लेवीय ग्रन्थः
22:1 ततः परमेश् वरः मूसाम् अवदत् .
22:2 हारूनं तस्य पुत्रान् च वद यत् ते स्वतः पृथक् भवन्ति
इस्राएलसन्ततिनां पवित्रं वस्तूनि मम पवित्रं न अपवित्रं कुर्वन्ति
येषु ते मम कृते पवित्रं कुर्वन्ति, तेषु नाम नाम, अहं परमेश् वरः अस्मि।
22:3 तान् वदतु, युष्माकं वंशजानां यः कोऽपि युष्माकं वंशजानां मध्ये अस्ति।
यः पवित्रवस्तूनां प्रति गच्छति, यत् इस्राएलस्य सन्तानाः पवित्रं कुर्वन्ति
परमेश् वरस् य अशुद्धतां धारयन् सः प्राणः छिन् तः
मम सान्निध्यात् दूरम् अहं परमेश् वरः अस्मि।
22:4 हारूनस्य वंशस्य यः कश्चित् कुष्ठरोगी धावति वा
निर्गमनम्u200c; सः यावत् शुद्धः न भवति तावत् पवित्रं न खादिष्यति। यश्च
मृतेन अशुद्धं द्रव्यं स्पृशति, यस्य बीजस्य पुरुषं वा
तस्मात् गच्छति;
22:5 अथवा यः कश्चित् सरीसृपं स्पृशति येन सः निर्मितः भवेत्
अशुद्धः, यस्मात् वा अशुद्धतां गृह्णीयात्, यत्किमपि
अशुद्धता तस्य अस्ति;
22:6 यः आत्मा तादृशं कञ्चित् स्पृष्टवान् सः सायं यावत् अशुद्धः भविष्यति, तथा च
न भोक्ष्यति पवित्रवस्तूनाम्, यावत् सः जलेन मांसं न प्रक्षालयति।
22:7 सूर्यास्तसमये सः शुद्धः भविष्यति, पश्चात् च खादिष्यति
पवित्राणि वस्तूनि; तस्य अन्नत्वात् ।
22:8 यत् स्वयमेव म्रियते, पशूभिः सह विदीर्णं वा तत् न खादिष्यति
तेन आत्मानं दूषयतु, अहं परमेश् वरः अस्मि।
22:9 अतः ते मम नियमं पालिष्यन्ति, मा भूत् तदर्थं पापं वहन्ति, तथा च...
अतः यदि ते तत् अपवित्रं कुर्वन्ति तर्हि मृताः भवन्तु, अहं परमेश् वरः तान् पवित्रं करोमि।
22:10 न कश्चित् परदेशीयः पवित्रं खादिष्यति, परदेशीयः
पुरोहितो वा भोक्ता वा पवित्रं न खादति।
22:11 किन्तु यदि पुरोहितः स्वधनेन कञ्चित् प्राणिनं क्रीणाति तर्हि तस्य सेवनं खादितव्यं च...
यः स्वगृहे जायते, ते तस्य मांसं खादिष्यन्ति।
22:12 यदि याजकस्य कन्या अपि परदेशीयेन सह विवाहिता भवति तर्हि सा न शक्नोति
पवित्रवस्तूनाम् अर्पणं खादन्तु।
22:13 किन्तु यदि पुरोहितस्य कन्या विधवा वा तलाकप्राप्ता वा सन्तानं नास्ति।
यौवने इव पितुः गृहं प्रति प्रत्यागता सा भक्षयिष्यति
तस्याः पितुः भोजनं, किन्तु परदेशीयः तस्य भोजनं न करिष्यति।
22:14 यदि कश्चित् पवित्रं वस्तु अप्रमत्तं खादति तर्हि सः तत् स्थापयति
पञ्चमांशं तस्मै दास्यति च यजमानाय सह
पवित्रं वस्तु ।
22:15 ते इस्राएलस्य पवित्रवस्तूनि अपवित्रं न करिष्यन्ति।
यत् ते परमेश् वराय अर्पयन्ति;
22:16 अथ वा तान् अपराधस्य अधर्मं वहन्तु, यदा ते तेषां खादन्ति
पवित्राणि, अहं परमेश् वरः तान् पवित्रं करोमि।
22:17 ततः परमेश् वरः मूसाम् अवदत् ,
22:18 हारूनं तस्य पुत्रान् सर्वान् इस्राएलसन्तानान् च वद।
तान् कथयतु, “सः यत्किमपि इस्राएलस्य वंशस्य वा
इस्राएलदेशे परदेशीयाः, ये तस्य सर्वेषां व्रतानां कृते स्वस्य हविः अर्पयिष्यन्ति, तथा च
तस्य सर्वान् स्वेच्छया बलिदानं यत् ते परमेश् वराय अर्पयिष्यन्ति
होमबलिः;
22:19 भवन्तः स्वेच्छया निर्दोषं पुरुषं गोमांसस्य अर्पयन्तु।
मेषस्य, बकस्य वा ।
22:20 यत्किमपि दोषं भवति, तत् यूयं न अर्पयन्तु, यतः तत् न दास्यति
भवतः कृते ग्राह्यः भवतु।
22:21 यः कश्चित् परमेश्वराय शान्तिबलिदानं करोति तस्य...
व्रतं साधयेत्, गोमांसेषु मेषेषु वा स्वेच्छया नैवेद्यं वा, तत् स्यात्
स्वीकृत्य सिद्धः भवतु; तत्र कलङ्कः न भविष्यति।
22:22 अन्धाः वा भग्नाः वा अपंगाः वा वेन् वा स्कर्वी वा स्कैब्ड् वा यूयं
एतानि भगवते न अर्पयिष्यन्ति, न च अग्निना अर्पणं करिष्यन्ति
तान् वेदीयाम् परमेश् वराय।
22:23 वृषभः मेषः वा यस्य किमपि अनावश्यकं वा अभावं वा भवति
तस्य भागाः, यत् त्वं स्वेच्छया अर्पणं कर्तुं शक्नोषि; व्रतार्थं तु
न स्वीक्रियते।
22:24 यत् क्षतम्, मर्दितं वा, तत् परमेश् वराय न अर्पयथ
भग्नः, छिन्नः वा; न च यूयं स्वदेशे तस्य किमपि अर्पणं करिष्यथ।
22:25 न च परदेशीयहस्तात् स्वेश्वरस्य रोटिकां अर्पयथ
एतेषु कश्चन अपि; यतः तेषां भ्रष्टता तेषु वर्तते, कलङ्काः च सन्ति
them: ते भवतः कृते न स्वीक्रियन्ते।
22:26 ततः परमेश् वरः मूसाम् अवदत् .
22:27 यदा वृषभः मेषः बकः वा आनयति तदा सः
सप्तदिनानि जलबन्धस्य अधः भवन्तु; अष्टमदिनात् ततः परं च तत्
परमेश् वराय अग्निना अर्पणं स्वीकृत्य भविष् यति।
22:28 गो वा मेषः वा न हन्तुं तां च तस्याः बालकान् च
एकस्मिन् दिने।
22:29 यदा यूयं परमेश्वराय धन्यवादस्य बलिदानं करिष्यन्ति तदा अर्पयन्तु
स्वेच्छया तत् ।
२२:३० तस्मिन् एव दिने तत् भक्ष्यते; यावत् भवन्तः तस्य किमपि न त्यक्ष्यथ
श्वः अहं परमेश् वरः अस्मि।
22:31 अतः यूयं मम आज्ञां पालयित्वा तान् पालयथ, अहं परमेश् वरः अस्मि।
22:32 यूयं च मम पवित्रं नाम अपवित्रं न करिष्यन्ति। किन्तु अहं तेषु पवित्रः भविष्यामि
इस्राएलस्य सन्तानाः अहं परमेश् वरः अस्मि, यः युष् मान् पवित्रं करोति।
22:33 सः युष्मान् मिस्रदेशात् बहिः नीतवान्, युष्माकं परमेश्वरः भवितुम्, अहमेव
विधाता।