लेवीय ग्रन्थः
14:1 ततः परमेश् वरः मूसाम् अवदत् .
१४:२ कुष्ठरोगस्य शुद्धिदिने एषः नियमः भविष्यति सः
याजकस्य समीपं आनीयतु।
14:3 ततः पुरोहितः शिबिरात् बहिः गमिष्यति; पुरोहितः च करिष्यति
पश्यन्तु, कुष्ठरोगे यदि कुष्ठरोगः स्वस्थः भवति;
१४:४ ततः पुरोहितः शुद्ध्यमानस्य कृते द्वौ गृह्णीयात् इति आज्ञापयिष्यति
पक्षिणः जीविताः शुद्धाः, देवदारकाष्ठाः, रक्तवर्णाः, हिसोपाः च।
14:5 पुरोहितः च आज्ञापयिष्यति यत् पक्षिणां एकः वधः भवतु इति
प्रवाहितजलस्य उपरि मृत्तिकापात्रम् : १.
१४:६ यथा जीवितं पक्षिणं तं गृह्णीयात् देवदारकाष्ठं च
रक्तवर्णं हिसोपं च तान् जीवपक्षिणं च मज्जयिष्यति
प्रवाहितजलस्य उपरि हतस्य पक्षिणः रक्तम् ।
14:7 स च कुष्ठात् शुद्ध्यमानस्य उपरि सिञ्चति
सप्तवारं तं शुद्धं वदिष्यति, जीवितान् च मुञ्चति
पक्षी मुक्तक्षेत्रे शिथिलः।
14:8 यः शुद्धः भवेत् सः स्ववस्त्राणि प्रक्षाल्य सर्वान् मुण्डनं करिष्यति
तस्य केशान् जले प्रक्षाल्य शुद्धः भवेत्, तदनन्तरं च
सः शिबिरं प्रविश्य तंबूतः बहिः स्थास्यति
सप्त दिवसाः ।
१४:९ किन्तु सप्तमे दिने सः सर्वान् केशान् मुण्डयिष्यति
शिरः दाढ्यं भ्रूं च सर्वाणि केशानि अपि सः करिष्यति
मुण्डनं कुरुत, सः स्ववस्त्राणि प्रक्षालयिष्यति, मांसं च प्रक्षालयिष्यति
जले शुद्धो भविष्यति।
14:10 अष्टमे दिने सः द्वौ मेषौ निर्दोषौ गृह्णीयात्
एकः मेषः प्रथमवर्षस्य निर्दोषः, त्रयः दशमांशः सौदाः च
मांसार्पणार्थं सूक्ष्मं पिष्टं तैलमिश्रितं तैलं च एकं लकम्।
14:11 यः पुरोहितः तं शुद्धं करोति सः भवितव्यं पुरुषं प्रस्तुतं करिष्यति
शुद्धं कृतवान्, तानि च, भगवतः पुरतः, द्वारे
सङ्घस्य निवासस्थानम् : १.
14:12 पुरोहितः एकं मेषं गृहीत्वा अपराधरूपेण अर्पयिष्यति
नैवेद्यं, तैलस्य च लकं, तानि च पुरतः तरङ्ग्यर्थं क्षोभयन्तु
परमेश् वरः ।
14:13 स च यत्र पापं हन्ति तत्र मेषं हन्ति
बलिदानं होमबलिं च तीर्थे यथा पापम्
बलिदानं याजकस्य, अपराधबलिदानं च परमपवित्रम्।
14:14 अपराधबलिदानस्य किञ्चित् रक्तं पुरोहितः गृह्णीयात्।
पुरोहितः तस्य दक्षिणकर्णस्य अग्रभागे स्थापयेत्
शुद्ध्यर्थं दक्षिणहस्तस्य अङ्गुष्ठे च महान्
तस्य दक्षिणपादस्य अङ्गुष्ठः : १.
14:15 ततः पुरोहितः किञ्चित् तैलस्य काष्ठं गृहीत्वा तस्मिन् पातयेत्
स्वस्य वामहस्तस्य तालुकम् : १.
14:16 यजमानः दक्षिणाङ्गुलीं वामे स्थिते तैले निमज्जयेत्
हस्तेन, पूर्वं सप्तवारं अङ्गुल्या तैलस्य प्रोक्षयेत्
परमेश् वरः ।
14:17 तस्य हस्ते यत् तैलं शेषं तत् याजकः उपधास्यति
तस्य दक्षिणकर्णाग्रं यस्य शुद्धिः, उपरि च
दक्षिणहस्तस्य अङ्गुष्ठं दक्षिणपादस्य च महता अङ्गुष्ठे, उपरि
अपराधबलिदानस्य रक्तम्।
14:18 यजमानहस्ते यत् तैलं शेषं तत् पातयिष्यति
शुद्धस्य शिरसि, पुरोहितः च करिष्यति
तस्य प्रायश्चित्तं परमेश् वरस् य समक्षम्।
14:19 पुरोहितः पापबलिदानं प्रायश्चित्तं च करिष्यति
यः अशुद्धात् शुद्धः भवेत्; पश्चात् च सः करिष्यति
होमहलिम् हन्ति : १.
14:20 यजमानः होमबलिम् अन्नबलिम् च अर्पयेत्
वेदी: पुरोहितः तस्य प्रायश्चित्तं करिष्यति, सः च करिष्यति
स्वच्छः भवतु।
14:21 यदि च सः दरिद्रः भवति, तावत् प्राप्तुं न शक्नोति; ततः सः एकं मेषं गृह्णीयात्
अपराधबलिं क्षोभयितुं तस्य प्रायश्चित्तार्थं च
मांसार्पणार्थं तैलेन मिश्रितं सूक्ष्मपिष्टं दशमांशं, क
तैलस्य लॉगः;
14:22 कपोतद्वयं वा कपोतबालद्वयं वा यथा सः प्राप्तुं समर्थः भवति;
एकः पापबलिः, अपरः होमबलिः भविष्यति।
14:23 अष्टमे दिने तानि शुद्ध्यर्थं तान् आनयिष्यति
याजकः, सभागृहस्य द्वारं प्रति, पुरतः
विधाता।
14:24 याजकः अपराधबलिमेषं लकडी च गृह्णीयात्
तैलस्य, पुरोहितः च तान् क्षोभयतु पुरतः
विधाता:
14:25 अपराधबलिमेषं पुरोहितं च हन्ति
अपराधबलिदानस्य किञ्चित् रक्तं गृहीत्वा तस्य उपरि स्थापयिष्यति
तस्य दक्षिणकर्णाग्रं यस्य शुद्धिः, उपरि च
दक्षिणहस्तस्य अङ्गुष्ठं दक्षिणपादस्य च महता अङ्गुष्ठे।
१४:२६ ततः पुरोहितः तैलस्य भागं स्वस्य वामहस्तस्य तालुके पातयिष्यति।
14:27 यजमानः दक्षिणाङ्गुलेन किञ्चित् तैलं प्रोक्षेत् यत्...
तस्य वामहस्ते सप्तवारं भगवतः पुरतः अस्ति।
१४:२८ पुरोहितः स्वहस्ते यत् तैलं वर्तते तत् अग्रभागे स्थापयेत्
शुद्ध्यस्य दक्षिणकर्णं तस्य अङ्गुष्ठे च
दक्षिणहस्तस्य दक्षिणपादस्य महता अङ्गुले च स्थाने
अपराधबलिदानस्य रक्तम्।
१४:२९ यजमानहस्ते यत् तैलं शेषं तत् स्थापयेत्
तस्य प्रायश्चित्तं कर्तुं तस्य शिरः
भगवतः पुरतः।
14:30 कपोतानां कपोतानां वा कपोतानां वा एकं जुहुयात्।
यथा सः प्राप्तुं शक्नोति;
१४ - ३१ तादृशाः अपि सः प्राप्तुं समर्थः पापहोत्रस्य एकः च
अन्ये होमबलिदानार्थं भोजबलिना सह, पुरोहितः च करिष्यति
यः परमेश् वरस् य समक्षं शुद्धः भवितुम् अर्हति, तस्य प्रायश्चित्तं कुरुत।
१४ - ३२ - यस्मिन् कुष्ठव्याधिः यस्य हस्तः तस्य एषः नियमः
न तस्य शुद्धिसम्बद्धं तत् प्राप्तुं समर्थः।
14:33 ततः परमेश् वरः मूसां हारूनं च अवदत् ।
14:34 यदा यूयं कनानदेशं आगमिष्यन्ति, यत् अहं युष्मान् क
स्वामित्वं, अहं च कुष्ठव्याधिं देशस्य एकस्मिन् गृहे स्थापितवान्
तव सम्पत्तिः;
14:35 यः गृहस्य स्वामी आगत्य पुरोहितं वदेत्, इत् इति
गृहे व्याधिः इव दृश्यते।
14:36 ततः पुरोहितः आज्ञापयति यत् ते गृहं रिक्तं कुर्वन्तु, पूर्वं
याजकः तस्मिन् व्याधिं द्रष्टुं गच्छतु, यत् गृहे यत् किमपि अस्ति तत् सर्वं भवतु
अशुद्धं न कृतम्, ततः परं याजकः गृहं द्रष्टुं प्रविशति।
14:37 सः च व्याधिं पश्यति, पश्यतु, यदि व्याधिः व्याधिः अस्ति
गृहस्य भित्तिषु खोखलाभिः, हरितवर्णैः रक्तवर्णैः वा, येषु इन्
दृष्टिः भित्तितः अधः भवति;
14:38 ततः पुरोहितः गृहात् बहिः गृहद्वारं प्रति गमिष्यति, च...
सप्तदिनानि गृहं निरुद्धं कुरु।
14:39 पुरोहितः सप्तमे दिने पुनः आगत्य पश्यति।
पश्यन्तु, यदि गृहस्य भित्तिषु व्याधिः प्रसृतः भवति;
१४:४० तदा यजमानः आज्ञापयिष्यति यत् ते शिलाः हर्तुं येषु
व्याधिः अस्ति, ते तान् बहिः अशुद्धस्थाने क्षिपन्ति
नगरं : १.
14:41 गृहं च परितः क्षिप्तं करिष्यति, ते च
नगरं बहिः यत् रजः क्षिपन्ति तत् एकं पातयिष्यन्ति
अशुद्धं स्थानम् : १.
१४:४२ अन्यान् शिलान् आदाय तेषां स्थाने स्थापयिष्यन्ति
पाषाणाः; अन्यं च उलूखलं गृहीत्वा गृहं पातयिष्यति।
14:43 यदि च पुनः व्याधिः आगत्य गृहे उद्भवति तर्हि तदनन्तरं सः
पाषाणान् अपहृत्य गृहं क्षिप्त्वा च
तस्य प्लास्टरीकरणानन्तरं;
१४:४४ ततः पुरोहितः आगत्य पश्यति, पश्यतु यदि व्याधिः अस्ति
गृहे प्रसारितः, गृहे व्याकुलः कुष्ठः अस्ति: अस्ति
अशुद्धः ।
१४:४५ सः गृहं तस्य शिलाः काष्ठानि च भङ्क्ते
तस्य, गृहस्य सर्वाणि उलूखलानि च; स च तान् अग्रे वहति
नगरात् बहिः अशुद्धस्थानं प्रति।
14:46 अपि च यः गृहं निमीलितं भवति तावत्कालं यावत् गृहं गच्छति
सायं यावत् अशुद्धः भविष्यति।
14:47 यः गृहे शयनं करोति सः स्ववस्त्राणि प्रक्षालयिष्यति। स च यत्
गृहे खादति वस्त्राणि प्रक्षालयिष्यति।
14:48 यदि च याजकः प्रविश्य तत् पश्यति, पश्य च
गृहे मलिनीकरणानन्तरं गृहे व्याधिः न प्रसृतः।
तदा पुरोहितः गृहं शुद्धं वदिष्यति, यतः व्याधिः अस्ति
चिकित्सितः ।
14:49 गृहशुद्ध्यर्थं च पक्षिद्वयं देवदारकाष्ठं च गृह्णीयात्
रक्तवर्णः, हिसोपः च।
14:50 धावन्तौ च मृत्तिकापात्रे पक्षिणाम् एकं हन्ति
जलम्u200c:
14:51 सः देवदारकाष्ठं हिसोपं च रक्तं च गृह्णीयात्
जीवितं पक्षिणं, तान् हतपक्षिणः रक्ते निमज्ज्य, तस्मिन् च
प्रवाहितं जलं, सप्तवारं च गृहं प्रोक्षयेत्।
14:52 सः च पक्षिणः रक्तेन गृहं शुद्धं करिष्यति, येन च
प्रवाहितोदकेन च जीवपक्षिणा सह देवदारकाष्ठेन च
हिसोपेन रक्तेन च सह।
14:53 सः तु जीवितं पक्षिणं नगरात् बहिः मुक्तं विमोचयिष्यति
क्षेत्राणि प्रायश्चित्तं च गृहस्य शुचिं भविष्यति।
14:54 एषः नियमः सर्वविधकुष्ठव्याधिः, स्कन्दः च।
१४:५५ वस्त्रस्य गृहस्य च कुष्ठस्य कृते च ।
14:56 उदयाय च स्कन्धाय च उज्ज्वलबिन्दौ च।
14:57 अशुद्धे शुद्धे च उपदिशितुं एषः नियमः अस्ति
कुष्ठः ।