लेवीय ग्रन्थः
11:1 ततः परमेश् वरः मूसां हारूनं च अवदत् ।
11:2 इस्राएलस्य सन्तानं वदतु, एते पशवः यूयं ये सन्ति
पृथिव्यां ये पशवः सन्ति तेषां सर्वेषां मध्ये खादिष्यति।
11:3 यत्किमपि खुरं विभज्यते, विच्छिन्नपादं च चर्वति च।
पशूनां मध्ये तद् भक्षयथ।
11:4 तथापि एतानि यूयं न खादितुम् ये चर्वणाः, तेषां वा
ये खुरं विभजन्ति, उष्ट्र इव, यतः सः कूपं चर्वति, किन्तु...
खुरं न विभजति; सः युष्माकं कृते अशुद्धः अस्ति।
11:5 कोनी च यतः सः कूपं चर्वति, किन्तु खुरं न विभजति। सः
भवतः कृते अशुद्धः अस्ति।
11:6 खरगोशः च यतः सः कूपं चर्वति, किन्तु खुरं न विभजति। सः
भवतः कृते अशुद्धः अस्ति।
11:7 शूकरः अपि खुरं विभज्य पादं विच्छिन्नं भवति चेदपि सः
न चर्वति कड्; सः भवतः कृते अशुद्धः अस्ति।
11:8 तेषां मांसं यूयं न खादिष्यथ, तेषां शवं न स्पृशथ;
ते भवतः कृते अशुद्धाः सन्ति।
11:9 एतानि यूयं जले स्थितानां सर्वेषां खादिष्यथ, यत्किमपि पंखं भवति
जले, समुद्रेषु, नद्यः च तराजूः, तान् यूयं करिष्यन्ति
खादतु।
11:10 ये च समुद्रेषु नद्येषु च पंखाः स्कन्धाः च न सन्ति, तेषां
जले चरन्ति यत्किमपि जीवस्य च
जलं युष्माकं कृते घृणितम् भविष्यति।
11:11 ते युष्माकं कृते घृणितानि अपि भविष्यन्ति; यूयं तेषां न खादिष्यथ
मांसं, युष्माकं तु तेषां शवः घृणितरूपेण भविष्यति।
11:12 यस्य जले न पङ्खाः न च स्केलाः सन्ति, सः अङ्कः स्यात्
घृणितम् भवद्भ्यः।
11:13 एते च युष्माकं पक्षिणां मध्ये घृणितरूपेण भविष्यन्ति।
न भक्ष्यन्ति ते घृणितानि गरुडः, गरुडः च
ossifrage, तथा ओस्प्रे, .
11:14 गृध्रः पतङ्गः च यथाविधः;
11:15 प्रत्येकः काकः स्वजातीयः;
11:16 उलूकः च रात्रौ श्येनः कोकिलः श्येनः च तस्य पश्चात्
दयालु,
11:17 लघु उलूकः च कुरकुः च महान् उलूकः च।
११:१८ हंसः च पेलिकनः च गियरगरुडः च ।
11:19 सारसः च बगुला च स्वजातिः, लपविङ्गः, बट् च।
11:20 ये पक्षिणः चतुर्णां उपरि गत्वा सरति ते सर्वे घृणिताः भविष्यन्ति
त्वम्u200c।
11:21 तथापि सर्वेषां उपरि गच्छन्तीनां सर्वेषां उड्डयनसरीपानां एतानि खादितुम्
चत्वारः, येषां पादौ उपरि पादाः सन्ति, पृथिव्यां सह कूर्दितुं;
11:22 एतानि अपि भवन्तः खादितुम् अर्हन्ति; शलभः स्वजातीयः, कटाक्षः च
शलभः स्वजातेः, भृङ्गः च प्रकारेण, तथा च
टिड्डी स्वप्रकारस्य पश्चात्।
11:23 अन्ये तु सर्वे उड्डयनसृपाः ये चतुःपादाः सन्ति, ते एकः...
घृणितम् भवद्भ्यः।
11:24 एतेषां कृते यूयं अशुद्धाः भवेयुः, यः कश्चित् शवं स्पृशति
ते सायं यावत् अशुद्धाः स्युः।
11:25 यः कश्चित् तेषां शवस्य किमपि वहति सः स्वस्य प्रक्षालितुं शक्नोति
वस्त्राणि, सायं यावत् अशुद्धाः भवन्तु।
11:26 खुरं विभज्य यः पशुः नास्ति, तस्य शवः
विच्छिन्नपादाः, न चर्वन्ति, युष्माकं कृते अशुद्धाः सन्ति
तान् स्पृशति अशुद्धा भविष्यति।
11:27 यत्किमपि तस्य पङ्गुभिः गच्छति, सर्वविधपशुषु
चतुर्णां उपरि ते युष्माकं कृते अशुद्धाः सन्ति, यः तेषां शवं स्पृशति
सायं यावत् अशुद्धः भविष्यति।
11:28 ये च तेषां शवं वहति सः स्ववस्त्राणि प्रक्षाल्य भविष्यति
सायं यावत् अशुद्धाः, ते युष्माकं कृते अशुद्धाः सन्ति।
11:29 एते अपि युष्माकं कृते अशुद्धाः भविष्यन्ति सरीसृपेषु ये
पृथिव्यां सरति; वेसलः, मूषकः च, कूर्मः च पश्चात्
तस्य प्रकारः, २.
11:30 च फेरेट् गिरगिटः च कृकलासः च घोंघा च
तिलम् ।
11:31 एते युष्माकं कृते अशुद्धाः सन्ति सर्वेषु सर्पेषु यः कश्चित् स्पृशति
ते मृताः सन् सायं यावत् अशुद्धाः भविष्यन्ति।
11:32 तेषु कश्चित् मृते सति यत्किमपि पतति तत् पतति
अशुद्ध भव; काष्ठपात्रं वा वस्त्रं वा त्वक् वा वा
बोरा, यत्किमपि पात्रं यस्मिन् किमपि कार्यं क्रियते, तत् स्थापनीयम्
जले सन्ध्यापर्यन्तं अशुद्धं भविष्यति; तथा भविष्यति
शुद्धः ।
11:33 प्रत्येकं मृत्तिकापात्रं यस्मिन् कश्चित् पतति, यत् किमपि अस्ति
तस्मिन् अशुद्धं भविष्यति; युष्माकं च तत् भङ्गयिष्यथ।
11:34 यत्किमपि भोजनं भोक्तुं शक्यते, तस्य उपरि तादृशं जलं भविष्यति
अशुद्धं, तत्सर्वं पात्रं यत् किमपि पिब्यते तत् सर्वं भविष्यति
अशुद्धः ।
11:35 यत्किमपि तेषां शवस्य भागः पतति तत् सर्वं भविष्यति
अशुद्धः; अण्डो वा घटानां श्रेणयः वा भग्नाः भविष्यन्ति
अधः, ते अशुद्धाः, युष्माकं कृते अशुद्धाः भविष्यन्ति।
११ - ३६ तथापि फव्वारः गर्तः वा यस्मिन् जलं बहु भवति सः
शुद्धाः भवन्तु, किन्तु यत् तेषां शवं स्पृशति तत् अशुद्धं भविष्यति।
11:37 यदि च तेषां शवभागः कस्मिंश्चित् वपनबीजस्य उपरि पतति यत्...
वप्यते, शुद्धं भविष्यति।
11:38 किन्तु यदि किमपि जलं बीजस्य उपरि तेषां शवस्य भागस्य च उपरि स्थापितं भवति
तस्मिन् पतन्तु, तत् युष्माकं कृते अशुद्धं भविष्यति।
11:39 यदि कश्चित् पशुः यस्य यूयं खादितुम् शक्नुथ, सः म्रियते; यः शवं स्पृशति
तस्य सायं यावत् अशुद्धं भविष्यति।
11:40 यश्च तस्य शवम् खादति सः स्ववस्त्राणि प्रक्षाल्य भविष्यति
सायं यावत् अशुद्धः, यः तस्य शवं वहति सः अपि करिष्यति
तस्य वस्त्राणि प्रक्षाल्य सायं यावत् अशुद्धाः भवन्तु।
11:41 पृथिव्यां च सरीसृपः सर्वः सर्पितः भविष्यति
घृणितम्; न भक्ष्यते।
11 -42 यत् उदरं गच्छति यत् चतुष्टयम् गच्छति वा
यस्य सर्वेषु सरीसृपेषु अधिकपादाः सन्ति
पृथिवी, तान् यूयं न खादिष्यथ; ते हि घृणितम्।
11:43 यूयं कस्मिंश्चित् सर्पेण घृणितरूपेण न कुरुथ यत्...
सरति, यूयं ताभिः सह अशुद्धाः न भवेयुः, येन यूयं
तेन दूषितं कर्तव्यम्।
11:44 अहं हि युष्माकं परमेश् वरः परमेश् वरः अस्मि, अतः यूयं स्वं पवित्रं करिष्यन्ति,...
यूयं पवित्राः भवेयुः; अहं पवित्रोऽस्मि, यूयं च तेन आत्मानं न दूषयथ
यत्किमपि प्रकारं सरीसृपं पृथिव्यां सरति।
11:45 यतः अहं परमेश् वरः अस्मि यः युष् मान् मिस्रदेशात् बहिः आनयति
युष्माकं परमेश् वरः, अतः यूयं पवित्राः भवेयुः, यतः अहं पवित्रः अस्मि।
11:46 पशूनां पक्षिणां च सर्वेषां जीवानां च एषः नियमः
जले चरन्तं प्राणिं, सरीसन्तं प्राणिनां च
पृथिव्यां : १.
११ - ४७ - अशुद्धस्य शुद्धस्य च भेदं कर्तुं च
भक्ष्यमाणः पशुः अभक्षितः पशुः च।