लेवीय ग्रन्थः
4:1 ततः परमेश् वरः मूसाम् अवदत् ,
4:2 इस्राएलस्य सन्तानं वदतु, यदि कश्चित् आत्मा पापं करोति
भगवतः कस्यापि आज्ञायाः विषये अज्ञानं
यत् न कर्तव्यं, तेषु कस्यचित् विरुद्धं च करिष्यति।
४:३ यदि अभिषिक्तः पुरोहितः पापस्य अनुसारं पापं करोति
जनाः; तदा सः पापं कृत्वा पापं कृत्वा बालकं आनयतु
निर्दोषं वृषभं पापबलिरूपेण परमेश्वराय।
4:4 सः वृषभं निवासस्थानं द्वारे आनयिष्यति
परमेश् वरस् य समक्षं सङ्घः; वृषभस्य उपरि स्वहस्तं स्थापयिष्यति
शिरः, परमेश् वरस् य समक्षं वृषभं हन्ति।
4:5 अभिषिक्तः याजकः वृषभस्य रक्तं गृह्णीयात्,...
तत् सभागृहं प्रति आनयन्तु।
४:६ पुरोहितः रक्ते अङ्गुलीं निमज्ज्य तस्य...
पवित्रस्थानस्य आवरणस्य पुरतः परमेश् वरस् य समक्षं सप्तवारं रक्तम्।
४:७ ततः पुरोहितः किञ्चित् रक्तं वेदीशृङ्गेषु स्थापयति
मधुधूपस्य भगवतः समक्षं यत् तस्य निवासस्थाने अस्ति
सङ्घः; वृषभस्य सर्वं रक्तं च अधः पातयिष्यति
होमस्य वेदीयाः, या द्वारे अस्ति
सङ्घस्य निवासस्थानं।
४:८ तस्मात् पापार्थं वृषभस्य सर्वाणि मेदः उद्धृत्य स्थापयिष्यति
अर्पणम्; अन्तः आच्छादयति मेदः सर्वमेदः यत् अस्ति
अन्तःस्थेषु, २.
४:९ वृक्कद्वयं च तेषु यत् मेदः अस्ति, तत् च द्वारा
पार्श्वयोः, यकृत्-उपरि च कौलं, वृक्कैः सह, तत् सः गृह्णीयात्
दुरे,
४:१० यथा शान्तियज्ञस्य वृषभात् उद्धृतम्
बलिदानानि, पुरोहितः च तानि दग्धवेद्यां दहति
अर्पणम् ।
4:11 वृषभस्य चर्म च तस्य सर्वं मांसं शिरसा सह
पादौ च अन्तःकरणं च गोबरं च ।
४:१२ सर्वं वृषभं अपि सः शिबिरात् बहिः क
शुद्धं स्थानं यत्र भस्म पात्यते, तं काष्ठे दह्यताम्
अग्निना: यत्र भस्म पात्यते तत्र सः दह्यते।
4:13 यदि च इस्राएलस्य समग्रसङ्घः अज्ञानेन पापं करोति, तथा च
वस्तु सभायाः नेत्रेभ्यः निगूढं भवतु, ते च किञ्चित् कृतवन्तः
यत्किमपि विषये परमेश् वरस् य आज्ञां प्रति
न कर्तव्याः, अपराधिनः च सन्ति;
४ - १४ - यदा पापं तेषां पापं कृतं तदा ज्ञायते तदा
सङ्घः पापस्य कृते वृषभं समर्प्य तं आनयिष्यति
सभागृहस्य पुरतः।
४:१५ सङ्घस्य प्राचीनाः शिरसि हस्तौ स्थापयिष्यन्ति
वृषभस्य भगवतः समक्षं वृषभस्य पुरतः वधः भविष्यति
प्रभुः।
4:16 अभिषिक्तः याजकः वृषभस्य रक्तं यावत् आनयिष्यति
सङ्घस्य निवासस्थानं।
4:17 पुरोहितः कस्मिन्चित् रक्ते अङ्गुलीं निमज्ज्य सिञ्चति
सप्तवारं परमेश् वरस् य पुरतः पर्दायाम् अपि पुरतः।
4:18 ततः सः किञ्चित् रक्तं वेदीया: शृङ्गेषु स्थापयिष्यति
साक्षात् परमेश् वरस् य समक्षं समागमस् य निवासस्थाने, च
दग्धवेदिकायाः अधः सर्वं रक्तं पातयिष्यति
नैवेद्यं, यत् सभागृहद्वारे भवति।
4:19 ततः सः स्वस्य मेदः सर्वान् आदाय वेदीयां दहति।
4:20 सः वृषभेन सह यथा पापार्थं वृषभेन सह कृतवान्
अर्पणं, एवं स एतेन कुर्यात्, पुरोहितः च एकं
तेषां प्रायश्चित्तं क्षमिष्यते।
४:२१ ततः सः वृषभं शिबिरात् बहिः नीत्वा यथा
सः प्रथमं वृषभं दग्धवान्, तत् सङ्घस्य पापबलिम् अस्ति।
4:22 यदा कश्चन शासकः पापं कृत्वा अज्ञानेन किञ्चित् कृतवान्
येषु विषयेषु परमेश् वरस् य आज्ञाः
न कर्तव्यः, अपराधी च भवति;
4:23 अथवा यदि तस्य पापं यस्मिन् पापं कृतवान् तत् तस्य ज्ञानं प्राप्नोति। सः करिष्यति
बकस्य बकबकं निर्दोषं पुरुषं तस्य नैवेद्यं आनयतु।
4:24 बकस्य शिरसि हस्तं स्थापयित्वा तं हन्ति
यत्र ते परमेश् वरस् य समक्षे होमबलिम् हन्ति, तत् पापम्
अर्पणम् ।
4:25 पुरोहितः पापबलिस्य रक्तं स्वेन सह गृह्णीयात्
अङ्गुलीं कृत्वा होमवेद्याः शृङ्गेषु स्थापयित्वा
होमवेद्याः अधः तस्य रक्तं पातयिष्यति।
4:26 स च सर्वमेदः वेदीयां दहति यथा मेदः
शान्तिबलिदानं कृत्वा याजकः प्रायश्चित्तं करिष्यति
तस्य पापस्य विषये यथा क्षम्यते।
4:27 यदि च सामान्यजनानां कश्चित् अज्ञानेन पापं करोति, तदा सः
भगवतः कस्यापि आज्ञायाः विरुद्धं किञ्चित् करोति
ये कार्याणि न कर्तव्यानि, दोषी च भवेयुः;
4:28 यदि वा तस्य पापं यत् पापं कृतवान् तत् तस्य ज्ञानं प्राप्नोति तर्हि सः
आनयेत् तस्य नैवेद्यं बकबकं निर्दोषं स्त्रियाम्।
तस्य पापं यत् पापं कृतवान्।
4:29 सः पापबलिशिरसि हस्तं स्थापयित्वा हन्ति
होमबलिस्थाने पापबलिः।
4:30 ततः पुरोहितः तस्य रक्तं अङ्गुल्या गृहीत्वा स्थापयति
तत् होमवेद्याः शृङ्गेषु सर्व्वं पातयिष्यति
वेदीतलस्थं तस्य रक्तं।
४:३१ तस्य च मेदः सर्वान् हरेत् यथा मेदः अपहृतः
शान्तिबलिदानात् बहिः; पुरोहितः च तत् दहति
परमेश् वरस् य सुगन्धाय वेदीयाम् उपरि; पुरोहितः च करिष्यति
तस्य प्रायश्चित्तं कुरुत, तत् क्षम्यते।
4:32 यदि सः पापबलिदानार्थं मेषशालां आनयति तर्हि तां स्त्रियं आनयेत्
निर्दोषः ।
4:33 सः पापबलिशिरसि हस्तं स्थापयित्वा तं हन्ति
यत्र होमहलिं हन्ति तत्र पापबलिदानार्थम्।
४:३४ पुरोहितः पापबलिस्य रक्तं स्वेन सह गृह्णीयात्
अङ्गुलीं कृत्वा होमवेद्याः शृङ्गेषु स्थापयित्वा
तस्य सर्वं रक्तं वेदितलं पातयिष्यति।
४:३५ तस्य च मेदः सर्वान् हरेत् यथा मेषस्य मेदः
शान्तियज्ञस्य हृतः; पुरोहितः च
तानि वेद्यां दह्यग्निहत्यानुसारेण
प्रभुं प्रति, याजकः तस्य पापस्य प्रायश्चित्तं करिष्यति यत्
कृतं तत् क्षमिष्यते।