लेवीय ग्रन्थः
21:1 ततः परमेश् वरः मूसाम् अवदत् , “हारूनस्य पुत्रान् याजकान् वदतु।
तान् कथयतु, तस्य मध्ये मृतानां कृते कोऽपि दूषितः न भविष्यति
जनाः:
21:2 किन्तु तस्य समीपस्थस्य ज्ञातिजनस्य अर्थात् मातुः कृते
पितुः पुत्राय च कन्यायाः भ्रातुः च।
21:3 तस्य भगिन्याः कृते कुमारी, या तस्य समीपे अस्ति, यस्याः नास्ति
भर्ता; तस्याः हि सः दूषितः भवतु।
21:4 किन्तु सः स्वजनानाम् प्रमुखः सन् आत्मानं न दूषयिष्यति, यत्...
स्वयं अपवित्रं करोति।
21:5 ते शिरसि कटाक्षं न करिष्यन्ति, न मुण्डनं करिष्यन्ति
तेषां दाढ्यकोणं त्यक्त्वा मांसे किमपि कटनं न कुर्वन्तु।
21:6 ते स्वेश्वराय पवित्राः भविष्यन्ति, तेषां नाम न अपवित्र करिष्यन्ति
परमेश् वरः, अग्निना कृतानि परमेश् वरस् य बलिदानानि, तेषां रोटिकानि च
ईश्वर, ते अर्पयन्ति, अतः ते पवित्राः भविष्यन्ति।
21:7 वेश्याम् अपवित्रां वा भार्यां न गृह्णीयुः; न च करिष्यति
ते स्त्रियं भर्तुः विरक्तं गृह्णन्ति, यतः सः भर्तुः कृते पवित्रः अस्ति
भगवान।
21:8 अतः त्वं तं पवित्रं करिष्यसि; यतः सः तव परमेश् वरस् य रोटिकां अर्पयति।
सः भवतः कृते पवित्रः भविष्यति, यतः अहं परमेश् वरः यः युष् मान् पवित्रं करोमि, अहं पवित्रः अस्मि।
21:9 कस्यचित् पुरोहितः कन्या च यदि क्रीडनेन आत्मनः अपवित्रं करोति
वेश्या, सा स्वपितरं अपवित्रं करोति, सा अग्निना दग्धा भविष्यति।
21:10 भ्रातृणां मध्ये महायाजकः यस्य शिरसि...
अभिषेकतैलं पातितम्, तत् च स्थापनार्थं अभिषिक्तम्
वस्त्राणि, तस्य शिरः न विमोचयिष्यन्ति, न च तस्य वस्त्राणि विदारयिष्यन्ति;
21:11 न च कस्मिंश्चित् मृतशरीरे गमिष्यति, न च स्वस्य कृते आत्मानं दूषयिष्यति
पिता, मातुः कृते वा;
21:12 न च सः पवित्रस्थानात् बहिः गमिष्यति, न च पवित्रस्थानस्य अपवित्रं करिष्यति
तस्य ईश्वरः; यतः तस्य परमेश्वरस्य अभिषेकतैलस्य मुकुटं तस्य उपरि अस्ति
प्रभुः।
21:13 कौमार्यां च भार्यां गृह्णीयात्।
21:14 विधवा वा तलाकप्राप्ता वा अशुद्धा वेश्या वा एतानि स्युः
न गृह्णाति, किन्तु सः स्वजनस्य कुमारीं भार्याम् आदाय गृह्णीयात्।
21:15 सः अपि स्वजनानाम् मध्ये स्ववंशं न अपवित्रं करिष्यति, यतः अहं परमेश् वरः करोमि
तं पवित्रं कुरुत।
21:16 ततः परमेश् वरः मूसाम् अवदत् .
21:17 हारूनं वद, यः कश्चित् तव वंशजः तेषां मध्ये
जन्मनां यस्य कश्चन कलङ्कः अस्ति, सः अर्पणार्थं मा उपसर्गं करोतु
तस्य ईश्वरस्य रोटिका।
21:18 यः कश्चित् पुरुषः दोषयुक्तः सः न उपेक्ष्यति क
अन्धः पङ्गुः वा समतलनासिका वा यत्किमपि वा
अनावश्यकम्, २.
21:19 अथवा भग्नपादः भग्नहस्तः वा पुरुषः ।
21:20 वा क्रुकबैक् वा वामनः वा यस्य नेत्रे कलङ्कः अस्ति वा भवति
स्कर्वी, वा स्कैब्ड्, अथवा तस्य शिलाः भग्नाः;
21:21 यः कोऽपि हारूनपुरोहितस्य वंशस्य दोषं धारयति सः कोऽपि न आगमिष्यति
अग्निना कृतानि परमेश् वरस् य बलिदानं समीपं कर्तुम्, तस्य दोषः अस्ति।
सः स्वस्य परमेश् वरस् य रोटिकां अर्पयितुं समीपं न आगमिष् यति।
21:22 सः स्वस्य परमेश्वरस्य रोटिकां, परमपवित्रस्य, परमस्य च रोटिकां खादिष्यति
पवित्रम् ।
21:23 केवलं सः आवरणं न गमिष्यति, न च वेदीयाः समीपं गमिष्यति।
यतः तस्य कलङ्कः अस्ति; यत् सः मम पवित्रस्थानानि न अपवित्रयति, यतः अहं...
प्रभु तान् पवित्रं कुरु।
21:24 ततः मूसा हारूनं तस्य पुत्रेभ्यः सर्वेभ्यः बालकेभ्यः च तत् कथितवान्
इजरायलस्य ।