लेवीय ग्रन्थः
7:1 तथैव अपराधबलिदानस्य नियमः अयं परमपवित्रः।
७:२ यस्मिन् स्थाने होमहलिम् हन्ति तत्र ते हन्ति
अपराधबलिदानं तस्य रक्तं च परितः प्रोक्षयेत्
वेदीयाम् उपरि ।
7:3 ततः स तस्य सर्वं मेदः अर्पयिष्यति; रम्पः, मेदः च यत्
अन्तः आच्छादयति, २.
7:4 वृक्कद्वयं च तेषु यत् मेदः अस्ति तत् यत् द्वारा
पार्श्वयोः, यकृत्-उपरि यः कौलः, वृक्कैः सह, तत् करिष्यति
सः हरति:
7:5 यजमानः तान् वेदीयाम् अर्पणार्थं दहति
अग्निः परमेश् वरस् य कृते अपराधबलिः अस्ति।
7:6 याजकानाम् प्रत्येकं पुरुषः तस्य भक्षणं करिष्यति, तत् खादितव्यम्
पवित्रं स्थानम् : अत्यन्तं पवित्रम् अस्ति।
7:7 यथा पापबलिः, तथैव अपराधबलिः, एकः नियमः अस्ति
तेषां कृते प्रायश्चित्तं कुर्वतः याजकस्य तत् प्राप्स्यति।
7:8 यः पुरोहितः कस्यचित् होमबलिम् अर्पयति, सः पुरोहितः एव
यस्य होमबलिस्य त्वचः स्वस्य कृते अस्ति
अर्पितः ।
7:9 अण्डे पक्त्वा यत् किमपि मांसार्पणं तत् सर्वं च
वेषः भर्जने, कड़ाहीयां च, पुरोहितस्य तत् स्यात्
समर्पयति।
7:10 तैलेन मिश्रितं शुष्कं च प्रत्येकं भोजनं सर्वे पुत्राः करिष्यन्ति
of Aaron have, एकः यथा अन्यः।
7:11 एषः च शान्तियज्ञस्य नियमः यः सः करिष्यति
भगवते अर्पयतु।
7:12 यदि कृतज्ञतायै तत् समर्पयेत् तर्हि सः सह दद्यात्
धन्यवादस्य यज्ञः अखमीरी पिष्टान् तैलमिश्रितान्, तथा च
अखमीरी तैलेन अभिषिक्तानि पिष्टानि च तैलमिश्रितानि, सूक्ष्मस्य
पिष्टं, तप्तम् ।
7:13 पिष्टानां अतिरिक्तं सः खमीरयुक्तं रोटिकां सह अर्पयेत्
तस्य शान्तिबलिदानस्य धन्यवादस्य बलिदानम्।
7:14 तस्मात् च समस्तहवितः एकं हविः समर्पयेत्
परमेश् वराय बलिदानं ददातु, तत् च याजकस्य स्याद् यः सिञ्चति
शान्तिहवस्य रक्तम् ।
7:15 धन्यवादार्थं च तस्य शान्तिबलिदानस्य मांसम्
यस्मिन् दिने तत् अर्पितं तस्मिन् एव दिने खादिष्यते; सः कञ्चित् न त्यक्ष्यति
तस्य प्रातः यावत्।
7:16 किन्तु यदि तस्य बलिदानं व्रतं वा स्वेच्छया हविः वा स्यात्।
यस्मिन् दिने सः बलिदानं करोति तस्मिन् दिने एव खादिष्यते
श्वः अपि तस्य शेषं भक्ष्यते।
7:17 तृतीये दिने तु यज्ञस्य मांसस्य शेषं भविष्यति
अग्निना दग्धः भवतु।
7:18 यदि च तस्य शान्तिबलिदानस्य मांसं कश्चित् भक्ष्यते
तृतीये दिने सर्वथा न स्वीक्रियते, न च भविष्यति
अर्पयन्तं प्रति गण्यते, तत् घृणितम् भविष्यति, तथा च
तद्भक्षकात्मा तस्य अधर्मं वहति।
7:19 अशुद्धं यत् मांसं स्पृशति तत् मांसं न खादितव्यम्; इदम्u200c
अग्निना दह्यन्ते, मांसं च सर्वे शुद्धाः भविष्यन्ति
तस्य खादतु।
7:20 किन्तु यः आत्मा शान्तियज्ञस्य मांसं खादति
परमेश् वरस् य अशुद्धिस् य अशुद्धिम्।
स आत्मा अपि स्वजनात् विच्छिन्नः भविष्यति।
7:21 अपि च यः कस्मिंश्चित् अशुद्धं वस्तु स्पृशति सः अशुद्धवत्
मनुष्यस्य, अशुद्धपशुस्य वा, घृणितस्य अशुद्धस्य वा, खादन्तु
शान्तियज्ञस्य मांसस्य, यत् तत्सम्बद्धम्
प्रभो, स आत्मा अपि स्वजनात् विच्छिन्नः भविष्यति।
7:22 ततः परमेश् वरः मूसाम् अवदत् ,
7:23 इस्राएलस्य सन्तानं वदतु, यूयं किमपि न खादिष्यथ
मेदः वृषस्य मेषस्य वा बकस्य वा।
7:24 स्वतः म्रियमाणस्य पशुस्य मेदः यस्य च मेदः
पशुभिः सह विदीर्णः अस्ति, अन्यस्मिन् उपयोगे प्रयोक्तुं शक्यते, किन्तु यूयं न
बुद्धिमान् तस्य खादन्तु।
7:25 यः कश्चित् पशुस्य मेदः खादति यस्य मनुष्याः अर्पयन्ति
परमेश् वराय अग्निना अर्पणं, तद्भक्षकात्मा अपि भविष्u200dयति
स्वजनात् छिन्ना भवतु।
7:26 अपरं च पक्षिणां वा रक्तं किमपि न खादिष्यथ
पशुः, भवतः कस्मिन् अपि निवासस्थाने।
7:27 यः कश्चित् किमपि रक्तं खादति सः आत्मा
स्वजनात् विच्छिन्नः भविष्यति।
7:28 ततः परमेश् वरः मूसाम् अवदत् .
7:29 इस्राएलस्य सन्तानं वद, यः अर्पणं करोति
तस्य शान्तिबलिदानं परमेश्वराय तस्य बलिदानं आनयिष्यति
तस्य शान्तिबलिदानस्य परमेश् वराय।
7:30 तस्य हस्ताः अग्निना कृतानि भगवतः बलिदानानि आनयिष्यन्ति, the
स्तनेन सह मेदः, तत् आनयिष्यति, यत् स्तनस्य कृते क्षोभः भवति
परमेश् वरस् य समक्षं तरङ्गबलिम्।
7:31 पुरोहितः वेदीयां मेदः दहति, स्तनं तु दहति
हारूनस्य तस्य पुत्राणां च भवतु।
7:32 दक्षिणस्कन्धं च यजमानाय उच्छ्रितरूपेण दास्यथ
तव शान्तिहोमस्य बलिदानम् |
7:33 सः हारूनस्य पुत्रेषु यः शान्तिरक्तं अर्पयति
नैवेद्यः, मेदः च तस्य भागस्य दक्षिणस्कन्धः स्यात्।
7:34 बालकानां हि लहरस्तनः उच्छ्रितस्कन्धः च मया गृहीतः
इस्राएलस्य शान्तिबलिदानात्, अस्ति च
तानि हारूनपुरोहिताय तस्य पुत्रेभ्यः च नियमेन नित्यं दत्तानि
इस्राएलस्य सन्तानानां मध्ये।
७ - ३५ - एषः अरोणस्य अभिषेकस्य भागः अभिषेकस्य च
तस्य पुत्राः अग्निना कृतेभ्यः परमेश् वरस्य बलिदानेभ्यः यस्मिन् दिने
सः तान् याजकपदे परमेश् वरस् य सेवां कर्तुं उपस्थापयत्;
7:36 यत् परमेश् वरः इस्राएल-सन्ततिभ्यः तेभ्यः दातुम् आज्ञापितवान्
यस्मिन् दिने सः तान् अभिषिक्तवान्, तस्मिन् दिने तेषां सम्पूर्णे सदा नियमेन
पीढयः ।
७ - ३७ - अयम् अयम् नियमः होमहवनस्य मांसस्य च
पापहोमस्य, अपराधस्य च, अभिषेकस्य च।
शान्तिहोमस्य च;
7:38 यत् परमेश् वरः मूसां सिनाईपर्वते यस्मिन् दिने आज्ञापितवान्
इस्राएलसन्तानान् परमेश् वराय स्वबलिदानं कर्तुं आज्ञापितवान्।
सिनाई-प्रान्तरे ।