लेवीय ग्रन्थः
25:1 ततः परमेश् वरः सिनाईपर्वते मूसां प्रति अवदत्।
25:2 इस्राएलस्य सन्तानं वद, तान् वद, यदा यूयं प्रविशन्ति
या भूमिः अहं युष्मान् ददामि, तदा भूमिः विश्रामदिनं पालयिष्यति
विधाता।
25:3 षड् वर्षाणि त्वं स्वक्षेत्रं रोपयसि, षड् वर्षाणि च तव छर्दनं करिष्यसि
द्राक्षाक्षेत्रं तस्य फलं च सङ्गृह्य;
25:4 किन्तु सप्तमे वर्षे देशस्य विश्रामदिवसः भविष्यति, क
विश्रामदिवसः परमेश् वरस् य कृते, त्वं न स्वक्षेत्रं वपयसि, न च तव छर्दयसि
द्राक्षाक्षेत्रम् ।
25:5 यत् तव फलानां स्वकीयेन वर्धते तत् त्वं न लप्स्यते।
न च तव द्राक्षाफलं विवस्त्रं सङ्गृह्णाति, यतः एतत् वर्षम् अस्ति
भूमिं प्रति विश्रामं कुरुत।
25:6 देशस्य विश्रामदिवसः युष्माकं कृते भोजनं भविष्यति; भवतः कृते, भवतः कृते च
दासः, तव दासी च, तव भाडे, तव च
परदेशीयः त्वया सह निवसति।
25:7 तव पशवः, तव देशे ये पशवः सन्ति, तेषां कृते च सर्वे करिष्यन्ति
तस्य वृद्धिः मांसं भवेत्।
25:8 त्वं च सप्त वर्षाणां विश्रामदिनानि सप्तवारं गणयसि
सप्त वर्षाणि; सप्तवर्षाणां विश्रामदिनानां च कालः यावत् भविष्यति
त्वं चत्वारिंशत् नव वर्षाणि।
25:9 तदा त्वं दशम्यां जुबली तुरहीं वादयिष्यसि
सप्तममासस्य दिने प्रायश्चित्तदिने यूयं करिष्यथ
तव सर्वेषु भूमिषु तुरहीनादः।
25:10 पञ्चाशत् वर्षं पवित्रं कृत्वा सम्पूर्णं मुक्तिं घोषयथ
सर्व्वं भूमिं सर्व्वनिवासिनां कृते प्रयच्छति
त्वम्u200c; यूयं प्रत्येकं स्वस्वसम्पत्तिं प्रति प्रत्यागमिष्यथ
प्रत्येकं मनुष्यः स्वकुटुम्बं प्रति प्रत्यागच्छतु।
25:11 तत् पञ्चाशत् वर्षं युष्माकं कृते जयन्ती भविष्यति, यूयं न रोपयथ, न च
तस्मिन् यत् स्वयमेव वर्धते तत् लभत, न च तस्मिन् द्राक्षाफलं सङ्गृह्णाति
तव बेलः विवस्त्रः।
25:12 यतो हि जुबली अस्ति; युष्माकं कृते पवित्रं भविष्यति, यूयं खादिष्यथ
क्षेत्रात् बहिः तस्य वृद्धिः।
25:13 अस्मिन् महोत्सवे वर्षे यूयं प्रत्येकं स्वसमीपं प्रत्यागमिष्यन्ति
भुक्ति।
25:14 यदि च त्वं स्वपरिजनस्य कृते किमपि विक्रयसि, तव किमपि क्रीणसि वा
प्रतिवेशिनः हस्ते युष्माकं परस्परं न पीडयिष्यथ।
25:15 युबिलस्य अनन्तरं वर्षाणां संख्यानुसारं त्वं तव क्रीणासि
प्रतिवेशिनः, फलानां वर्षाणां संख्यानुसारं च करिष्यति
त्वां विक्रयतु।
25:16 वर्षाणां बहुलतानुसारं मूल्यं वर्धयिष्यसि
तस्य वर्षाल्पसंख्यानुसारं त्वं न्यूनीकरिष्यसि
तस्य मूल्यं यतः फलानां वर्षाणां संख्यानुसारं भवति
सः त्वां विक्रयति।
25:17 अतः यूयं परस्परं न पीडयथ; किन्तु त्वं तव भयं करिष्यसि
ईश्वरः:यतो हि अहं भवतः परमेश् वरः परमेश् वरः अस्मि।
25:18 अतः यूयं मम नियमान् अनुसृत्य मम न्यायान् पालयित्वा तान् पालयथ।
यूयं च देशे अभयेन निवसथ।
25:19 भूमिः तस्याः फलं दास्यति, यूयं च तृप्तिं खादिष्यथ, च...
तत्र अभयेन वसन्तु।
25:20 यदि च यूयं वदन्ति, सप्तमे वर्षे किं खादामः? पश्य वयम्
न वपयिष्यति, न च अस्माकं वृद्धिं सङ्गृह्णाति।
25:21 ततः षष्ठे वर्षे भवतः उपरि मम आशीर्वादं आज्ञापयिष्यामि, तत् भविष्यति
वर्षत्रयं फलं जनयतु।
25:22 यूयं अष्टमवर्षे रोपयथ, पुरातनफलं यावत् यावत्...
नवमवर्षम्; यावत् तस्याः फलं न आगमिष्यति तावत् भवन्तः पुरातनसञ्चयात् खादिष्यन्ति।
25:23 भूमिः सदा न विक्रीयते, यतः भूमिः मम एव। यूयं हि
मया सह परदेशिनः प्रवासिनः च।
25:24 भवतः सर्वेषु भूमिषु च मोक्षं दास्यथ
भूमिः ।
25:25 यदि तव भ्राता दरिद्रः सन् स्वस्य किञ्चित् सम्पत्तिं विक्रीतवान्।
यदि च तस्य कश्चन ज्ञातिजनः तत् मोचयितुं आगच्छति तर्हि सः यत् मोचयिष्यति
तस्य भ्राता विक्रीतवान्।
25:26 यदि च मनुष्यस्य तत् मोचयितुं कोऽपि नास्ति, सः च तत् मोचयितुं शक्नोति।
25:27 ततः तस्य विक्रयस्य वर्षाणि गणयित्वा पुनः स्थापयतु
यस्मै सः तत् विक्रीतवान् तस्मै अतिक्रान्तः; यथा सः स्वस्य समीपं प्रत्यागच्छेत्
भुक्ति।
25:28 किन्तु यदि सः तस्मै तत् पुनः दातुं न शक्नोति तर्हि यत् विक्रीयते
क्रीतस्य हस्ते यावत् वर्षं यावत् तिष्ठति
महोत्सवः, जयन्ती च तत् बहिः गमिष्यति, सः च स्वस्य समीपं गमिष्यति
भुक्ति।
25:29 यदि च कश्चित् प्राकारयुक्ते नगरे निवासगृहं विक्रयति तर्हि सः मोचनं कर्तुं शक्नोति
विक्रीतस्य पूर्णवर्षस्य अन्तः एव; पूर्णवर्षस्य अन्तः सः
तत् मोचयतु।
25:30 यदि च पूर्णवर्षान्तरे न मोच्यते तर्हि तत्
प्राकारपुरे स्थितं गृहं तस्य नित्यं स्थापितं भविष्यति
यः स्वजन्मनां मध्ये तत् क्रीतवन् आसीत्, तत् काले न निर्गमिष्यति
जुबली ।
25:31 येषु ग्रामेषु परितः भित्तिः नास्ति, तेषां गृहाणि करिष्यन्ति
देशस्य क्षेत्राणि गण्यन्ते, ते मोचिताः भवेयुः, ते च
महोत्सवे निर्गमिष्यति।
25:32 तथापि लेवीनां नगराणि नगराणां गृहाणि च
तेषां स्वामित्वस्य, लेवीयाः कदापि मोचनं कुर्वन्तु।
25:33 यदि कश्चित् लेवीनां क्रीतवान् तर्हि विक्रीतगृहं च...
तस्य स्वामित्वं नगरं जयन्तीवर्षे बहिः गमिष्यति, यतः...
लेवीनां नगराणां गृहाणि तेषां स्वामित्वं तेषां मध्ये
इस्राएलस्य सन्तानाः।
25:34 किन्तु तेषां नगरानां उपनगरानां क्षेत्रं न विक्रीयते; इति हि
तेषां नित्यं स्वामित्वम्।
25:35 यदि च तव भ्राता दरिद्रः भूत्वा त्वया सह क्षीणः पतितः। तदा
त्वं तं मुक्तं करिष्यसि, आम्, यद्यपि सः परदेशीयः, प्रवासी वा अस्ति;
यथा त्वया सह वसति।
25:36 तस्य सूदं मा गृहाण, वर्धय वा, किन्तु स्वेश्वरात् भयं कुरु। तत् तव
भ्राता भवता सह वसतु।
25:37 न त्वं तस्मै स्वधनं सूदं दास्यसि, न च तस्मै स्वभोजनं ऋणं दास्यसि
वृद्ध्यर्थम् ।
25:38 अहं भवतः परमेश् वरः परमेश् वरः अस्मि, यः युष् माकं भूमितः बहिः नीतवान्
मिस्रदेशः, युष्मान् कनानदेशं दातुं, युष् माकं परमेश् वरः च भवितुम्।
25:39 यदि भवतः समीपे निवसन् भ्राता दरिद्रः भूत्वा विक्रीयते
त्वां; त्वं तं दासत्वेन सेवां कर्तुं बाध्यं न करिष्यसि।
25:40 किन्तु भाडेसेवक इव प्रवासी इव त्वया सह भविष्यति
त्वां महोत्सववर्षपर्यन्तं सेवां करिष्यति।
25:41 ततः सः त्वत्तो गमिष्यति, स्वसन्ततिभिः सह।
स्वकुटुम्बं प्रति स्वस्य स्वामित्वं च प्रत्यागमिष्यति
पितरः सः प्रत्यागमिष्यति।
25:42 ते मम दासाः सन्ति, ये मया भूमितः बहिः आनिताः
मिस्रदेशः - ते दासत्वेन न विक्रीयन्ते।
25:43 त्वं तं कठोरतापूर्वकं न शासिष्यसि; किन्तु तव ईश्वरं भयं कुरु।”
25:44 तव दासाः दासीः च ये भवतः भविष्यन्ति, तेषां स्युः
ये विधर्मी युष्माकं परितः सन्ति; तेषां दासान् क्रीणथ च
दासीः ।
25:45 अपि च युष्माकं मध्ये ये परदेशिनः निवसन्ति तेषां सन्तानानां
तान् यूयं क्रीणथ, तेषां कुटुम्बानां च ये युष्माभिः सह सन्ति
तव देशे जातः, ते च भवतः सम्पत्तिः भविष्यन्ति।
25:46 यूयं च तान् स्वसन्ततिभ्यः उत्तराधिकाररूपेण गृह्णीयुः, यत्...
तान् स्वामित्वार्थं उत्तराधिकारं प्राप्नुवन्तु; ते युष्माकं नित्यं दासाः भविष्यन्ति, किन्तु
इस्राएलस्य भ्रातृणां उपरि यूयं एकस्य अपि शासनं न करिष्यन्ति
अन्यः कठोरतापूर्वकम् ।
25:47 यदि च प्रवासी वा परदेशीयः त्वया धनिकः भवति, तव भ्राता च तत्
तस्य समीपे निवसति मोम दरिद्रः, परदेशीयं वा विक्रयति
त्वया प्रवासी, परदेशीयकुटुम्बस्य वा भण्डारं प्रति।
25:48 ततः परं विक्रीतस्य पुनः मोचनीयः भवेत्; तस्य भ्राता एकः भवेत्
तं मोचयतु : १.
25 -49 तस्य मातुलः वा मातुलपुत्रः वा तं मोचयितुं शक्नोति यत् किमपि तत्
तस्य कुलस्य ज्ञातिजनाः तं मोचयितुं शक्नुवन्ति; यदि वा शक्नोति स
आत्मानं मोचयतु।
25:50 सः यस्मात् वर्षात् क्रीतवान् तस्य गणनां करिष्यति
तस्मै महोत्सववर्षपर्यन्तं विक्रीतम्, तस्य विक्रयस्य मूल्यं च भविष्यति
वर्षसङ्ख्यानुसारं भाडेकर्तुः समयानुसारम्
भृत्यस्तेन सह स्यात्।
25:51 यदि अद्यापि बहूनि वर्षाणि पृष्ठतः सन्ति तर्हि तेषां अनुसारं सः दास्यति
पुनः तस्य मोचनस्य मूल्यं यत् धनं सः क्रीतवान्
कृते।
25:52 यदि च युबिलवर्षपर्यन्तं अल्पानि वर्षाणि अवशिष्टानि सन्ति तर्हि सः भविष्यति
तेन सह गणयन्तु, तस्य वर्षानुसारं पुनः तस्मै दास्यति
तस्य मोक्षस्य मूल्यम्।
25:53 सः च वार्षिकभाडे दासः इव तस्य सह भविष्यति अन्यः च
न तव दृष्टौ तस्य उपरि कठोरतापूर्वकं शासनं कुरु।
25:54 यदि च एतेषु वर्षेषु न मोच्यते तर्हि सः वर्षेषु निर्गमिष्यति
वर्षं जयन्ती, सः, तस्य सह तस्य बालकाः च।
25:55 मम हि इस्राएलस्य सन्तानाः दासाः सन्ति। ते मम सेवकाः सन्ति
यं मया मिस्रदेशात् बहिः आनयत्, अहं भवतः परमेश् वरः परमेश् वरः अस्मि।