लेवीय ग्रन्थः
5:1 यदि च कश्चित् पापं शपथवाणीं शृण्वन् साक्षी भवति।
दृष्टवान् वा ज्ञातवान् वा; यदि न उच्यते तर्हि सः
तस्य अधर्मं वहति।
५:२ अथवा यदि कश्चित् अशुद्धं वस्तु स्पृशति तर्हि तत् शवस्य वा
अशुद्धपशुः, अशुद्धपशुशवः, अशुद्धस्य वा शवः
सरति वस्तूनि यदि च तस्मात् गुप्तं भवति; सः अपि अशुद्धः भविष्यति,
अपराधी च ।
५:३ यदि वा मनुष्यस्य अशुद्धतां स्पृशति तर्हि यत्किमपि अशुद्धं तत्
मनुष्यः मलिनः भविष्यति, तस्मात् च निगूढः भविष्यति; यदा सः जानाति
तस्य तदा दोषी भविष्यति।
५:४ अथ वा यदि कश्चित् अधरेण दुष्कृतं शुभं वा कर्तुं शपथं करोति।
यत्किमपि मनुष्यः शपथेन उच्चारयिष्यति, तत् च गोपनीयम्
तस्मात्; यदा सः तत् ज्ञास्यति तदा सः एकस्मिन् दोषी भविष्यति
एतानि।
५:५ यदा सः एतेषु एकस्मिन् विषये दोषी भविष्यति तदा सः
तस्मिन् विषये सः पापं कृतवान् इति स्वीकुर्यात्।
5:6 सः स्वस्य अपराधबलिदानं परमेश्वराय आनयिष्यति यत्
सः पापं कृतवान्, मेषस्य स्त्री, मेषः, बकबक् वा।
पापबलिदानार्थं; यजमानः तस्य प्रायश्चित्तं करिष्यति
तस्य पापविषये।
५:७ यदि च मेषं आनेतुं न शक्नोति तर्हि सः स्वस्य कृते आनयिष्यति
अतिक्रमणं यत् सः कृतवान्, कपोतद्वयं, बालकद्वयं वा
कपोताः, परमेश्वराय; एकं पापहवे अपरं क
होमहवे ।
5:8 सः तान् याजकस्य समीपं आनयिष्यति, यः यत् अस्ति तत् अर्पयिष्यति
पापबलिं च प्रथमं कण्ठात् शिरः विमृज्य, किन्तु
न विभज्यते।
५:९ पापबलिस्य रक्तं च पार्श्वे सिञ्चति
वेदीम्; शेषं च रक्तं तलभागे विमृश्यते
वेदी: पापबलिः अस्ति।
५:१० द्वितीयं च होमबलिरूपेण अर्पयेत् यथानुसारं
manner: पुरोहितः च तस्य पापस्य प्रायश्चित्तं करिष्यति यत्
सः पापं कृतवान्, तत् क्षम्यते।
५:११ किन्तु यदि सः कपोतद्वयं कपोतबालद्वयं वा आनेतुं न शक्नोति।
तदा यः पापं कृतवान् सः स्वस्य अर्पणार्थं दशमांशं आनयेत्
पापबलिदानार्थं उत्तमपिष्टस्य एफाहः; तस्मिन् तैलं न स्थापयेत्।
न च तत्र धूपं न स्थापयेत्, यतः तत् पापबलिम् अस्ति।
५:१२ ततः सः तत् याजकस्य समीपं आनयिष्यति, पुरोहितः च स्वस्य गृह्णीयात्
तस्य स्मारकमपि मुष्टिभ्यां वेद्यां दह्यताम्।
अग्न्याधानेन परमेश् वरस् य आदानं यथा कृतं तत् पापम्
अर्पणम् ।
5:13 पुरोहितः तस्य पापं स्पृशति इव तस्य प्रायश्चित्तं करिष्यति यत्
एतेषु एकस्मिन् पापं कृतवान्, तत् क्षमिष्यते, तथा च
शेषं याजकस्य भवेयुः, मांसार्पणवत्।
5:14 ततः परमेश् वरः मूसाम् अवदत् ,
५:१५ यदि आत्मा अपराधं करोति, अज्ञानेन च पापं करोति, पवित्रे
परमेश् वरस् य वस्तूनि; तदा सः स्वस्य अपराधस्य कृते भगवतः समीपं आनयिष्यति a
मेषः निर्दोषः मेषेभ्यः, भवतः मूल्येन शेकेलैः
पवित्रस्थानस्य शेकेलस्य अनुसारं रजतं अपराधबलिदानार्थं।
५:१६ पवित्रे यत् हानिम् अकरोत् तस्य क्षतिपूर्तिं करिष्यति
वस्तु, तत्र पञ्चमभागं योजयित्वा दास्यति
पुरोहितः, पुरोहितः च तस्य मेषेण प्रायश्चित्तं करिष्यति
अपराधबलिदानं क्षमिष्यते।
5:17 यदि च कश्चित् पापं करोति, एतेषु निषिद्धेषु कार्येषु कञ्चित् करोति
भगवतः आज्ञाभिः क्रियताम्; यद्यपि सः तत् न विज्ञायते, तथापि अस्ति
सः अपराधी, तस्य अधर्मं च वहति।
5:18 स च मेषं निर्दोषं मेषं तव सह आनयिष्यति
अपराधबलिदानार्थं याजकस्य याजकस्य च मूल्यं
तस्य प्रायश्चित्तं करिष्यति यत् तस्य अज्ञानस्य विषये यस्मिन् सः
भ्रष्टः न च विज्ञातवान्, तस्य क्षम्यते।
5:19 अपराधबलिः अस्ति, सः अवश्यमेव अपराधं कृतवान्
विधाता।