लेवीय ग्रन्थः
17:1 ततः परमेश् वरः मूसाम् अवदत् .
17:2 हारूनं तस्य पुत्रान् च सर्वेभ्यः सन्तानेभ्यः च वदतु
इस्राएलं च तान् वद; एतदेव वस्तु यत् परमेश् वरस् य अस्ति
आज्ञापयत्, .
17:3 यः कश्चित् इस्राएलवंशस्य वृषभं हन्ति वा
मेषं बकं वा शिबिरे, शिबिरात् बहिः हन्ति वा।
17:4 न च तत् समागमस्तम्भद्वारम् आनयति।
परमेश् वरस् य निवासस् य समक्षं परमेश् वराय बलिदानं कर्तुम्;
तस्य पुरुषस्य रक्तं गण्यते; सः रक्तं पातितवान्; स च पुरुषः
स्वप्रजानां मध्ये विच्छिन्नः भविष्यति।
17:5 यथा इस्राएलस्य सन्तानाः स्वबलिदानं आनयन्ति, येन...
ते मुक्तक्षेत्रे अर्पयन्ति, यथा ते तान् प्रति
प्रभो, सभागृहस्य द्वारं प्रति,...
याजकः, तानि च परमेश् वराय शान्तिबलिरूपेण अर्पयतु।
17:6 ततः परमेश् वरस् य वेदीयां रक्तं सिञ्चेत्
सभागृहस्य द्वारं, मेदः च दह्य क
मधुरगन्धः भगवतः कृते।
17:7 ते च पिशाचेभ्यः पुनः स्वबलिदानं न करिष्यन्ति, येषां पश्चात्
ते वेश्यावृत्तिं गतवन्तः। एषः तेषां नित्यं नियमः भविष्यति
तेषां पुस्तिकानां मध्ये।
17:8 त्वं च तान् वदसि, यः कश्चित् मनुष्यः गृहस्य
इस्राएलः, युष्माकं मध्ये ये परदेशिनः निवसन्ति, तेषां वा अर्पणं करोति क
होमं होमं वा यज्ञं वा, २.
17:9 न च तत् समागमस्तम्भद्वारम् आनयति।
तत् परमेश् वराय अर्पयितुं; सः अपि मनुष्यः तस्य मध्ये विच्छिन्नः भविष्यति
जनाः।
17:10 यः कश्चित् इस्राएलवंशस्य वा परदेशीयानां वा भवति
ये युष्माकं मध्ये निवसन्ति, ये किमपि रक्तं खादन्ति; अहं सेट् अपि करिष्यामि
मम मुखं तस्य आत्मानं प्रति यः रक्तभक्षकः तं छिनत्स्यति
स्वजनानाम् मध्ये।
17:11 यतः शरीरस्य प्राणः रक्ते अस्ति, अहं च युष्मान् दत्तवान्
वेदीयाम् उपरि युष्माकं प्राणानां प्रायश्चित्तं कर्तुं, यतः तत् रक्तम् एव
यत् आत्मानः प्रायश्चित्तं करोति।
17:12 अतः अहं इस्राएलजनानाम् अवदम्, युष्माकं कोऽपि प्राणी न खादिष्यति
रक्तं, युष्माकं मध्ये निवसन् कोऽपि परदेशीयः रक्तं न खादिष्यति।
17:13 यः कश्चित् इस्राएलस्य वा
परदेशी ये युष्माकं मध्ये निवसन्ति, ये पशून् मृगयन्ते, गृह्णन्ति च
भक्ष्यमाणाः पक्षिणः वा; तस्य रक्तमपि पातयिष्यति, च
रजसा आवृणोति ।
17:14 यतः सर्वेषां मांसानां जीवनम् अस्ति; तस्य रक्तं जीवनाय भवति
तस्मात् अहं इस्राएलस्य सन्तानं अवदम्, यूयं खादिष्यथ
अशरीरस्य रक्तं यतः सर्वेषां मांसानां जीवनं रक्तम् एव
तस्य, यः कश्चित् तत् खादति, सः छिन्नः भविष्यति।
17:15 यः कश्चित् आत्मा मृतं वा यत् आसीत् तत् खादति
पशवैः विदीर्णं स्वदेशीयं वा परदेशीयं वा।
सः वस्त्राणि प्रक्षाल्य जले स्नात्वा भविता
सायं यावत् अशुद्धः, तदा सः शुद्धः भविष्यति।
17:16 किन्तु यदि सः तान् न प्रक्षाल्य मांसं न स्नापयति। तदा सः स्वस्य वहति
अधर्मः ।