लेवीय ग्रन्थः
12:1 ततः परमेश् वरः मूसाम् अवदत् .
12:2 इस्राएलस्य सन्तानं वदतु, यदि स्त्रियाः गर्भधारणं जातम्
बीजं जनयति स्म, तदा सा सप्तदिनानि अशुद्धा भविष्यति;
तस्याः दुर्बलतायाः विरहस्य दिवसानुसारं सा भविष्यति
अशुद्धः ।
12:3 अष्टमे दिने तस्य अग्रचर्ममांसस्य खतना भवति।
12:4 सा च तदा स्वस्य त्रयाणां शुद्धिकरणस्य रक्ते तिष्ठति
त्रिंशत् दिवसाः; सा न पवित्रं स्पृशेत्, न च आगमिष्यति
अभयारण्यम्, यावत् तस्याः शुद्धिदिनानि पूर्णानि न भवन्ति।
12:5 किन्तु यदि सा दासीं जनयति तर्हि सा सप्ताहद्वयं अशुद्धा भविष्यति, यथा...
तस्याः वियोगः, सा च स्वस्य शुद्धीकरणस्य रक्ते एव तिष्ठति
त्रिषट् षड्दिनानि च।
12:6 यदा च तस्याः शुद्धिदिनानि पूर्णानि भवन्ति तदा पुत्राय वा क
पुत्री होमबलिदानार्थं प्रथमवर्षस्य मेषं आनयेत्।
कपोतस्य कपोतस्य कपोतस्य वा पापबलिदानार्थं द्वारं प्रति
समागमस्तम्भस्य पुरोहिताय।
12:7 सः तत् भगवतः समक्षं अर्पयिष्यति, तस्याः प्रायश्चित्तं च करिष्यति। तथा
सा स्वस्य रक्तप्रकरणात् शुद्धा भविष्यति। इति नियमः
यया पुमान् स्त्री वा जातः।
12:8 यदि च सा मेषं आनेतुं न शक्नोति तर्हि सा द्वौ आनयिष्यति
कच्छपौ, द्वौ वा कपोतौ; होमहोमस्य एकः, तथा च
अन्ये पापबलिदानार्थं याजकः प्रायश्चित्तं करिष्यति
तस्याः, सा च शुद्धा भविष्यति।