लेवीय ग्रन्थः
6:1 ततः परमेश् वरः मूसाम् अवदत् .
6:2 यदि कश्चित् पापं कृत्वा परमेश् वरस् य अपराधं करोति, तस्य समक्षं च मृषा वदति
प्रतिवेशिनः यत् तस्मै प्रदत्तं तस्मिन्, साहचर्ये वा, वा
हिंसाहृते वा प्रतिवेशिनः वञ्चिते वस्तुनि;
6:3 अथवा नष्टं प्राप्य तस्य विषये मृषावादं कृत्वा शपथं कुर्वन्ति
मिथ्यारूपेण; एतेषु सर्वेषु कस्मिन् अपि पापं कृत्वा मनुष्यः करोति।
6:4 तदा भविष्यति, यतः सः पापं कृतवान्, दोषी च अस्ति, तस्मात् सः करिष्यति
यत् सः हिंसापूर्वकं हृतवान्, तस्य वस्तु वा यत् अस्ति तत् पुनः स्थापयतु
वञ्चना प्राप्तः, यत् वा तस्मै पालयितुम् प्रदत्तम्, नष्टं वा
वस्तु यत् सः लब्धवान्, .
6:5 अथवा यत्किमपि विषये सः मिथ्याशपथं कृतवान्; सः पुनः अपि स्थापयिष्यति
प्रधाने पञ्चमभागं अधिकं योजयित्वा दास्यति
तस्य अपराधहलिदिने यस्य तस्य सम्बन्धः भवति।
6:6 सः स्वस्य अपराधबलिदानं परमेश्वराय आनयिष्यति, बहिः मेषः
मेषात् कलङ्कं त्वत्मानेन अपराधबलिदानार्थम्।
याजकं प्रति।
6:7 पुरोहितः तस्य प्रायश्चित्तं परमेश्वरस्य समक्षं करिष्यति, तत् च
तस्य सर्वेषु यत् किमपि कृतं तत् क्षम्यते
तत्र अतिक्रम्य ।
6:8 ततः परमेश् वरः मूसाम् अवदत् .
6:9 हारूनं तस्य पुत्रान् च आज्ञापयतु, एषः दग्धस्य नियमः
offering: इति होमहवः, यतो दहनस्य उपरि
वेदिः सर्वाम् रात्रौ प्रातः यावत्, वेदीयाः अग्निः च भविष्यति
तस्मिन् दहति ।
6:10 ततः पुरोहितः स्वस्य सनीवस्त्रं, सनीतनं ब्रेचं च धारयिष्यति
सः स्वमांसम् उपधाय अग्निना यत् भस्म अस्ति तत् गृह्णीयात्
वेद्यां होमबलिना सह भक्षिताः, तानि च स्थापयेत्
वेदीपार्श्वे ।
6:11 सः स्ववस्त्राणि विमोच्य अन्यवस्त्राणि उपधाय वहति
शिबिरात् बहिः भस्मं स्वच्छं स्थानं प्रति निर्गच्छति।
6:12 वेदीयाम् अग्निः तस्मिन् प्रज्वलितः भविष्यति; न स्थाप्यते
out: पुरोहितः च प्रतिदिनं प्रातः तस्मिन् काष्ठं दह्य स्थापयति
तस्मिन् क्रमेण होमबलिः; तस्य च मेदः दहति
शान्ति हविषाम् ।
6:13 अग्निः वेदीयां नित्यं प्रज्वलितः भविष्यति; कदापि बहिः न गमिष्यति।
6:14 अयं च अन्नबलिदानस्य नियमः हारूनस्य पुत्राः अर्पणं करिष्यन्ति
तत् परमेश् वरस् य पुरतः, वेदीयाः पुरतः।
6:15 ततः सः स्वमुष्टिं गृह्णीयात्, मांसार्पणस्य पिष्टात्।
तस्य तैलस्य च मांसस्य उपरि यत् धूपं वर्तते तस्य सर्वस्य च
अर्पणं, मधुरस्वादार्थं च वेदीयां दहति, अपि च
तस्य स्मरणं परमेश्वराय।
6:16 ततः शेषं हारूनः तस्य पुत्राः च अखमीरेण सह खादिष्यन्ति
तीर्थे रोटिका भक्ष्यते; न्यायालये इति
सङ्घस्य निवासस्थानं ते तत् खादिष्यन्ति।
6:17 खमीरेण न पच्यते। तेभ्यः मया दत्तं तेषां कृते
अग्निना निर्मितस्य मम अर्पणस्य भागः; अत्यन्तं पवित्रं यथा पापम्
अर्पणं, यथा च अपराधार्पणम्।
6:18 हारूनस्य सन्तानेषु सर्वे पुरुषाः तस्य फलं खादिष्यन्ति। स्यात् क
विधानं युष्माकं पुस्तिकासु नित्यं अर्पणविषये
अग्निना निर्मितः प्रभुः, यः तान् स्पृशति सः पवित्रः भवेत्।
6:19 ततः परमेश् वरः मूसाम् अवदत् .
6:20 एतत् हारूनस्य पुत्राणां च अर्पणं यत् ते अर्पयिष्यन्ति
यस्मिन् दिने सः अभिषिक्तः भवति तस्मिन् दिने परमेश् वरं प्रति। एकस्य एफाहस्य दशमांशः
शाश्वतं मांसार्पणार्थं सूक्ष्मपिष्टस्य, प्रातःकाले तदर्धस्य,
तस्यार्धं च रात्रौ।
6:21 कड़ाहीयां तैलेन निर्मितं भवेत्; यदा च पच्यते तदा त्वं करिष्यसि
तत् आनय, मांसार्पणस्य पक्त्वा कृतानि खण्डानि च अर्पयसि
भगवतः कृते मधुरगन्धः।
6:22 तस्य स्थाने अभिषिक्तः पुत्रपुरोहितः तत् अर्पयिष्यति।
सः परमेश् वरस् य शाश्वतः नियमः अस्ति; सम्पूर्णतया दग्धं भविष्यति।
6:23 यतः याजकस्य कृते प्रत्येकं अन्नबलिदानं सम्पूर्णतया दह्यते, तत् स्यात्
न भक्ष्यते ।
6:24 ततः परमेश् वरः मूसाम् अवदत् .
6:25 हारूनं तस्य पुत्रान् च कथयतु, एषः पापस्य नियमः
offering: यस्मिन् स्थाने होमहलिः हन्ति तत्र पापं करिष्यति
बलिदानं परमेश् वरस् य समक्षं हन्तुम्, तत् परमपवित्रम्।
6:26 यः याजकः पापार्थं तत् अर्पयति सः तत् भक्षयिष्यति, तीर्थस्थाने
तत् भोक्तव्यं, सभागृहस्य प्राङ्गणे।
6:27 यत्किमपि तस्य मांसं स्पृशति तत् पवित्रं भविष्यति, तत्र च यदा
तस्य रक्तेन कस्यापि वस्त्रस्य उपरि सिक्तं भवति, तत् त्वं तत् प्रक्षाल्यताम्
यस्मिन् तीर्थे सिक्तम् आसीत्।
6:28 किन्तु यस्मिन् मृत्तिकापात्रे सिक्तं भवति तत् भग्नं भविष्यति, यदि च
पीतस्य घटे सिक्तं भवतु, तत् प्रक्षालितं, प्रक्षालितं च भवेत्
जलम्u200c।
6:29 याजकानाम् सर्वे पुरुषाः तस्य भक्षणं करिष्यन्ति, तत् परमपवित्रम्।
6:30 न च पापबलिः, यस्य कश्चित् रक्तं तस्मिन् आनेयते
तीर्थे मेलनं कर्तुं सङ्घस्य निवासस्थानं,
भक्ष्यते, अग्नौ दह्यते।