लेवीय ग्रन्थः
20:1 ततः परमेश् वरः मूसाम् अवदत् .
20:2 पुनः त्वं इस्राएलस्य सन्तानं वक्ष्यसि, यः कोऽपि स...
इस्राएलस्य सन्तानाः, इस्राएलदेशे निवसन्तः परदेशिनः वा, तत्
स्ववंशानां कञ्चित् मोलेक्साय ददाति; सः अवश्यमेव वधः भविष्यति: the
देशस्य जनाः तं शिलाभिः शिलापातं करिष्यन्ति।
20:3 अहं तस्य पुरुषस्य विरुद्धं मुखं स्थापयिष्यामि, तं च मध्येन विच्छिन्दिष्यामि
तस्य जनाः; यतः सः मम मलिनीकरणाय स्ववंशजं मोलेकं दत्तवान्
पवित्रस्थानं मम पवित्रं नाम अपवित्रं कर्तुं च।
20:4 यदि च देशीजनाः केनचित् प्रकारेण पुरुषात् नेत्राणि गोपयन्ति।
यदा सः स्ववंशं मोलेकं दत्त्वा तं न हन्ति।
20:5 ततः अहं तस्य पुरुषस्य विरुद्धं तस्य कुलस्य विरुद्धं मुखं स्थापयिष्यामि,...
तं छिनत्ति, ये च तस्य पश्चात् वेश्या गच्छन्ति, ते सर्वे कर्तुं
तेषां जनानां मध्ये मोलेकेन सह वेश्यावृत्तिः।
20:6 यः आत्मा परिचितात्मनाम् अनुसृत्य पश्चात् गच्छति
जादूगराः, तेषां पश्चात् वेश्या गन्तुं, अहं मुखं अपि स्थापयिष्यामि
तं आत्मानं स्वजनानाम् मध्ये तं छिनत्ति।
20:7 अतः पवित्राः भवन्तु, पवित्राः च भवन्तु, यतः अहं भवतः परमेश् वरः अस्मि
भगवान।
20:8 यूयं मम नियमान् पालयित्वा पालयथ, अहं पवित्रकर्ता परमेश्वरः अस्मि
त्वम्u200c।
20:9 यतः यः कश्चित् स्वपितरं मातरं वा शापं करोति सः अवश्यमेव घातितः भविष्यति
मृत्युपर्यन्तं पितरं मातरं वा शापितवान्; तस्य रक्तं भविष्यति
तस्य उपरि ।
20:10 यः पुरुषः परस्य भार्यायाः सह व्यभिचारं करोति सः एव
यः प्रतिवेशिनः भार्यायाः व्यभिचारं करोति, व्यभिचारी च
व्यभिचारिणी अवश्यं वधः भविष्यति।
20:11 यः पुरुषः पितुः भार्यायाः सह शयनं करोति सः स्वस्य आच्छादनं कृतवान्
पितुः नग्नता, तौ अवश्यं वधौ भविष्यतः। तेषाम्u200c
तेषां उपरि रक्तं भविष्यति।
20:12 यदि कश्चित् स्नुषा सह शयनं करोति तर्हि तौ अवश्यमेव भवितव्यम्
मृत्यवे, ते भ्रमं कृतवन्तः; तेषां रक्तं उपरि भविष्यति
ते।
20:13 यदि पुरुषः अपि मनुष्यैः सह शयनं करोति, यथा स्त्रियाः सह शयनं करोति, तर्हि तौ द्वौ अपि
घृणितकार्यं कृतवन्तः, तेषां वधः भविष्यति; तेषाम्u200c
तेषां उपरि रक्तं भविष्यति।
20:14 यदि च पुरुषः भार्यां तस्याः मातरं च गृह्णाति तर्हि दुष्टता एव, ते भविष्यन्ति
अग्निना दग्धः, सः च ते च; यत् मध्ये दुष्टता न भवतु
त्वम्u200c।
20:15 यदि कश्चित् पशुना सह शयनं करोति तर्हि सः अवश्यमेव वधः भविष्यति
पशुं हन्ति।
20:16 यदि च स्त्री कस्यचित् पशुस्य समीपं गत्वा तस्य समीपं शयनं करोति तर्हि त्वं करिष्यसि
स्त्रियं पशूं च हन्ति, ते अवश्यमेव वधं करिष्यन्ति; तेषाम्u200c
तेषां उपरि रक्तं भविष्यति।
20:17 यदि च कश्चित् स्वभगिनीं, पितुः कन्याम्, स्वस्य वा गृह्णाति
मातुः कन्याम्, तस्याः नग्नतां पश्यतु, सा च तस्य नग्नतां पश्यति; इदम्u200c
दुष्टं वस्तु अस्ति; तेषां च दृष्टौ च्छिन्नाः भविष्यन्ति
जनाः: सः स्वभगिन्याः नग्नतां उद्घाटितवान्; सः स्वस्य वहति
अधर्मः ।
20:18 यदि च पुरुषः व्याधिग्रस्ताया स्त्रिया सह शयनं करोति, तर्हि...
तस्याः नग्नतां उद्घाटयतु; सः तस्याः फव्वाराम् आविष्कृतवान्, सा च
तस्याः रक्तस्य स्रोतः विमोचितवान्, तौ द्वौ अपि छिन्नौ भविष्यतः
तेषां जनानां मध्ये।
20:19 न च त्वं मातुः भगिन्याः नग्नतां न विमोचयसि, न च
तव पितुः भगिनी, यतः सः स्वसमीपस्थजनानाम् उद्घाटनं करोति, ते प्रसवम् करिष्यन्ति
तेषां अधर्मः।
20:20 यदि कश्चित् मातुलपत्न्या सह शयनं करोति तर्हि सः स्वस्य आच्छादनं कृतवान्
मातुलस्य नग्नता: ते स्वपापं वहन्ति; ते निःसन्ततिः म्रियन्ते।
20:21 यदि कश्चित् भ्रातुः भार्यां गृह्णाति तर्हि तत् अशुद्धम्
भ्रातुः नग्नतां उद्घाटितवान्; ते निःसन्ततिः भविष्यन्ति।
20:22 अतः यूयं मम सर्वान् नियमान् मम सर्वान् न्यायान् च पालयित्वा पालयथ
तान्: यत् भूमिः यत्र अहं भवन्तम् तत्र निवसितुं आनयामि, सा भवन्तं न भ्रूति
बहिः।
20:23 अहं यत् राष्ट्रं बहिः निष्कासितवान् तस्य आचरणं यूयं न चरन्ति
युष्माकं पुरतः, यतः ते एतानि सर्वाणि कार्याणि कृतवन्तः, अतः अहम्
तान् विरक्तवान्।
20:24 किन्तु मया युष्मान् उक्तं यत् यूयं तेषां भूमिं प्राप्नुयुः, अहं च दास्यामि
क्षीरमधुप्रवाहिता भूमिः युष्माकं कृते तत् स्वामित्वं प्राप्नुयात्
ये युष्माकं परमेश् वरः परमेश् वरः परमेश् वरस् य विच्छेदं कृतवान्।
20:25 अतः शुद्धपशूनां अशुद्धानां च मध्ये भेदं स्थापयथ, तथा च
अशुद्धपक्षिणां शुद्धानां च मध्ये यूयं स्वप्राणान् न करिष्यन्ति
घृणितम् पशुना वा पक्षिणा वा केनचित् प्रकारेण वा यत्
अशुचिवत् मया युष्मान् विच्छिन्नभूमौ सरति।
20:26 यूयं मम कृते पवित्राः भवेयुः, यतः अहं परमेश् वरः पवित्रः अस्मि, विच्छेदं च कृतवान्
युष्मान् अन्येभ्यः जनाभ्यः, यत् यूयं मम भवेयुः।
20:27 यः पुरुषः स्त्री वा परिचितात्मना वा जादूगरः वा।
अवश्यं वधं करिष्यन्ति, ते तान् शिलाभिः शिलापातं करिष्यन्ति, तेषां
तेषां उपरि रक्तं भविष्यति।