लेवीय ग्रन्थः
24:1 ततः परमेश् वरः मूसाम् अवदत् .
24:2 इस्राएलस्य सन्तानान् आज्ञापयतु यत् ते भवतः समीपं शुद्धतैलं जैतुनम् आनयन्तु
ज्योतिषां कृते ताडितः, दीपानां नित्यं प्रज्वलनं कर्तुं।
२४:३ साक्ष्यस्य आवरणं विना, निवासस्थाने
सङ्घः, हारूनः सायंकालात् प्रातःपर्यन्तं तत् आज्ञापयिष्यति
नित्यं परमेश् वरस् य समक्षं युष् माकं सदा विधानं भविष् यति
पीढयः ।
24:4 सः शुद्धदीपिकायां दीपान् भगवतः पुरतः आज्ञापयिष्यति
निरन्तरम् ।
24:5 त्वं सुपिष्टं गृहीत्वा तस्य द्वादश पिष्टान् पचयसि, दशमांशद्वयम्
सौदाः एकस्मिन् केके भविष्यन्ति।
२४:६ तानि च पङ्क्तिद्वये षट् पङ्क्तौ शुद्धमेजस्य उपरि स्थापयिष्यसि
भगवतः पुरतः।
24:7 त्वं च प्रत्येकं पङ्क्तौ शुद्धं धूपं स्थापयसि, यथा तत् उपरि भवेत्
स्मरणार्थं रोटिका, परमेश् वराय अग्निना बलिदानम्।
24:8 प्रत्येकं विश्रामदिवसं सः नित्यं परमेश् वरस्य समक्षं तत् क्रमेण स्थापयति।
अनन्तसन्धिना इस्राएलसन्ततिभ्यः हृताः सन्।
24:9 तत् हारूनस्य तस्य पुत्राणां च भविष्यति; पवित्रे च भक्षयिष्यन्ति
स्थानं यतः तस्य कृते परमेश् वरस् य अर्पणेषु परमपवित्रम् अस्ति
नित्यविधानेन अग्निः ।
24:10 ततः एकस्याः इस्राएलीयायाः स्त्रियाः पुत्रः, यस्याः पिता मिस्रदेशीयः आसीत्, सः अगच्छत्
इस्राएलस्य सन्तानानां मध्ये बहिः, इस्राएलीयायाः स्त्रियाः अयं पुत्रः च
इस्राएलदेशस्य एकः पुरुषः शिबिरे एकत्र युद्धं कृतवान्;
24:11 ततः इस्राएलस्य स्त्रियाः पुत्रः भगवतः नाम निन्दितवान्,...
शापितम् । ते तं मोशेन समीपं नीतवन्तः, (तस्य मातुः नाम आसीत्।”
दानगोत्रस्य दिब्रिपुत्री शेलोमिथः)
24:12 ततः परमेश् वरस् य मनः प्रस् तुतस् य तस् य तं वक्षे निधाय
ते।
24:13 ततः परमेश् वरः मूसाम् अवदत् ,
24:14 शिबिरात् बहिः शापं कृत्वा बहिः आनय; तत्सर्वं च भवतु
श्रुत्वा तस्य शिरसि हस्तौ स्थापयित्वा सर्वे सङ्घः भवन्तु
तं शिलापातं कुर्वन्तु।
24:15 त्वं इस्राएलस्य सन्तानं प्रति वदसि, यः कश्चित्
शापं करोति तस्य परमेश्वरः तस्य पापं वहति।
24:16 यः परमेश् वरस् य नाम निन्दा करोति सः अवश्यमेव भविष् यति
मृत्युः, सर्वः सङ्घः तं शिलापातं करिष्यति, तथा च
परदेशीयः, यथा देशे जातः, यदा सः नाम निन्दति
भगवतः, वधः भविष्यति।
24:17 यः कञ्चित् हन्ति सः अवश्यमेव वधः भविष्यति।
24:18 यः पशुं हन्ति सः तत् भद्रं करिष्यति; पशुः पशुः प्रति ।
24:19 यदि च कश्चित् स्वपरिजनस्य कलङ्कं जनयति। यथा कृतं तथा करिष्यति
तस्य कृते क्रियताम्;
24:20 भङ्गं भङ्गं, नेत्रं प्रति नेत्रं, दन्तं दन्तं प्रति यथा सः क
पुरुषे कलङ्कः पुनः तस्यैवं क्रियते।
24:21 यः पशुं हन्ति सः तं पुनः स्थापयिष्यति, यः च हन्ति क
मनुष्यः, सः वधः भविष्यति।
24:22 युष्माकं एकविधं नियमं स्यात्, परदेशीयस्य, एकस्य अपि
भवतः स्वदेशः, यतः अहं भवतः परमेश् वरः परमेश् वरः अस्मि।
24:23 ततः मोशेन इस्राएलस्य सन्तानं प्रसवः इति उक्तवान्
शिबिरात् बहिः शापं कृत्वा शिलाभिः शिलापातं कृतवान्। तथा च
इस्राएलस्य सन्तानाः यथा परमेश् वरः मूसाम् आज्ञापितवान् तथा कृतवन्तः।