लेवीय ग्रन्थः
16:1 ततः परमेश् वरः हारूनस्य पुत्रद्वयस्य मृत्योः अनन्तरं मूसां प्रति अवदत्।
यदा ते परमेश् वरस् य समक्षं अर्पणं कृत्वा मृताः;
16:2 ततः परमेश् वरः मूसाम् अवदत् , “भवतः भ्रातरं हारूनम् आगच्छतु इति वदतु।”
न तु सर्वदा दयायाः पुरतः आवरणस्य अन्तः तीर्थस्थानं प्रति
आसनं, यत् जहाजस्य उपरि अस्ति; यत् सः न म्रियते, अहं हि प्रकटयिष्यामि
दयासनस्य उपरि मेघः।
16:3 एवं हारूनः तीर्थस्थानं आगमिष्यति, वृषभं गृहीत्वा क
पापबलिः, होमबलिदानार्थं मेषः च।
16:4 सः पवित्रं लिनेन कोटं धारयिष्यति, तस्य लिनेन च स्यात्
तस्य मांसे ब्रेसं धारयति, लिनेन मेखला च बद्धः भविष्यति, तथा च
स लिनेन वस्त्रेण परिधास्यति, एतानि पवित्रवस्त्राणि सन्ति;
अतः सः स्वमांसम् जले प्रक्षाल्य तथैव धारयिष्यति।
16:5 सः इस्राएलस्य सङ्घात् द्वौ बकवासौ गृह्णीयात्
बकस्य पापबलिदानार्थं मेषस्य च होमबलिदानार्थम्।
16:6 ततः हारूनः स्वस्य वृषभं पापबलिम् अर्पयिष्यति, यत् तस्य कृते भवति
स्वयम्, स्वस्य गृहस्य च प्रायश्चित्तं कुरुत।
16:7 सः बकद्वयं गृहीत्वा भगवतः समक्षं प्रस्तुतं करिष्यति
सभागृहस्य द्वारम्।
16:8 हारूनः बकद्वये चिट्ठीम् पातयिष्यति। एकं भागं भगवतः कृते, च
बलिबकस्य कृते अन्यः भागः।
16:9 हारूनः तम् बकं आनयति, यस्मिन् परमेश् वरस् य भागः पतितः, अर्पणं च करिष्यति
तं पापबलिदानार्थम्।
16:10 किन्तु यस्य बकस्य उपरि भागः बलिबकरूपेण पतितः सः बकः भविष्यति
तस्य प्रायश्चित्तं कर्तुं प्रायश्चित्तं कर्तुं च परमेश्वरस्य समक्षं जीवितः प्रस्तुतः
सः बलिबकार्थं प्रान्तरे गच्छतु।
16:11 हारूनः पापबलिस्य वृषभं आनयिष्यति, यत् तस्य कृते अस्ति
स्वयमेव प्रायश्चित्तं करिष्यति, स्वस्य गृहस्य च कृते च
पापबलिस्य वृषभं हन्ति यत् स्वस्य कृते अस्ति।
16:12 स च ज्वलन्तं अग्निनाङ्गारपूर्णं धूपपात्रं गृह्णीयात्
भगवतः पुरतः वेदी, तस्य हस्ताः मधुरधूपपूर्णाः लघुताडिताः।
पर्दाभ्यन्तरे च आनयतु।
16:13 सः धूपं अग्नौ भगवतः पुरतः स्थापयति यत्...
धूपस्य मेघः दयापीठं आच्छादयेत् यत् उपरि अस्ति
साक्ष्यं, यत् सः न म्रियते।
16:14 सः वृषभस्य रक्तं गृहीत्वा स्वस्य रक्तेन सह सिञ्चति
पूर्वदिशि दयापीठे अङ्गुली; दयापीठस्य च पुरतः स भविष्यति
अङ्गुल्या रक्तस्य सप्तवारं प्रोक्षयेत्।
16:15 ततः सः पापबलिस्य बकं हन्ति, अर्थात् प्रजानां कृते।
तस्य रक्तं च आवरणस्य अन्तः आनय, तस्य रक्तेन यथा कृतवान् तथा कुरु
वृषभस्य रक्तेन सह दयापीठे प्रोक्षयेत्, च
दयापीठस्य पुरतः : १.
16:16 स च तीर्थस्य प्रायश्चित्तं करिष्यति यतः
इस्राएलस्य सन्तानानां अशुद्धतायाः कारणात् च
तेषां सर्वेषु पापेषु अतिक्रमणं कुर्वन्ति, सः निवासस्थानस्य कृते अपि तथैव करिष्यति
तेषां मध्ये तिष्ठति सङ्घस्य
अशुद्धता ।
16:17 समागमस्तम्भे कश्चित् कोऽपि न भविष्यति यदा सः
तीर्थे प्रायश्चित्तं कर्तुं प्रविशति, यावत् सः बहिः न गच्छति, तथा च
स्वस्य गृहस्थस्य सर्वेषां च प्रायश्चित्तं कृतवन्तः
इस्राएलस्य सङ्घः।
16:18 ततः सः परमेश् वरस्य सम्मुखे स्थितां वेदीं प्रति निर्गत्य वेदीं करिष्यति
तस्य प्रायश्चित्तः; वृषभस्य च रक्तं गृह्णीयात्
बकस्य रक्तं परितः वेदीशृङ्गयोः उपरि स्थापयित्वा।
16:19 सप्तवारं अङ्गुलीना तस्मिन् रक्तं प्रोक्षेत्।
शुद्धं कुरु, तस्य सन्तानानां अशुद्धतायाः च पवित्रं कुरु
इजरायल् ।
16:20 यदा च सः तीर्थस्य सामञ्जस्यं कृत्वा तस्य...
समागमस्तम्भं वेदीं च स जीवितान् आनयिष्यति
अजा:
16:21 ततः हारूनः जीवितस्य बकस्य शिरसि हस्तौ स्थापयित्वा...
तस्य उपरि इस्राएलस्य सर्वेषां अपराधान् सर्वान् च स्वीकुर्वन्तु
तेषां सर्वेषु पापेषु तेषां अतिक्रमणं, तान् शिरसि स्थापयित्वा
बकं, तं च योग्यस्य हस्तेन प्रेषयिष्यति
प्रान्तरम् : १.
16:22 बकः च तस्य सर्वान् अधर्मान् न भूमिं यावत् वहति
निवसति स्म, सः बकं प्रान्तरे विमोचयिष्यति।
16:23 ततः हारूनः सभासदं प्रति आगत्य सः
पवित्रगृहं गमनसमये यत् सनीवस्त्रं धारयति स्म, तत् विसृजतु
स्थाने, तान् तत्र त्यक्ष्यति।
16:24 सः तीर्थस्थाने जलेन मांसं प्रक्षाल्य स्वस्य उपरि धारयिष्यति
वस्त्राणि कृत्वा बहिः आगत्य तस्य होमबलिम्, होमं च समर्पयन्तु
प्रजानां अर्पणं कृत्वा स्वस्य प्रायश्चित्तं कृत्वा
जनाः।
16:25 पापबलिस्य मेदः च वेदीयां दहति।
16:26 यः बकबकस्य कृते बकं मुञ्चति सः स्ववस्त्राणि प्रक्षालयेत्।
तस्य मांसं जले स्नात्वा पश्चात् शिबिरं आगच्छतु।
16:27 पापबलिदानार्थं वृषभं पापबलिं च बकं च।
यस्य रक्तं तीर्थे प्रायश्चित्तं कर्तुं आनीतं, सः करिष्यति
एकः शिबिरं बहिः वहति; ते च अग्नौ दहन्ति तेषां
चर्म, तेषां मांसं, तेषां गोबरं च।
16:28 यः तान् दहति सः स्ववस्त्राणि प्रक्षाल्य मांसं स्नापयिष्यति
जलं ततः परं शिबिरं आगमिष्यति।
16:29 एषः युष्माकं कृते नित्यं नियमः भविष्यति यत् सप्तमे
मासस्य दशमे दिने भवन्तः स्वप्राणान् पीडयिष्यन्ति, च
न किमपि कार्यं कुरु, स्वदेशस्य एकं वा परदेशीयं वा
यः युष्माकं मध्ये निवसति।
16:30 यतः तस्मिन् दिने याजकः भवतः प्रायश्चित्तं करिष्यति, शुद्ध्यर्थम्
यूयं परमेश् वरस् य समक्षं सर्व्वपापात् शुद्धाः भवेयुः।
16:31 युष्माकं विश्रामदिवसः भविष्यति, यूयं स्वप्राणान् पीडयिष्यन्ति।
एकेन विधानेन सदा।
16:32 यजमानं च यम् अभिषेकं करिष्यति यस्मै च अभिषेकं करिष्यति
पितुः स्थाने पुरोहितकार्यालये मन्त्री, करिष्यति
प्रायश्चित्तं कृत्वा पवित्रवस्त्राणि धारयिष्यति।
16:33 सः पवित्रपवित्रस्य प्रायश्चित्तं करिष्यति, सः च करिष्यति
समागमस्तम्भस्य वेदीयाश्च प्रायश्चित्तम्।
सः याजकानाम् सर्वेषां जनानां च प्रायश्चित्तं करिष्यति
सङ्घस्य ।
16:34 प्रायश्चित्तं कर्तुं युष्माकं कृते एषः नित्यः नियमः भविष्यति
इस्राएलस्य सर्वेषां पापानाम् कृते वर्षे एकवारं। स च यथा तथा अकरोत्
परमेश् वरः मूसाम् आज्ञां दत्तवान्।