लेवीय ग्रन्थः
2:1 यदा कश्चित् परमेश् वराय भोजनबलिदानं कर्तुम् इच्छति तदा तस्य अर्पणम्
सूक्ष्मपिष्टस्य स्यात्; तस्मिन् तैलं पातयित्वा स्थापयति
तत्र धूपः : १.
2:2 सः तत् हारूनस्य पुत्राणां याजकानाम् समीपं आनयिष्यति, सः च गृह्णीयात्
ततः तस्य मुष्टिस्तस्य पिष्टस्य तैलस्य च सह
तस्य सर्वाणि धूपानि; पुरोहितः च स्मारकं दहति
तत् वेदीयाम् अग्निना कृतं मधुरस्वादस्य अर्पणं भवितुं
प्रभुं प्रति।
2:3 अन्नबलिदानस्य अवशिष्टं हारूनस्य तस्य पुत्राणां च भविष्यति
अग्निना कृते परमेश् वरस् य बलिदानेषु परमपवित्रम् अस्ति।
२:४ यदि च त्वं अण्डे पक्त्वा अन्नबलिदानं आनयसि तर्हि तत्
तैलमिश्रितानि सूक्ष्मपिष्टानि अखमीराणि वा अखमीराणि वा भवेयुः
तैलेन अभिषिक्ताः वेफराः।
2:5 यदि च तव हविः कड़ाहीयां पक्त्वा मांसबलिः स्यात् तर्हि तस्य
अखमीरीं सूक्ष्मं पिष्टं तैलमिश्रितम्।
२:६ त्वं तत् खण्डखण्डं विभज्य तस्मिन् तैलं पातयसि, तत् मांसम् अस्ति
अर्पणम् ।
२:७ यदि च तव हविः कड़ाहीयां पक्त्वा मांसाहुतिः स्यात् तर्हि तत् स्यात्
तैलयुक्तेन सूक्ष्मपिष्टेन निर्मितं भवेत्।
2:8 त्वं च एतैः निर्मितं अन्नबलिदानं समीपं आनयिष्यसि
परमेश् वरः, यदा तत् याजक समक्षं उपस्थाप्यते, तदा सः तत् आनयिष्यति
वेदीं प्रति।
2:9 पुरोहितः च मांसाहुतात् तस्य स्मारकं गृह्णीयात्, तथा च
वेदीयां दहति, अग्निना कृतं मधुरस्य बलिदानम् अस्ति
भगवतः आस्वादं कुरुत।
2:10 मांसार्पणस्य यत् अवशिष्टं तत् हारूनस्य तस्य च भविष्यति
sons': एतत् परमेश् वरस्य अर्पणानाम् अत्यन्तं पवित्रं वस्तु अस्ति
अग्निः।
2:11 येन अन्नबलिः यूयं परमेश् वराय आनयिष्यथ, तेन सह कोऽपि अन्नबलिः न करणीयः
खमीरम्, यतः यूयं खमीरं वा मधुं वा कस्मिंश्चित् अर्पणे न दहथ
अग्निना निर्मितः परमेश् वरः।
2:12 प्रथमफलस्य हविः तु तान् अर्पयिष्यथ
प्रभुः - किन्तु ते मधुरगन्धार्थं वेदिस्थाने न दह्यन्ते।
2:13 तव अन्नबलिदानं लवणेन मसृणो;
न च त्वं तव परमेश् वरस् य सन् तिस् य लवणं भविष् यन् ति
तव अन्नबलिदानात् अभावः, सर्वैः अर्पणैः सह त्वं करिष्यसि
लवणं समर्पयन्तु।
2:14 यदि त्वं स्वस्य प्रथमफलस्य अन्नबलिदानं परमेश्वराय अर्पयसि तर्हि त्वं
तव प्रथमफलस्य मांसार्पणार्थं हरितकर्णानि अर्पयिष्यसि
अग्निना शुष्कं पूर्णकर्णतः ताडितं कुक्कुटमपि।
2:15 तस्मिन् तैलं स्थापयित्वा धूपं स्थापयिष्यसि, तत् क
मांसार्पणम् ।
2:16 तस्य स्मारकं च पुरोहितः ताडितस्य धान्यस्य भागं दहति
तस्य तैलस्य भागं तस्य सर्वगन्धेन सह।
तत् परमेश् वराय अग्निना बलिदानम् अस्ति।