लेवीय ग्रन्थः
10:1 नादाबः अबीहू च हारूनस्य पुत्रौ तयोः एकं धूपपात्रं गृहीतवन्तौ।
तत्र अग्निं स्थापयित्वा धूपं स्थापयित्वा विचित्रं अग्निम् अर्पितवान्
परमेश् वरस् य समक्षं यत् सः तान् न आज्ञापितवान्।
10:2 ततः परमेश् वरात् अग्निः निर्गत्य तान् भक्षयति स्म, ते च मृताः
भगवतः पुरतः।
10:3 तदा मूसा हारूनम् अवदत्, “एतत् परमेश् वरः अवदत् , “अहम्
मम समीपं ये जनाः आगच्छन्ति, तेषु सर्वेषां जनानां पुरतः पवित्रः भविष्यति
अहं महिमामण्डितः भविष्यामि। हारूनः च निःशब्दः अभवत्।
10:4 ततः मूसा उज्जीएलस्य मातुलस्य पुत्रान् मिशाएलं एल्साफानं च आहूतवान्
हारूनः तान् अवदत् , समीपं गच्छन्तु, भवतः भ्रातरः पुरतः वहन्तु
शिबिरात् बहिः अभयारण्यम्।
10:5 ततः ते समीपं गत्वा तान् कोटैः शिबिरात् बहिः नीतवन्तः; यथा
मोशेन उक्तम् आसीत्।
10:6 तदा मूसा हारूनं एलिजारं च इथामारं च तस्य पुत्रान् अवदत्।
मा शिरः विमोचयन्तु, न च वस्त्राणि विदारयन्तु; मा भूत् मृताः, मा भूत्
सर्वेषां जनानां उपरि क्रोधः आगच्छतु, किन्तु युष्माकं भ्रातरः सर्व्वं गृहं भवन्तु
इस्राएलस्य, परमेश् वरः यत् दाहं प्रज्वलितवान्, तदर्थं शोचत।
10:7 यूयं च निवासस्थानस्य द्वारात् बहिः न गच्छथ
सङ्घः, मा भूत् यूयं मृताः, यतः परमेश् वरस् य अभिषेकतैलम् उपरि वर्तते
त्वम्u200c। ते मूसावचनानुसारं कृतवन्तः।
10:8 ततः परमेश् वरः हारूनम् अवदत् ।
१०:९ मा मद्यं न मद्यपानं पिबसि, न च तव पुत्राः त्वया सह यदा
यूयं सभागृहं गच्छथ, मा भूत् मृताः
युष्माकं वंशजेषु अनन्तकालं यावत् नियमः।
10:10 यथा च पवित्रस्य अपवित्रस्य च मध्ये भेदं स्थापयन्तु
अशुद्धं शुद्धं च;
10:11 यथा च यूयं इस्राएल-सन्ततिभ्यः सर्वान् नियमान् उपदिशथ ये...
परमेश् वरः तान् मूसाहस् येन उक्तवान्।
10:12 ततः मूसा हारूनं एलिजारं च तस्य पुत्रान् इथामारं च अवदत्
ये अवशिष्टाः आसन्, अर्पणानाम् अवशिष्टं मांसं बलिदानं गृहाण
अग्निना निर्मितं परमेश्वरस्य वेदीपार्श्वे खमीररहितं खादन्तु।
यतः परमपवित्रम् अस्ति।
10:13 यूयं च तीर्थस्थाने खादिष्यथ यतः तत् भवतः योग्यं भवतः च
पुत्राणां योग्यं, अग्निना कृतानां परमेश् वरस्य बलिदानानां, यतः अहम् एवम् अस्मि
आज्ञापितवान् ।
10:14 तरङ्गस्तनं च स्कन्धं च शुद्धस्थाने खादिष्यथ।
त्वं च तव पुत्राश्च कन्याः च त्वया सह, ते तव योग्याः।
शान्तियज्ञेभ्यः दत्तं च तव पुत्राणां योग्यं
इस्राएलस्य सन्तानानां नैवेद्यं।
10:15 हेव स्कन्धं तरङ्गस्तनं च ते सह आनयिष्यन्ति
मेदः अग्निना कृतानि नैवेद्यानि, पुरतः तरङ्ग्यर्थं क्षोभयितुं
प्रभुः; तव तव पुत्राणां च विधानेन भविता
सदा; यथा परमेश् वरः आज्ञापितवान्।
10:16 ततः मोशेः प्रयत्नपूर्वकं पापबलिबकं अन्विष्य पश्यन्।
तत् दग्धम् अभवत्, सः एलियाजर-इथामारयोः पुत्रयोः क्रुद्धः अभवत्
हारूनः ये जीविताः अवशिष्टाः आसन्।
10:17 अतः यूयं पवित्रस्थाने पापबलिम् न खादितवन्तः, यतः
तत् परम पवित्रं, ईश्वरः च युष्मान् अधर्मं सहितुं दत्तवान्
सङ्घः, तेषां प्रायश्चित्तं परमेश्वरस्य समक्षं कर्तुं?
10:18 पश्यतु, तस्य रक्तं पवित्रस्थानस्य अन्तः न आनीतम्
तीर्थे खलु खादितव्यं यथा मया आज्ञापितम्।
10:19 तदा हारूनः मूसां अवदत्, “पश्यतु, अद्य ते स्वपापं अर्पितवन्तः
भगवतः समक्षं बलिदानं तेषां होमबलिदानं च; तथा तादृशानां वस्तूनाम् अस्ति
मयि अभवत्, यदि अहं अद्य पापबलिं खादितवान् स्यात्, तर्हि भवितुमर्हति स्म
भगवतः दृष्टौ स्वीकृतः?
10:20 तत् श्रुत्वा मूसा सन्तुष्टः अभवत्।