर्गच्छति तदा पवित्रं भविष्यति
भगवन्, यथा क्षेत्रं भक्तम्; तस्य सम्पत्तिः पुरोहितस्य भविष्यति।
27:22 यदि कश्चित् क्रीतक्षेत्रं परमेश्वराय पवित्रं करोति तर्हि
न तस्य स्वामित्वक्षेत्राणां;
27:23 तदा याजकः तस्मै भवतः मूल्यं गणयिष्यति, अपि
महोत्सववर्षं यावत्, तव तव मूल्यं दास्यति
दिनं परमेश् वरस् य कृते पवित्रं वस्तु इव।
२७:२४ जयन्तीवर्षे तस्य क्षेत्रं प्रत्यागमिष्यति यस्य सः आसीत्
क्रीतवान्, यस्य अपि भूमिः स्वामित्वम् आसीत्।
27:25 तव सर्वाणि मूल्यानि च शेकेलस्य अनुसारं भविष्यन्ति
अभयारण्यः - विंशति गेराः शेकेलः भविष्यति।
27:26 केवलं पशूनां प्रथमः यः परमेश् वरस् य प्रथमः भविष् यति।
न कश्चित् तत् पवित्रं करिष्यति; गोः मेषः वा, परमेश् वरस् य एव।
27:27 यदि च अशुद्धपशुः अस्ति तर्हि सः तत् यथानुसारं मोचयिष्यति
तव मूल्यं तस्य पञ्चमांशं योजयिष्यति, यदि वा
न मोच्यते, तदा भवतः मूल्यानुसारं विक्रीयते।
27:28 यद्यपि भक्तं किमपि न भवति तथापि मनुष्यः भगवतः भक्तः भविष्यति
तस्य सर्वस्य मनुष्यस्य पशुस्य च क्षेत्रस्य च
possession, will be sold or redemed: प्रत्येकं भक्तं पवित्रं भवति
प्रभुं प्रति।
27:29 न कश्चित् भक्तः, यः मनुष्यभक्तः भविष्यति, सः मोचयिष्यति; किन्तु
अवश्यं वधः भविष्यति।
27:30 भूमिस्य च सर्वं दशमांशं भूमिबीजस्य वा
वृक्षस्य फलं परमेश् वरस् य, तत् परमेश् वरस् य कृते पवित्रम्।
27:31 यदि कश्चित् स्वस्य दशमांशं मोचयितुम् इच्छति तर्हि सः योजयिष्यति
तत्र पञ्चमांशं तस्य ।
27:32 यूथस्य वा मेषस्य वा दशमांशस्य विषये च
यत्किमपि दण्डस्य अधः गच्छति, तत् दशमांशं परमेश्वराय पवित्रं भविष्यति।
27:33 सः शुभाशुभं वा न अन्वेषयिष्यति न च परिवर्तयिष्यति
it: यदि च सर्वथा परिवर्तयति तर्हि तस्य परिवर्तनं च
पवित्रं भविष्यति; न मोचिष्यते।
27:34 एताः आज्ञाः, ये परमेश् वरः मूसास् य कृते आज्ञां दत्तवान्
सिनाईपर्वते इस्राएलस्य सन्तानाः।