लेवीय ग्रन्थः
19:1 ततः परमेश् वरः मूसाम् अवदत् .
19:2 इस्राएलस्य सर्वेभ्यः सङ्घं वद, कथयतु
तान्, यूयं पवित्राः भवेयुः, यतः अहं भवतः परमेश् वरः पवित्रः अस्मि।
19:3 यूयं प्रत्येकं जनः स्वमातरं पितरं च भयं कुरु, मम च पालयथ
विश्रामदिनानि अहं भवतः परमेश् वरः परमेश् वरः अस्मि।
19:4 मूर्तिं प्रति मा गच्छथ, न च गलितदेवतां कुरुत, अहमेव
प्रभुः भवतः परमेश्वरः।
19:5 यदि यूयं परमेश् वराय शान्तिबलिदानं कुरुथ
स्वेच्छया अर्पयतु।
19:6 यस्मिन् दिने भवन्तः तत् अर्पयन्ति तस्मिन् दिने परे च भोक्तव्यं यदि च
तृतीयदिनपर्यन्तं तिष्ठेत्, अग्नौ दह्यते।
19:7 यदि च तृतीयदिने सर्वथा भक्ष्यते तर्हि घृणितम्। करिष्यति
न स्वीक्रियताम्।
19:8 अतः यः कश्चित् तत् खादति सः स्वस्य अधर्मं वहति यतः सः
परमेश् वरस् य पवित्रं वस् तु अशुद्धवान्, सः प्राणः च छिन्नः भविष्यति
स्वजनानाम् मध्ये दूरम्।
19:9 यदा यूयं स्वभूमिस्य फलानि लप्स्यन्ते तदा पूर्णतया न लप्स्यन्ते
तव क्षेत्रस्य कोणान्, न च त्वं तव उत्कर्षणं सङ्गृहीषि।”
सस्य।
19:10 त्वं च तव द्राक्षाक्षेत्रं न गृह्णासि, न च प्रत्येकं सङ्गृहीषि
तव द्राक्षाक्षेत्रस्य द्राक्षाफलम्; त्वं तान् दरिद्राणां परदेशीयानां च कृते त्यक्ष्यसि।
अहं भवतः परमेश् वरः परमेश् वरः अस्मि।
19:11 यूयं न चोर्यथ, न च मिथ्यावादं कुरु, न च परस्परं मृषा वदथ।
19:12 यूयं मम नाम्ना मिथ्याशपथं न करिष्यन्ति, अपवित्रं च न करिष्यन्ति
तव परमेश्वरस्य नाम अहं परमेश् वरः अस्मि।
19:13 त्वं स्वपरिजनं न वञ्चयसि, न च तं लुण्ठयसि, तस्य वेतनं न लुण्ठयसि
सा भाडे न भवद्भिः सह सर्वाम् रात्रौ यावत् प्रातः यावत् तिष्ठति।
19:14 बधिरान् न शापयसि, न च पुरतः ठोकरं स्थापयसि
अन्धः, किन्तु तव ईश्वरं भयं कुरु, अहं परमेश् वरः अस्मि।
19:15 यूयं न्याये अधर्मं न कुरुथ, यूयं न आदरं कुरु
दरिद्रस्य व्यक्तिः, न च महाबलस्य व्यक्तिं सम्मानयतु, किन्तु in
धर्मं त्वं प्रतिवेशिनः न्यायं करिष्यसि।
19:16 त्वं स्वजनानाम् मध्ये कथाकारः इव ऊर्ध्वं अधः च न गमिष्यसि, न च
त्वं प्रतिवेशिनः रक्तस्य विरुद्धं तिष्ठसि, अहं परमेश् वरः अस्मि।
19:17 त्वं भ्रातरं हृदये न द्वेष्टि, त्वं कथमपि द्वेष्टि
प्रतिवेशिनः भर्त्सय, तस्य उपरि पापं मा कुरु।
19:18 त्वं प्रतिशोधं न करिष्यसि, न च तव सन्तानेषु द्वेषं वहसि
प्रजाः, किन्तु त्वं स्वपरिजनं स्ववत् प्रेम करिष्यसि, अहं परमेश् वरः अस्मि।
19:19 यूयं मम नियमान् पालयथ। त्वं पशूनां लिङ्गं क
विविधाः: मिश्रबीजैः स्वक्षेत्रं न रोपयसि, न च
सनी-ऊनमिश्रं वस्त्रं भवतः उपरि आगमिष्यति।
19:20 यः कश्चित् स्त्रियाः सह शारीरिकरूपेण शयनं करोति, सा दासी अस्ति, सः नियोगितः
भर्त्रे, न च सर्वथा मोचितम्, न च तस्याः स्वातन्त्र्यं दत्तम्; सा करिष्यति
प्रहारः भवतु; ते न वध्यन्ते, यतः सा मुक्ता नासीत्।
19:21 सः स्वस्य अपराधबलिदानं परमेश् वरस् य द्वारे आनयिष्यति
सभागृहं, अपराधबलिदानार्थं मेषः अपि।
19:22 पुरोहितः तस्य मेषेण तस्य प्रायश्चित्तं करिष्यति
तस्य पापस्य कृते परमेश् वरस् य समक्षं अपराधबलिदानं च
तस्य यत् पापं कृतं तत् क्षम्यते।
19:23 यदा यूयं भूमिं आगत्य सर्वविधं रोपयिष्यथ
अन्नार्थं वृक्षाणां तदा फलं यथा गणयथ
अखतनितः, वर्षत्रयं युष्माकं कृते अखतना इव भविष्यति
न भक्ष्यते इति।
19:24 चतुर्थे वर्षे तु तस्य सर्वं फलं पवित्रं भविष्यति यत् तस्य स्तुतिः
LORD withal.
19:25 पञ्चमे वर्षे तस्य फलं खादिष्यथ, यथा भवति
तस्य वृद्धिं युष्मान् समर्पयतु, अहं भवतः परमेश् वरः परमेश् वरः अस्मि।
19:26 यूयं रक्तेन सह किमपि न खादितुम्, न च प्रयोक्तुं
मोहनम्, न च कालान् अवलोकयतु।
19:27 यूयं शिरःकोणान् न परितः करिष्यथ, न च क्षीणं करिष्यथ
तव दाढ्याः कोणाः।
19:28 यूयं मृतानां कृते स्वमांसस्य किमपि कटनं न करिष्यन्ति, न च मुद्रयन्तु
युष्माकं चिह्नं करोति, अहं परमेश् वरः अस्मि।
19:29 मा तव कन्यायाः वेश्याकरणं कुरु, तस्याः वेश्याकरणाय; मा भूत्
भूमिः वेश्यायां पतति, भूमिः दुष्टतापूर्णा भवति।
19:30 यूयं मम विश्रामदिनानि पालनं कुर्वन्तु, मम पवित्रस्थानं च आदरं कुर्वन्तु, अहं परमेश् वरः अस्मि।
19:31 परिचितात्मानं मा पश्यतु, मा च जादूगरान् अन्वेष्यताम्।
तेषां दूषितं भवितुं, अहं भवतः परमेश् वरः परमेश् वरः अस्मि।
१९:३२ त्वं श्वेतशिरस्य पुरतः उत्थाय वृद्धानां मुखं सम्मानयसि
मनुष्यः, तव ईश्वरं भयं कुरु, अहं परमेश् वरः अस्मि।
19:33 यदि च भवद्भिः सह परदेशीयः भवतः देशे निवसति तर्हि यूयं तं न व्यापादयथ।
19:34 परदेशीयः तु युष्माभिः सह निवसति सः युष्माकं कृते जातः इव भविष्यति
युष्माकं मध्ये त्वं तं स्ववत् प्रेम करिष्यसि; यतः यूयं परदेशिनः आसन्
मिस्रदेशः अहं भवतः परमेश् वरः परमेश् वरः अस्मि।
19:35 न यूयं न्याये, मेयार्डे, भारे वा अधर्मं न कुरुथ
परिमाणेन ।
19:36 न्याय्यं तुलाः, न्याय्यः भारः, न्याय्यः एफाहः, न्याय्यः हिनः च यूयं कुरु
have: अहं युष्माकं परमेश् वरः परमेश् वरः अस् मि, यः युष् माकं भूमितः बहिः नीतवान्
मिस्रदेशः ।
19:37 अतः यूयं मम सर्वान् नियमान् मम सर्वान् न्यायान् च पालन्य करिष्यथ
them: अहं परमेश् वरः अस्मि।