विलापाः
5:1 हे भगवन् अस्माकं उपरि यत् आगतं तत् स्मर्यताम्, अस्माकं विषये विचार्य पश्यतु
निन्दनम् ।
५:२ अस्माकं उत्तराधिकारः परदेशीयानां कृते, अस्माकं गृहाणि परदेशीयानां कृते परिणताः।
५:३ वयं अनाथाः पितृहीनाः च, अस्माकं मातरः विधवा इव।
5:4 वयं धनार्थं स्वजलं पिबामः; अस्माकं काष्ठानि अस्माकं कृते विक्रीयन्ते।
5:5 अस्माकं कण्ठाः उत्पीडिताः सन्ति, वयं परिश्रमं कुर्मः, विश्रामं न प्राप्नुमः।
५:६ वयं मिस्रीयानां अश्शूराणां च हस्तं दत्तवन्तः यत् ते भवितुं शक्नुवन्ति
रोटिकया तृप्तः ।
5:7 अस्माकं पितरः पापं कृतवन्तः, न च कुर्वन्ति; तेषां च वयं वहन्तः
अधर्माः ।
5:8 दासाः अस्मान् शासनं कृतवन्तः, अस्मान् मुक्तं कर्तुं कोऽपि नास्ति
तेषां हस्तः।
५:९ वयं खड्गस्य कारणात् प्राणानां संकटेन सह अस्माकं रोटिकां गट् कुर्मः
प्रान्तरम् ।
५:१० घोरं दुर्भिक्षात् अस्माकं त्वचा अण्डकोषवत् कृष्णा आसीत् ।
5:11 ते सियोननगरे स्त्रियः, यहूदानगरस्य नगरेषु च दासीः अपहृतवन्तः।
५:१२ राजपुत्राः हस्तेन लम्बन्ते, वृद्धानां मुखं न आसीत्
सम्मानित।
५:१३ ते युवकान् पिष्टुं नीतवन्तः, बालकाः च काष्ठाधः पतिताः।
५:१४ वृद्धाः द्वारतः निवृत्ताः, युवकाः स्वसङ्गीतात्।
५:१५ अस्माकं हृदयस्य आनन्दः निवृत्तः अस्ति; अस्माकं नृत्यं शोकं परिणमति।
5:16 अस्माकं शिरसा मुकुटं पतितम्, धिक् अस्माकं पापं कृतम्!
5:17 अस्माकं हृदयं हि एतत् क्षीणम् अस्ति; एतानि हि अस्माकं नेत्राणि मन्दानि सन्ति।
५:१८ निर्जनस्य सियोनपर्वतस्य कारणात् शृगालाः गच्छन्ति
इदम्u200c।
5:19 त्वं भगवन् नित्यं तिष्ठसि; तव सिंहासनं पुस्तिकातः यावत्
पीढ़ी।
5:20 किमर्थं त्वं अस्मान् सदा विस्मरसि, एतावत्कालं यावत् अस्मान् परित्यजसि?
5:21 हे भगवन् त्वं अस्मान् त्वां प्रति प्रेषय, वयं च परिवर्तयिष्यामः; अस्माकं दिवसान् नवीनीकरोतु
यथा पुरा ।
५:२२ किन्तु त्वं अस्मान् सर्वथा तिरस्कृतवान्; त्वं अस्माकं विरुद्धं बहु क्रुद्धः असि।