लेवीय ग्रन्थः
23:1 ततः परमेश् वरः मूसाम् अवदत् ,
23:2 इस्राएलस्य सन्तानं वद, तान् वदतु, “
परमेश् वरस् य उत्सवाः, येषु यूयं पवित्रसमागमाः इति घोषयथ।
एतानि अपि मम भोजाः सन्ति।
23:3 षड्दिनानि कार्याणि क्रियन्ते, किन्तु सप्तमदिवसः विश्रामदिवसः।
पवित्रं समागमम्; तत्र यूयं किमपि कार्यं न करिष्यन्ति, तस्य विश्रामदिवसः अस्ति
भवतः सर्वेषु निवासस्थानेषु परमेश् वरः।
23:4 एतानि भगवतः पर्वाणि पवित्रसमागमाः सन्ति, ये यूयं करिष्यन्ति
तेषां ऋतुषु घोषयन्तु।
23:5 प्रथममासस्य चतुर्दशे दिने सायंकाले परमेश् वरस्य निस्तारपर्वः भवति।
२३:६ तस्यैव मासस्य पञ्चदश्यां च अखमीरपर्वः भवति
परमेश् वराय रोटिकां ददातु, सप्तदिनानि अखमीरीं रोटिकां खादितव्यम्।
23:7 प्रथमदिने यूयं पवित्रसमागमं करिष्यथ, न कुरु
तत्र दासकार्यम् ।
23:8 किन्तु यूयं सप्तदिनानि यावत् परमेश् वराय अग्निना अर्पणं कुर्वन्तु
सप्तमदिवसः पवित्रसमागमः, यूयं दासकार्यं न कुर्वन्तु
तत्र ।
23:9 ततः परमेश् वरः मूसाम् अवदत् .
23:10 इस्राएलस्य सन्तानं वद, तान् वद, यदा यूयं आगमिष्यन्ति
यस्मिन् भूमिं अहं युष्मान् ददामि, तस्य फलानि लप्स्यामि।
तदा यूयं स्वस्य फलानां प्रथमफलस्य एकं गुच्छं तस्य समीपं आनयथ
पुरोहित:
23:11 सः युष्माकं कृते स्वीकारार्थं भगवतः पुरतः गुच्छं क्षोभयिष्यति
विश्रामदिनात् परे परे याजकः तत् क्षोभयिष्यति।
23:12 तस्मिन् दिने यूयं यदा गुच्छं क्षोभयसि तदा बहिः मेषशावकं अर्पयथ
प्रथमवर्षस्य कलङ्कः भगवतः होमबलिरूपेण।
23:13 तस्य च मांसार्पणं सूक्ष्मपिष्टस्य दशमांशद्वयं भवेत्
तैलेन मिश्रितं, मधुरार्थं परमेश् वराय अग्निना बलिदानम्
रसः, तस्य पेयबलिः च मद्यस्य चतुर्थभागः स्यात्
हिन् इत्यस्य ।
23:14 न च भवन्तः रोटिकां न शुष्कं धान्यं न हरितकर्णं यावत्...
यस्मिन् दिने यूयं स्वेश्वराय बलिदानं आनयथ
युष्माकं सर्वेषु वंशेषु नित्यं नियमः भविष्यति
निवासस्थानानि ।
23:15 यूयं च विश्रामदिनात् परं परेण दिनाङ्कात् युष्माकं कृते गणयिष्यथ
यस्मिन् दिने यूयं तरङ्गबलिस्य गुच्छम् आनयथ; सप्त विश्रामदिनानि भविष्यन्ति
पूर्णः भवतु : १.
23:16 सप्तमविश्रामदिनात् परं परं परं यावत् पञ्चाशत् संख्यां करिष्यथ
दिवसाः; यूयं परमेश् वराय नूतनं भोजबलिम् अर्पयथ।
23:17 भवन्तः स्ववासस्थानात् द्वौ दशमांशौ तरङ्गरोटिकौ बहिः आनयन्तु
deals: ते सूक्ष्मपिष्टस्य भविष्यन्ति; ते खमीरेण पच्यन्ते;
ते परमेश् वरस् य प्रथमफलाः सन्ति।
23:18 भवन्तः च रोटिकायाः सह सप्त मेषाः निर्दोषाः अर्पयन्तु
प्रथमवर्षं, एकं वृषभं, द्वौ मेषौ च, ते क
होमबलिः तेषां पिष्टबलिदानेन सह, तेषां पेयेन च सह परमेश् वराय होमबलिः
अग्निनिर्मितं बलिदानं परमेश् वराय मधुरगन्धः।
23:19 ततः एकं बकबकं पापबलिदानार्थं द्वे च बकवृन्दं यजेथ
प्रथमवर्षस्य मेषाः शान्तिबलिदानार्थं।
23:20 यजमानः तान् प्रथमफलरोटिकाभिः सह क
मेषद्वयेन सह भगवतः समक्षं क्षोभयतु, ते पवित्राः भवेयुः
याजकस्य कृते परमेश् वरः।
23:21 तस्मिन् एव दिने भवन्तः पवित्रं भवेत् इति उद्घोषयन्तु
समागमः युष्माकं कृते, तत्र दासकार्यं न करिष्यथ, तत् क
भवतः वंशजेषु सर्वेषु निवासस्थानेषु नित्यं नियमः।
23:22 यदा भवन्तः स्वभूमिस्य फलानि लभन्ते तदा भवन्तः शुद्धिं न करिष्यन्ति
तव क्षेत्रकोणानां मुक्तिः यदा त्वं फलं लभसे, न च करिष्यसि
त्वं तव फलानां किमपि संग्रहणं सङ्गृह्णासि, तानि तानि त्यजसि
दरिद्रं परदेशीयं च, अहं भवतः परमेश् वरः परमेश् वरः अस्मि।
23:23 ततः परमेश् वरः मूसाम् अवदत् .
23:24 इस्राएलस्य सन्तानं वदतु, सप्तमे मासे,...
मासस्य प्रथमदिने भवतः विश्रामदिवसः, वातस्य स्मरणं भविष्यति वा
तुरहीनां पवित्रसमागमः ।
23:25 तत्र यूयं दासकार्यं न कुर्वन्तु, किन्तु कृतं बलिदानं दास्यथ
अग्निना प्रभुं प्रति।
23:26 ततः परमेश् वरः मूसाम् अवदत् .
23:27 अपि च अस्य सप्तमस्य मासस्य दशम्यां दिनं भविष्यति
प्रायश्चित्त: युष्माकं कृते पवित्रसमागमः भविष्यति; यूयं च करिष्यथ
प्राणान् पीडयन्तु, परमेश् वराय अग्निना बलिदानं च समर्पयन्तु।
23:28 तस्मिन् एव दिने यूयं किमपि कार्यं न कुर्वन्तु, यतः प्रायश्चित्तस्य दिवसः अस्ति।
युष्माकं परमेश् वरस् य समक्षं प्रायश्चित्तं कर्तुम्।
23:29 यस्मिन् दिने कश्चित् आत्मा न पीडितः भविष्यति।
सः स्वजनानाम् मध्ये विच्छिन्नः भविष्यति।
23:30 यः कश्चित् तस्मिन् दिने किमपि कार्यं करोति सः एव
तस्य जनानां मध्ये आत्मानं नाशयिष्यामि।
23:31 यूयं किमपि कार्यं न कुर्वन्तु, तत् सर्वत्र सदा नियमः भविष्यति
भवतः सर्वेषु निवासस्थानेषु भवतः पुस्तिकाः।
23:32 युष्माकं कृते विश्रामदिवसः भविष्यति, यूयं स्वप्राणान् पीडयिष्यन्ति।
मासस्य नवमे दिने सायंकाले सायं यावत् भवन्तः करिष्यन्ति
विश्रामदिनम् आचरतु।
23:33 ततः परमेश् वरः मूसाम् अवदत् .
23:34 इस्राएलस्य सन्तानं वदतु, “अस्य पञ्चदशदिनम्।”
सप्तममासः सप्तदिनानि यावत् निवासोत्सवः भविष्यति
विधाता।
23:35 प्रथमदिने पवित्रसमागमः भविष्यति, यूयं दासतां न कुर्वन्तु
तत्र कार्यं कुर्वन्तु।
23:36 सप्तदिनानि यूयं परमेश् वराय अग्निना बलिदानं दास्यथ
अष्टमः दिवसः युष्माकं कृते पवित्रसमागमः भविष्यति; यूयं च अं
परमेश् वराय अग्निना बलिदानं गौरवपूर्णं सभा अस्ति; यूयं च
तत्र दासकार्यं न करिष्यति।
23:37 एतानि परमेश् वरस्य उत्सवाः सन्ति, ये यूयं पवित्राः इति घोषयथ
समागमाः, परमेश् वराय अग्निना बलिदानं दग्धं अर्पयितुं
नैवेद्यं च मांसाहुतं च बलिदानं पेयं च प्रत्येकं
तस्य दिवसे वस्तु:
23:38 परमेश् वरस् य विश्रामदिनानां, भवतः दानानां च अतिरिक्तं सर्वेषां च अतिरिक्तम्
भवतः व्रतानां अतिरिक्तं च सर्वेषां स्वेच्छया अर्पणानाम् अतिरिक्तं यत् यूयं ददति
प्रभुः।
23:39 अपि च सप्तममासस्य पञ्चदशदिने यदा यूयं समागताः
देशस्य फलं यूयं सप्तदिनानि परमेश् वराय भोजं कर्तुम् अर्हथ।
प्रथमदिने विश्रामदिवसः, अष्टमे दिने च क
सब्बाथः ।
23:40 प्रथमदिने च युष्माकं सुवृक्षशाखाः गृह्णीयुः।
तालवृक्षाणां शाखाः, स्थूलवृक्षाणां, विलोनां च शाखाः
नद्यः; सप्तदिनानि युष्माकं परमेश् वरस् य सम्मुखे आनन्दं प्राप्नुथ।
23:41 यूयं वर्षे सप्तदिनानि परमेश् वरस् य भोज्यम् आचरथ। इदम्u200c
युष्माकं वंशजेषु नित्यं नियमः भविष्यति, यूयं तत् आचरयथ
सप्तमे मासे ।
23:42 सप्तदिनानि यूयं स्तम्भेषु निवसथ; ये इस्राएलीजनाः सर्वे जायन्ते
बूथेषु निवसन्ति : १.
23:43 यथा भवतः वंशजाः ज्ञास्यन्ति यत् मया इस्राएलस्य सन्तानाः निर्मिताः
यदा अहं तान् मिस्रदेशात् बहिः आनयम् तदा स्तम्भेषु निवसन्तु
प्रभुः भवतः परमेश्वरः।
23:44 ततः मूसा इस्राएलस्य सन्तानं प्रति परमेश् वरस् य उत्सवान् अवदत् ।