लेवीय ग्रन्थः
३:१ यदि च तस्य हविः शान्तिबलिः स्यात् यदि च तस्य हविः
यूथः; पुंस्त्वं वा स्त्री वा बहिर्निवेदयेत्
भगवतः समक्षं कलङ्कं कुरुत।
3:2 सः स्वस्य अर्पणस्य शिरसि हस्तं स्थापयित्वा तत् हन्ति
सभागृहस्य द्वारं, हारूनस्य पुत्राः च
याजकाः तत् रक्तं वेदीं परितः प्रोक्षयिष्यन्ति।
३:३ शान्तिबलिदानस्य च हविषा अर्पयेत्
अग्निना कृतं प्रभुं प्रति; अन्तः आच्छादयति मेदः सर्वं च
अन्तर्गतेषु या मेदः, २.
३:४ वृक्कद्वयं च तेषु यत् मेदः अस्ति, तत् च द्वारा
पार्श्वयोः, यकृत्-उपरि च कौलं, वृक्कैः सह, तत् सः गृह्णीयात्
दुरे।
3:5 हारूनस्य पुत्राः तत् वेद्यां होमबलिस्य उपरि दहिष्यन्ति।
यत् अग्नौ स्थितस्य काष्ठस्य उपरि अस्ति, तत् कृतं नैवेद्यं
अग्निः, भगवतः मधुरगन्धस्य।
3:6 यदि च परमेश्वराय शान्तिबलिदानार्थं तस्य बलिदानं भवति
मेषस्य; पुरुषं वा स्त्री वा निर्दोषं जुहुयात्।
3:7 यदि सः स्वस्य बलिदानार्थं मेषशावकं समर्पयति तर्हि तत् तस्य पुरतः अर्पयेत्
विधाता।
3:8 सः स्वस्य अर्पणस्य शिरसि हस्तं स्थापयित्वा तत् हन्ति
समागमस्तम्भस्य पुरतः, हारूनस्य पुत्राः च करिष्यन्ति
तस्य रक्तं वेदीयां परितः प्रोक्षयेत्।
३:९ शान्तिबलिदानस्य च हविषा अर्पयेत्
अग्निना कृतं प्रभुं प्रति; तस्य मेदः, समग्रं च पृष्ठं, तत्
किं सः मेरुदण्डेन कठिनतया उड्डीयेत; मेदः च यत् आच्छादयति
अन्तः, सर्वा च मेदः यत् अन्तः उपरि अस्ति,
3:10 वृक्कद्वयं च तेषु यत् मेदः अस्ति तत् यत् द्वारा
पार्श्वयोः, यकृत्-उपरि च कौलं, वृक्कैः सह, तत् सः गृह्णीयात्
दुरे।
3:11 पुरोहितः च तत् वेदीयां दहति, तत् अन्नं भवति
परमेश् वराय अग्निना कृतं बलिदानम्।
3:12 यदि तस्य बकः बकः भवति तर्हि सः तत् परमेश् वरस्य समक्षं अर्पयेत्।
3:13 तस्य शिरसि हस्तं स्थापयित्वा तस्य पुरतः हन्ति
समागमस्य निवासस्थानं, हारूनस्य पुत्राः च सिञ्चन्ति
तस्य रक्तं परितः वेदीयां।
3:14 ततः सः स्वस्य बलिदानं अग्निना कृतं बलिदानं समर्पयिष्यति
प्रभुं प्रति; मेदः या अन्तः आच्छादयति, सर्व मेदः यत्
अन्तर्गतानाम् उपरि अस्ति, २.
3:15 वृक्कद्वयं च तेषु यत् मेदः अस्ति तत् यत् द्वारा
पार्श्वयोः, यकृत्-उपरि च कौलं, वृक्कैः सह, तत् सः गृह्णीयात्
दुरे।
3:16 पुरोहितः च तान् वेदीयां दहति, तत् अन्नं भवति
मधुरगन्धाय अग्निना कृतं बलिदानं सर्वं मेदः परमेश् वरस् य एव।
3:17 युष्माकं सर्वेषां वंशजानां कृते नित्यं नियमः भविष्यति
निवासस्थानानि यत् यूयं मेदः न रक्तं न खादथ।