लेवीय ग्रन्थः
9:1 अष्टमे दिने मूसा हारूनं तस्य च आहूतवान्
पुत्राः इस्राएलस्य प्राचीनाः च;
9:2 सः हारूनम् अवदत्, “पापबलिरूपेण एकं वत्सं गृहाण, क
मेषः होमबलिरूपेण निर्दोषः, तान् पुरतः समर्प्य च
विधाता।
9:3 इस्राएलस्य सन्तानं त्वं वक्ष्यसि यत्, यूयं बकवासं गृहाण
पापबलिदानार्थं बकस्य; वत्सः मेषः च, उभयोः
प्रथमवर्षं निर्दोषं होमबलिदानार्थं;
9:4 शान्तिबलिदानार्थं वृषभं मेषं च पुरतः बलिदानार्थं
विधाता; तैलेन मिश्रितं च अन्नबलिम्, यतः अद्य परमेश् वरः इच् छति
भवद्भ्यः प्रकटयतु।
9:5 ते च यत् मूसा आज्ञां दत्तवान् तत् निवासस्थानस्य पुरतः आनयन्ति स्म
congregation: सर्वः च सङ्घः समीपं गत्वा पुरतः स्थितवान्
विधाता।
9:6 तदा मूसा अवदत्, “एतत् यत् परमेश् वरः युष् मान् आज्ञापितवान्
कर्तव्यः, परमेश् वरस् य महिमा युष् माकं प्रति प्रकटितः भविष्यति।
9:7 तदा मूसा हारूनम् अवदत्, “वेदीं गत्वा स्वपापं अर्पयतु।”
बलिदानं तव होमबलिं च प्रायश्चित्तं कुरु, च
जनानां कृते: प्रजानां च अर्पणं अर्पयित्वा एकं...
तेषां प्रायश्चित्तं; यथा परमेश् वरः आज्ञापितवान्।
9:8 अतः हारूनः वेदीं गत्वा पापवत्सं हतवान्
अर्पणं, यत् स्वस्य कृते आसीत्।
9:9 ततः हारूनस्य पुत्राः तस्य रक्तं आनयत्, सः च स्वस्य रक्तं निमज्जितवान्
अङ्गुलीं रक्ते कृत्वा वेदीशृङ्गयोः उपरि स्थापयित्वा पातितवान्
वेदीयाम् अधः रक्तं बहिः कृत्वा।
९:१० किन्तु मेदः वृक्कः पापस्य यकृत् उपरि कौलः च
अर्पणं कृत्वा वेदीयां दग्धवान्; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
९:११ मांसं चर्मं च शिबिरात् बहिः अग्निना दग्धवान्।
9:12 ततः सः होमबलिम् हतवान्; हारूनस्य पुत्राः च तस्मै उपस्थापितवन्तः
रक्तं, यत् सः वेदीयां परितः प्रोक्षितवान्।
9:13 ततः ते तस्य खण्डैः सह होमबलिम् अर्पितवन्तः।
शिरः च, सः तान् वेदीयां दग्धवान्।
9:14 सः अन्तः पादौ च प्रक्षाल्य दग्धेषु दग्धवान्
वेदीयाम् अर्पणम् ।
9:15 ततः सः जनानां बलिदानम् आनयत्, बकं च गृहीतवान्, यत्...
प्रजानां कृते पापं हत्वा हत्वा पापाय अर्पितवान् यथा
प्रथमः।
9:16 सः होमबलिम् आनय यथावत् अर्पितवान्
शिष्टाचार।
9:17 ततः सः अन्नबलिम् आनय तस्य मुष्टिम् आदाय दग्धवान्
तत् वेदीयाम्, प्रातःकाले होमस्य पार्श्वे।
9:18 सः शान्तिबलिदानार्थं वृषभं मेषं च हत्वा।
तत् प्रजानां कृते आसीत्, हारूनस्य पुत्राः तस्मै रक्तं समर्पयन्ति स्म।
यत् सः परितः वेदीयां प्रोक्षितवान्।
9:19 वृषभस्य मेषस्य च मेदः, पृष्ठभागस्य, यत् च
अन्तः वृक्कं यकृत् उपरि च कौलं आच्छादयति।
9:20 ते च मेदः स्तनयोः उपरि स्थापयन्ति, सः च मेदः स्तनयोः उपरि दग्धवान्
वेदी : १.
9:21 स्तनौ दक्षिणस्कन्धौ च हारूनः तरङ्गबलिदानार्थं क्षोभयति स्म
भगवतः पुरतः; यथा मूसा आज्ञापितवान्।
9:22 ततः हारूनः जनान् प्रति हस्तं उत्थाप्य तान् आशीर्वादं दत्तवान्,...
पापबलिदानात्, होमबलिदानात्, अवतीर्य च
शान्ति अर्पणम् ।
9:23 ततः मूसा हारून च सभासदं गतवन्तौ,...
निर्गत्य जनान् आशीर्वादं दत्तवान्, परमेश् वरस् य महिमा प्रकटितः
सर्वेभ्यः जनेभ्यः।
9:24 ततः परमेश् वरस्य पुरतः अग्निः निर्गतः, सः च दग्धः अभवत्
वेदी होमबलिं मेदः च यत् सर्वे जनाः दृष्टवन्तः।
ते उद्घोषयन् मुखेन पतितवन्तः।