लेवीय ग्रन्थः
8:1 ततः परमेश् वरः मूसाम् अवदत् .
8:2 हारूनं तस्य पुत्रान् च वस्त्राणि अभिषेकं च स्वेन सह गृह्यताम्
तैलं पापबलिदानार्थं वृषभद्वयं मेषद्वयं टोपलं च
अखमीरी रोटिका;
8:3 त्वं च सर्वान् सङ्घं समाहृत्य द्वारं प्रति
सङ्घस्य निवासस्थानं।
8:4 मूसा यथा परमेश् वरः आज्ञापितवान् तथा अकरोत्। सभा च समागतवती
एकत्र समागमस्य निवासस्थानस्य द्वारं यावत्।
8:5 तदा मूसा सभां प्रति अवदत्, “एतत् एव यत् परमेश् वरः।”
कर्तव्यम् आज्ञापितम्।
8:6 ततः मूसा हारूनं तस्य पुत्रान् च आनयन् जलेन प्रक्षालितवान्।
8:7 ततः सः कोटं उपधाय मेखलायां बद्धवान्, च...
तं वस्त्रं परिधाय एफोदं उपधाय च तं कटिबन्धं कृतवान्
कौतुकेन एफोदस्य कौतुकेन मेखलेन तेन तस्मै बद्धवान्।
8:8 ततः सः वक्षःस्थलं तस्य उपरि स्थापयति स्म, वक्षःस्थलं च स्थापयति स्म
उरिं थुम्मीं च ।
8:9 ततः सः माइटरं शिरसि स्थापयति स्म; मित्रे अपि तस्य अपि
अग्रे, किं सः सुवर्णपट्टिकां, पवित्रं मुकुटं स्थापयति स्म; यथा प्रभुः
मूसा आज्ञां दत्तवान्।
8:10 ततः मूसा अभिषेकतैलं गृहीत्वा निवासस्थानं सर्वान् च अभिषिक्तवान्
तत् तत्र आसीत्, तान् पवित्रं च कृतवान्।
8:11 ततः सप्तवारं वेदीयां सिञ्चित्वा अभिषिक्तवान्
वेदीं तस्य सर्वाणि पात्राणि च, प्रक्षालनम्, तस्य पादौ च, पवित्रीकरणार्थम्
ते।
8:12 ततः सः अभिषेकतैलं हारूनस्य शिरसि पातयित्वा अभिषिक्तवान्।
तं पवित्रं कर्तुं।
8:13 ततः मूसा हारूनस्य पुत्रान् आनयन् कोटान् उपधाय मेखलाबद्धवान्
मेखलाभिः सह, तेषु बोनटं स्थापयित्वा; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
8:14 सः पापबलिदानार्थं वृषभं हारूनं तस्य पुत्रान् च आनयत्
पापबलिदानार्थं वृषभस्य शिरसि हस्तौ स्थापयन्ति स्म।
८:१५ स च तत् हतवान्; मूसा तस्य रक्तं गृहीत्वा शृङ्गेषु निधाय
अङ्गुल्या परितः वेदीं, वेदीं च शुद्धं कृत्वा, च
वेदितलं रक्तं पातयित्वा पवित्रं कृत्वा निर्मातुम्
तस्मिन् मेलनं ।
8:16 अन्तःस्थं सर्वं मेदः उपरि च कौलम् आदाय
यकृत्, वृक्कद्वयं, तेषां मेदः, मूसा च तत् दग्धवान्
वेदी ।
8:17 किन्तु वृषभं चर्मं च मांसं गोबरं च दग्धवान्
शिबिरं विना अग्निः; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
8:18 सः होमबलिदानार्थं मेषं हारूनं तस्य पुत्रान् च आनयत्
मेषस्य शिरसि हस्तौ निधाय।
8:19 स च तत् हतवान्; मूसा च वेदीयाम् उपरि रक्तं सिञ्चति स्म
विषये।
8:20 सः मेषं खण्डितवान्; मूसा च शिरः दग्धवान्, ततः...
खण्डाः, मेदः च ।
8:21 सः अन्तः पादौ च जले प्रक्षालितवान्; तथा मूसा दग्धवान्
वेदीयाम् उपरि मेषः सम्पूर्णः, मधुरस्वादस्य कृते होमबलिः आसीत्,
परमेश् वराय अग्निना बलिदानं च। यथा परमेश् वरः मूसाम् आज्ञापितवान्।
8:22 सः अन्यं मेषं अभिषेकमेषं हारूनं तस्य च आनयत्
पुत्राः मेषस्य शिरसि हस्तौ स्थापयन्ति स्म।
८:२३ स च तत् हतवान्; मूसा तस्य रक्तं गृहीत्वा तस्य उपरि स्थापयति स्म
हारूनस्य दक्षिणकर्णस्य अग्रभागस्य दक्षिणहस्तस्य अङ्गुष्ठस्य उपरि च
तस्य दक्षिणपादस्य महता अङ्गुली ।
8:24 ततः सः हारूनस्य पुत्रान् आनयत्, मूसा च तस्य रक्तस्य भागं अग्रभागे स्थापितवान्
तेषां दक्षिणकर्णं दक्षिणहस्तस्य च अङ्गुष्ठयोः उपरि च
तेषां दक्षिणपादयोः महतीः पादाङ्गुलीः, मूसा च रक्तं तेषां उपरि सिञ्चति स्म
वेदी परितः ।
8:25 सः मेदः, पृष्ठभागं, सर्वं मेदः च गृहीतवान् यत् तस्य उपरि आसीत्
अन्तः, यकृत् ऊर्ध्वं च कौलं, वृक्कद्वयं च, तेषां च
मेदः, दक्षिणस्कन्धः च : १.
8:26 अखमीरी रोटिकायाः टोप्याः यत् परमेश् वरस्य सम्मुखम् आसीत्, तस्मात् सः
एकं अखमीरीं पिष्टकं स्निग्धं रोटिकं च एकं वेफरं च गृहीत्वा
मेदः उपरि दक्षिणस्कन्धे च स्थापयतु।
8:27 सः सर्वान् हारूनस्य हस्तयोः पुत्रयोः हस्तयोः च उपरि स्थापयित्वा क्षोभयति स्म
तानि परमेश् वरस् य समक्षे तरङ्गबलिदानरूपेण।
8:28 ततः मूसा तेषां हस्तात् तान् हृत्वा वेदीयां दग्धवान्
होमबलिस्य उपरि ते मधुरस्वादस्य अभिषेकाः आसन्: तत्
अग्न्याधानं परमेश् वराय बलिदानम् अस्ति।
8:29 ततः मूसा स्तनं गृहीत्वा क्षोभयतुः पुरतः क्षोभितवान्
प्रभुः, यतः अभिषेकमेषस्य सः मूसायाः भागः आसीत्; यथा प्रभुः
मूसा आज्ञां दत्तवान्।
8:30 ततः मूसा अभिषेकतैलं, रक्तं च गृहीतवान्
वेदीयां हारूनस्य उपरि तस्य वस्त्रेषु च तस्य उपरि च प्रोक्षितवान्
पुत्राः, पुत्रवस्त्रेषु च तेन सह; हारूनं च पवित्रं कृतवान्, च
तस्य वस्त्राणि पुत्राणि च पुत्रवस्त्राणि च सह।
8:31 तदा मूसा हारूनं तस्य पुत्रान् च अवदत्, “मांसं द्वारे क्वाथयतु
सभागृहं, तत्र च तत् रोटिकायाः सह खादन्तु यत्
अभिषेकटोपले अस्ति, यथा मया आज्ञापितं, हारूनः तस्य च
पुत्राः तत् खादिष्यन्ति।
8:32 मांसस्य रोटिकायाः च यत् अवशिष्टं तत् यूयं दह्यताम्
अग्निना सह ।
8:33 यूयं च निवासस्थानस्य द्वारतः बहिः न गच्छथ
सप्तदिनेषु सङ्घः यावत् भवतः अभिषेकदिनानि एक
end: सप्तदिनानि यावत् सः त्वां अभिषेकं करिष्यति।
8:34 यथा सः अद्य कृतवान्, तथैव परमेश्वरः आज्ञापितवान् यत्, एकं करणीयम्
प्रायश्चित्तं भवतः कृते।
8:35 अतः यूयं निवासस्थानस्य द्वारे स्थास्यथ
अहोरात्रौ सप्तदिनानि च सङ्घं कृत्वा परमेश् वरस् य आज्ञां पालयतु।
यतो यूयं न म्रियथ, यतो मया एवम् आज्ञापितम्।”
8:36 ततः हारूनः तस्य पुत्रैः सह यत् किमपि परमेश् वरः आज्ञापितवान् तत् सर्वं कृतवान्
मोशेः हस्तः।