लेवीय ग्रन्थः
26:1 यूयं मूर्तिं न उत्कीर्णं प्रतिमां न करिष्यन्ति, न च युष्मान् उत्थापयिष्यन्ति क
स्थिता प्रतिमा, न च यूयं स्वदेशे पाषाणप्रतिमां स्थापयन्तु।
तत् प्रणामं कर्तुं, यतः अहं भवतः परमेश् वरः परमेश् वरः अस्मि।
26:2 यूयं मम विश्रामदिनानि पालनं कुर्वन्तु, मम पवित्रस्थानं च आदरं कुर्वन्तु, अहं परमेश् वरः अस्मि।
26:3 यदि यूयं मम नियमानाम् अनुसरणं कुर्वन्ति, मम आज्ञाः च पालनं कुर्वन्ति, तानि च कुर्वन्ति;
26:4 तदा अहं भवद्भ्यः समये वर्षणं दास्यामि, भूमिः तां प्रदास्यति
वर्धन्ते, क्षेत्रवृक्षाः च फलं दास्यन्ति।
26:5 युष्माकं मण्डनं वृक्षं यावत् प्राप्स्यति, मर्दनं च वृक्षं प्राप्स्यति
वपनसमयं यावत् गच्छन्तु, ततः भवन्तः स्वस्य रोटिकां पूर्णतया खादिष्यन्ति, च
स्वभूमिं सुरक्षिततया निवसतु।
26:6 अहं च देशे शान्तिं दास्यामि, यूयं शयनं करिष्यन्ति, न कश्चित्
युष्मान् भयभीतान् कुरु, अहं च देशात् दुष्टान् पशून् निष्कासयिष्यामि, न च
खड्गः भवतः भूमिं गमिष्यति वा।
26:7 यूयं च शत्रून् अनुधास्यथ, ते च भवतः पुरतः पतन्ति
खङ्ग।
26:8 पञ्च युष्माकं शतं अनुधास्यन्ति, शतं च स्थापयन्ति
दशसहस्राणि पलायनं: भवतः शत्रवः च भवतः पुरतः पतन्ति
खङ्ग।
26:9 अहं युष्मान् प्रति आदरं करिष्यामि, युष्मान् च प्रजनं करिष्यामि, बहु च करिष्यामि
त्वं, भवद्भिः सह मम सन्धिं स्थापयतु।
26:10 यूयं पुरातनं भण्डारं खादिष्यथ, नवीनस्य कारणात् पुरातनं बहिः आनयिष्यथ।
26:11 अहं युष्माकं मध्ये मम निवासस्थानं स्थापयिष्यामि, मम आत्मा युष्मान् न घृणेत्।
26:12 अहं युष्माकं मध्ये चरिष्यामि, युष्माकं परमेश्वरः भविष्यामि, यूयं च मम भविष्यथ
जनाः।
26:13 अहं भवतः परमेश् वरः परमेश् वरः अस्मि, यः युष् माकं भूमितः बहिः नीतवान्
मिस्रदेशः, यूयं तेषां दासाः न भवेयुः; मया च पट्टिकाः भग्नाः
तव युगस्य, त्वां च ऋजुं गन्तुम् अकरोत्।
26:14 किन्तु यदि यूयं मम वचनं न शृण्वन्ति, एतानि सर्वाणि न करिष्यन्ति
आज्ञाः;
26:15 यदि च यूयं मम विधानं अवहेलयथ, यदि वा मम न्यायान् युष्माकं आत्मानं घृणां करोति।
यथा यूयं मम सर्वाणि आज्ञानि न पालयथ, किन्तु मम भङ्गं करिष्यथ
सन्धिः : १.
26:16 अहम् अपि युष्मान् प्रति एतत् करिष्यामि; अहं भवतः उपरि आतङ्कं अपि नियुक्तं करिष्यामि,
सेवनं च ज्वलन्तं अगुए, यत् चक्षुषां भक्षयिष्यति, च
हृदयं दुःखं कुरुत, यूयं च वृथा स्वबीजं वपथ, भवतः कृते
शत्रवः तत् खादिष्यन्ति।
26:17 अहं भवतः विरुद्धं मुखं स्थापयिष्यामि, यूयं भवतः पुरतः हता भविष्यथ
शत्रवः, ये त्वां द्वेष्टि ते युष्माकं राज्यं करिष्यन्ति; यूयं च कदा पलायिष्यथ
न कश्चित् भवन्तं अनुसृत्य गच्छति।
26:18 यदि च यूयं अद्यापि एतत् सर्वं मम वचनं न शृण्वन्ति तर्हि अहं दण्डं दास्यामि
त्वं पापानाम् कृते सप्तगुणं अधिकं।
26:19 अहं च भवतः सामर्थ्यस्य अभिमानं भङ्गयिष्यामि; अहं च तव स्वर्गं यथा करिष्यामि
लोहं, तव पृथिवी च पीतलवत्।
26:20 भवतः बलं व्यर्थं भविष्यति, यतः भवतः भूमिः न फलं दास्यति
तस्याः वृद्धिः न च भूमिवृक्षाः फलं दास्यन्ति।
26:21 यदि यूयं मम विरुद्धं गच्छथ, मम वचनं न श्रोष्यन्ति। अहं करिष्यामि
सप्तगुणानि अधिकानि व्याधिः भवतः पापानाम् अनुसारं आनयतु।
26:22 अहं युष्माकं मध्ये वन्यपशून् अपि प्रेषयिष्यामि, ये युष्माकं हरणं करिष्यन्ति
बालकाः, पशवः नाशय, युष्मान् अल्पसंख्यां कुरु; तव च
उच्चमार्गाः निर्जनाः भविष्यन्ति।
26:23 यदि च यूयं मया एतैः वस्तूनि न संशोधिताः भविष्यन्ति, किन्तु चरन्ति
मम विपरीतम्;
26:24 तदा अहम् अपि युष्मान् विरुद्धं गमिष्यामि, युष्मान् सप्त अपि दण्डयिष्यामि
भवतः पापानां कालः।
26:25 अहं च भवतः उपरि खड्गम् आनयिष्यामि यत् मम कलहस्य प्रतिकारं करिष्यति
सन्धिः यदा यूयं स्वनगरेषु समागताः भवेयुः तदा अहं इच्छामि
युष्माकं मध्ये व्याधिं प्रेषयतु; युष्मान् हस्ते समर्पयिष्यथ
शत्रुणाम् ।
26:26 यदा अहं भवतः रोटिकायाः दण्डं भग्नवान् तदा दश स्त्रियः पचन्ति
तव रोटिका एकस्मिन् अण्डे, ते भवतः रोटिकां पुनः प्रदास्यन्ति
भारः, यूयं च खादिष्यथ, न तु तृप्ताः भवेयुः।
26:27 यदि च यूयं एतत् सर्वं मम वचनं न शृण्वन्तु, किन्तु तस्य विरुद्धं गच्छथ
अहम्u200c;
26:28 तदा अहं युष्माकं विरुद्धं क्रुद्धः अपि गमिष्यामि; अहं च अहम् अपि करिष्यामि
पापानां कृते सप्तवारं त्वां दण्डयतु।
26:29 यूयं पुत्राणां मांसं कन्याणां च मांसं खादिष्यथ
भवन्तः खादिष्यन्ति।
26:30 अहं भवतः उच्चस्थानानि नाशयिष्यामि, भवतः प्रतिमाः छित्त्वा च क्षिपामि
तव शवः तव मूर्तिशवेषु, मम आत्मा च घृणां करिष्यति
त्वम्u200c।
26:31 अहं भवतः नगराणि विनाशं करिष्यामि, भवतः पवित्रस्थानानि च आनयिष्यामि
निर्जनं, न च तव मधुरगन्धानां रसं जिघ्रिष्यामि।
26:32 अहं भूमिं विनाशं करिष्यामि, भवतः शत्रून् च ये निवसन्ति
तत्र तेन विस्मयिष्यते।
26:33 अहं च युष्मान् अन्यजातीयेषु विकीर्णं करिष्यामि, खड्गं च निष्कासयिष्यामि
भवतः पश्चात् भवतः भूमिः निर्जनः भविष्यति, भवतः नगराणि च विनष्टानि भविष्यन्ति।
26:34 तदा भूमिः विश्रामदिनानि भोक्ष्यति यावत् सा निर्जनः भवति।
यूयं च शत्रूणां देशे भवथ; तदापि भूमिः विश्रामं करिष्यति, च
तस्याः विश्रामदिनानि आनन्दयन्तु।
26:35 यावत् सा निर्जनं तिष्ठति तावत् सः विश्रामं करिष्यति; यतः तस्य अन्तः न अवलम्बितम्
युष्माकं विश्रामदिनानि, यदा यूयं तस्मिन् निवसन्ति स्म।
26:36 ये च भवतः जीविताः अवशिष्टाः तेषां उपरि अहं मूर्च्छां प्रेषयिष्यामि
तेषां हृदयं शत्रुभूमिषु; कम्पितस्य च शब्दः
पत्रं तान् अनुधास्यति; ते च खड्गात् पलायिताः इव पलायिष्यन्ति; तथा
यदा कोऽपि अनुसरणं न करोति तदा ते पतिष्यन्ति।
26:37 ते च खड्गस्य पुरतः इव परस्परं पतिष्यन्ति यदा
न कश्चित् अनुसरणं करोति, युष्माकं शत्रुणां पुरतः स्थातुं सामर्थ्यं न भविष्यति।
26:38 यूयं च विजातीयेषु शत्रुभूमिषु च विनश्यन्ति
त्वां खादिष्यति।
26:39 ये च भवद्भिः अवशिष्टाः सन्ति ते भवतः अधर्मेण पीडयिष्यन्ति
शत्रूणां भूमिः; पितृणां अधर्मेषु च ते
तेषां सह दूरं चीरं भवति।
26:40 यदि ते स्वधर्मं पितृणां च अधर्मं स्वीकुर्वन्ति।
तेषां अपराधेन यत् ते मम अपराधं कृतवन्तः, तेन च
मम विरुद्धं गतवन्तः;
26:41 अहमपि तेषां विरुद्धं गत्वा तान् आनीतवान् इति
तेषां शत्रुभूमिं प्रति; यदि तर्हि तेषां अछतनहृदयः स्यात्
विनयशीलाः, ततः स्वधर्मस्य दण्डं स्वीकुर्वन्ति।
26:42 तदा अहं याकूबेन सह मम सन्धिं स्मरिष्यामि, मम सन्धिं च
इसहाकः, अब्राहमेन सह मम सन्धिः अपि अहं स्मरिष्यामि; अहं च करिष्यामि
भूमिं स्मर्यताम्।
26:43 भूमिः अपि तेषां अवशिष्टा भविष्यति, तस्याः विश्रामदिनानि भोक्ष्यति, यावत्
सा तेषां विना निर्जनं शेते, ते च दण्डं स्वीकुर्वन्ति
तेषां अधर्मस्य, यतः ते मम न्यायान् अवहेलयन्तः अपि
यतः तेषां आत्मा मम नियमान् घृणां करोति स्म।
26:44 तथापि तत्सर्वं यदा ते स्वशत्रुदेशे भविष्यन्ति तदा अहं करिष्यामि
न तान् क्षिपामि, न च तान् घृणेयम्, तान् सर्वथा नाशयितुं।
तेषां सह मम सन्धिं भङ्गं कर्तुं च, यतः अहं तेषां परमेश् वरः परमेश् वरः अस्मि।
26:45 अहं तु तेषां कृते तेषां पूर्वजानां सन्धिं स्मरिष्यामि।
यं मया मिस्रदेशात् बहिः आनयत्
अन्यजातीयान्, अहं तेषां परमेश्वरः भवेयम्, अहं परमेश् वरः अस्मि।
26:46 एते नियमाः न्यायाः नियमाः च ये भगवता निर्मिताः
तस्य इस्राएलस्य च मध्ये सिनाईपर्वते हस्तेन
मूसा।