लेवीय ग्रन्थः
15:1 ततः परमेश् वरः मूसां हारूनं च अवदत् ।
15:2 इस्राएलस्य सन्तानं वद, तान् वद, यदा कस्यचित् धनं भवति
तस्य मांसात् धावमानः प्रसवः, तस्य मुद्देः कारणात् सः अशुद्धः अस्ति।
15:3 तस्य मलस्य अशुद्धता एतत् भविष्यति, तस्य मांसं धावति वा
तस्य मुद्देः सह, अथवा तस्य मांसं तस्य मुद्देः निवारितं भवतु, तस्य एव
अशुद्धता ।
15:4 यस्मिन् शय्यायां शयनं भवति, तत् सर्वं अशुद्धं भवति
यस्मिन् वस्तु उपविशति तत् अशुद्धं भविष्यति।
15:5 यः कश्चित् शयनं स्पृशति सः वस्त्राणि प्रक्षाल्य स्नापयिष्यति
जले, सायं यावत् अशुद्धाः भवन्तु।
15:6 यः कस्मिंश्चित् उपविष्टः अस्ति, तस्य विषादः अस्ति
वस्त्रं प्रक्षाल्य जले स्नाप्य यावत् अशुद्धः भविष्यति
अपि इति ।
15:7 यः कश्चित् प्रक्षालितस्य मांसं स्पृशति सः स्वस्य प्रक्षालनं करिष्यति
वस्त्रं कृत्वा जले स्नानं कृत्वा सायं यावत् अशुद्धः भवति।
15:8 यदि कश्चिद् विषादग्रस्तः शुद्धस्य उपरि थूकं पातयति। तदा सः करिष्यति
वस्त्रं प्रक्षाल्य जले स्नानं कृत्वा अशुद्धं यावत् यावत्
अपि।
१५:९ यत्किमपि काष्ठं च आरुह्य तस्य मुद्दा अस्ति, तत् भविष्यति
अशुद्धः ।
15:10 यः कश्चित् तस्य अधः यत् किमपि स्पृशति सः अशुद्धः भविष्यति
सन्ध्यापर्यन्तं यः कश्चित् वहति सः स्वस्य प्रक्षालनं करिष्यति
वस्त्रं कृत्वा जले स्नानं कृत्वा सायं यावत् अशुद्धः भवति।
15:11 यः कश्चित् स्रवयुक्तं स्पृशति, तस्य न प्रक्षालितः
हस्तौ जले, सः वस्त्रं प्रक्षाल्य, जले स्नानं च करिष्यति,
सन्ध्यापर्यन्तं च अशुद्धाः भवन्तु।
15:12 पृथिव्याः पात्रं च यत् स्पृशति यस्य विसर्गः अस्ति, तत् भविष्यति
भग्नः काष्ठपात्रं च जले प्रक्षालितं भवेत्।
15:13 यदा च विद्रुमयुक्तः स्वसः शुद्धः भवति; तदा सः करिष्यति
तस्य शुद्ध्यर्थं सप्तदिनानि गणयित्वा वस्त्राणि प्रक्षाल्य।
तस्य मांसं प्रवाहितजलेन स्नात्वा शुद्धः भविष्यति।
15:14 अष्टमे दिने कपोतद्वयं वा द्वौ वा कपोतौ वा नयति
कपोतान्, परमेश् वरस् य समक्षं तं वासस् य द्वारं प्रति आगच्छन्तु
सङ्घं कृत्वा पुरोहिताय ददातु।
15:15 याजकः तान् अर्पयिष्यति, पापबलिस्य एकः, तथा च
अन्ये होमबलिदानार्थं; यजमानः प्रायश्चित्तं करिष्यति
तस्य मुद्देः कारणात् परमेश् वरस् य समक्षं तम्।
15:16 यदि च कस्यचित् संभोगबीजं तस्मात् बहिः गच्छति तर्हि सः प्रक्षालितुं अर्हति
तस्य सर्वं मांसं जले, सायं यावत् अशुद्धं भवतु।
15:17 प्रत्येकं वस्त्रं चर्मं च यस्मिन् संभोगबीजं भवति।
जलेन प्रक्षाल्य सायं यावत् अशुद्धा भविष्यति।
15:18 स्त्री अपि यस्याः सह पुरुषः संभोगबीजेन सह शयनं करिष्यति, ते
उभौ जलेन स्नात्वा सायं यावत् अशुद्धौ भविष्यतः।
15:19 यदि च स्त्रियाः प्रसवः भवति, तस्याः शरीरे च तस्याः प्रसवः रक्तः भवति, तर्हि सा
सप्तदिनानि विभज्यते, यः कश्चित् तां स्पृशति सः भविष्यति
अशुद्धः यावत् सायं भवति।
15:20 सा यत्किमपि वियोगे शयनं करोति तत् सर्वं अशुद्धं भवेत्।
सा यत् किमपि उपविशति तत् सर्वं अशुद्धं भविष्यति।
15:21 यः कश्चित् तस्याः शयनं स्पृशति सः वस्त्राणि प्रक्षाल्य स्नातुम्
जले, सायं यावत् अशुद्धाः भवन्तु।
15:22 यः कश्चित् तस्याः उपविष्टं वस्तु स्पृशति सः स्वस्य प्रक्षालितुं शक्नोति
वस्त्रं कृत्वा जले स्नानं कृत्वा सायं यावत् अशुद्धः भवति।
15:23 यदि च तस्याः शयने वा यस्मिन् वस्तुनि सा उपविष्टा अस्ति, तदा सः
स्पृशति, सन्ध्यापर्यन्तं अशुद्धः भविष्यति।
15:24 यदि च कश्चित् तया सह शयनं करोति तस्याः पुष्पाणि च तस्य उपरि सन्ति तर्हि सः
सप्तदिनानि अशुद्धानि भविष्यन्ति; यस्मिन् शय्यायां सः शयनं करोति तत् सर्वं भविष्यति
अशुद्धः ।
15:25 यदि च स्त्रियाः रक्तस्य प्रकोपः भवति तर्हि बहुदिनानि यावत्
तस्याः वियोगः, यदि वा तस्याः विरहकालात् परं धावति; सर्वे
तस्याः अशुद्धिप्रसङ्गस्य दिवसाः तस्याः दिवसाः इव स्युः
वियोग: सा अशुद्धा भविष्यति।
15:26 यस्मिन् शयने सा शयनं करोति तत् सर्वं तस्याः कृते एव भविष्यति
यथा तस्याः विरहस्य शय्या, यत् किमपि उपविशति तत् भविष्यति
अशुद्धा यथा तस्याः विरहस्य अशुद्धता।
15:27 यः कश्चित् तानि वस्तूनि स्पृशति सः अशुद्धः भूत्वा स्वस्य प्रक्षाल्यताम्
वस्त्रं कृत्वा जले स्नानं कृत्वा सायं यावत् अशुद्धः भवति।
15:28 किन्तु यदि सा स्वप्रसङ्गात् शुद्धा भवति तर्हि सा स्वयमेव गणयिष्यति
सप्तदिनानि ततः परं सा शुद्धा भविष्यति।
15:29 अष्टमे दिने सा कच्छपद्वयं वा द्वौ बालकौ वा स्वस्य समीपं नेष्यति
कपोतानि पुरोहितस्य समीपं निवासस्थानस्य द्वारे आनयतु
सङ्घस्य ।
15:30 पुरोहितः एकं पापबलिम् अपरं च अर्पयेत्
होमबलिः; तस्याः पुरतः प्रायश्चित्तं याजकः करिष्यति
तस्याः अशुद्धतायाः विषये परमेश् वरः।
15:31 एवं यूयं इस्राएलस्य अशुद्धतायाः पृथक् करिष्यन्ति।
मम निवासस्थानं दूषयन्ते सति ते अशुद्धतायां न म्रियन्ते
तेषु तेषु ।
15:32 यस्य वंशजं गच्छति तस्य च एषः नियमः
यस्मात् तेन दूषितः भवति;
15:33 यस्याः पुष्पव्याधिः, यस्य च विसर्गः अस्ति।
पुरुषस्य स्त्रीणां च तया सह शयितस्य च
अशुद्धः ।