लेवीयग्रन्थस्य रूपरेखा

I. यज्ञसम्बद्धाः नियमाः १:१-७:३८
उ. होमबलिः १:१-१७
ख. अनाजस्य अर्पणम् २:१-१६
ग. शान्तिहोमः ३:१-१७
D. पापहोमः ४:१-५:१३
ई. अपराधार्पणम् ५:१४-१९
च.प्रायश्चित्तस्य आवश्यकतां युक्ताः शर्ताः ६:१-७
छ. होमबलि ६:८-१३
ज. अनाजस्य अर्पणम् ६:१४-२३
I. पापबलिः ६:२४-३०
J. अपराधबलिदानस्य नियमाः ७:१-१०
के.शान्तिबलिदानस्य नियमाः ७:११-२१
ल० मेदः रक्तं च निषिद्धम् ७:२२-२७
M. अतिरिक्तशान्तिप्रदानविनियमाः ७:२८-३८

II. याजकानाम् अभिषेकः ८:१-१०:२०
उ. अभिषेकस्य सज्जता ८:१-५
ख. समारोहः एव ८:६-१३
ग. अभिषेकदानम् ८:१४-३६
D. अर्पणस्य नियमाः ९:१-७
ई. हारूनस्य बलिदानानि ९:८-२४
च नादः अबिहू च १०:१-७
छ.मत्तपुरोहिताः निषिद्धाः १०:८-११
ज. अभिषिक्तभोजनस्य नियमाः १०:१२-२०

III. स्वच्छं अशुद्धं च भेदं ११:१-१५:३३
उ. स्वच्छाः अशुद्धाः च जातिः ११:१-४७
ख. प्रसवानन्तरं शुद्धिः १२:१-८
ग. कुष्ठरोगसम्बद्धाः नियमाः १३:१-१४:५७
D. शरीरं अनुसृत्य शुद्धिः
स्रावः १५:१-३३

IV. प्रायश्चित्तदिनम् १६:१-३४
उ. याजकसज्जता १६:१-४
ख. बकद्वयम् १६:५-१०
ग. पापहोमाः १६:११-२२
D. शुद्धिकरणसंस्कारः १६:२३-२८
ई. प्रायश्चित्तदिनस्य अधिनियमः १६:२९-३४

वि. संस्कारनियमाः १७:१-२५:५५
उ. यज्ञीय रक्तम् १७:१-१६
ख. विविधाः नियमाः दण्डाः च १८:१-२०:२७
ग. याजकपवित्रतायाः नियमाः २१:१-२२:३३
D. ऋतूनां अभिषेकः २३:१-४४
ई. पवित्रवस्तूनि: निन्दायाः पापम् २४:१-२३
च.विश्रामदिवसीयं जयन्तीवर्षं च २५:१-५५

VI. आशीर्वादानां दण्डानां च समापनम् २६:१-४६
उ. आशीर्वादः २६:१-१३
ख. शापाः २६:१४-३९
ग. पश्चात्तापस्य फलम् २६:४०-४६

VII. व्रतसम्बद्धाः नियमाः तथा...
अर्पणम् २७:१-३४
उ. जनाः २७:१-८
ख. पशवः २७:९-१३
ग. सम्पत्तिः २७:१४-२९
D. दशमांशस्य मोचनं २७:३०-३४