विलापाः
४:१ कथं सुवर्णं मन्दं भवति! कथं सूक्ष्मतमं सुवर्णं परिवर्तते! the
प्रत्येकं वीथिशिखरेषु अभयारण्यस्य शिलाः प्रक्षिप्ताः सन्ति।
४:२ सियोनस्य बहुमूल्याः पुत्राः, उत्तमसुवर्णतुल्याः, ते कथं सन्ति
मृत्तिकाकुम्भवत् मानिता, कुम्भकारस्य हस्तकर्म!
४:३ समुद्रराक्षसाः अपि स्तनं बहिः आकर्षयन्ति, ते स्वशिशुभ्यः चूषयन्ति
one: मम प्रजानां कन्या क्रूरा भवति, शुतुरमुर्ग इव अन्तः
प्रान्तरम् ।
४:४ स्तनयमानस्य बालस्य जिह्वा मुखस्य छतौ लसति यतः
तृष्णा: बालकाः रोटिकां याचन्ते, न कश्चित् तान् भङ्क्ते।
४:५ ये सुकुमारभोजनं कुर्वन्ति स्म ते वीथिषु निर्जनाः भवन्ति, ते ये
रक्ताभयगोबरेषु पालिताः आसन्।
४:६ मम प्रजानां कन्यायाः अधर्मस्य हि दण्डः अस्ति
सदोमस्य पापस्य दण्डात् अधिकं, यत् यथा पातितम् आसीत्
क्षणमात्रेण तस्याः उपरि न हस्ताः स्थिताः।
4:7 तस्याः नासरीजनाः हिमात् शुद्धतराः, ते क्षीरात् श्वेततराः, ते
माणिक्याः अपेक्षया अधिकं रक्तवर्णाः आसन्, तेषां पालिशः नीलमणिः आसीत्।
४:८ तेषां मुखं अङ्गारात् कृष्णतरम् अस्ति; ते वीथिषु न ज्ञायन्ते।
तेषां त्वचा तेषां अस्थिभिः सह लसति; शुष्कं भवति, यथा क
दण्डः।
४:९ खड्गेन हता ये हता तेभ्यः श्रेष्ठाः
with hunger: for these pine away, प्रहृताः अभावात्
क्षेत्रस्य फलानि ।
४:१० करुणस्त्रीणां हस्ताः स्वसन्ततिं सिक्तवन्तः, ते आसन्
तेषां मांसं मम प्रजानां कन्यायाः विनाशे।
4:11 परमेश् वरः स्वस्य क्रोधं सम्पन्नवान्; सः स्वस्य उग्रं पातितवान्
क्रोधः सियोने अग्निं प्रज्वलितवान्, तया च भक्षितवान्
तस्य आधाराः ।
४:१२ पृथिव्याः राजानः सर्वे च जगतः निवासिनः न इच्छन्ति स्म
प्रतिद्वन्द्वी शत्रुः च प्रविष्टव्याः इति विश्वासं कृतवन्तः
यरुशलेमस्य द्वाराणि।
4:13 तस्याः भविष्यद्वादिनां पापाः, तस्याः याजकानाम् अधर्माः च तत्
तस्याः मध्ये न्याय्याः रक्तं पातितवन्तः,
4:14 ते वीथिषु अन्धाः इव भ्रमिताः, दूषिताः
स्वयं रक्तेन सह, येन मनुष्याः स्ववस्त्राणि स्पृशितुं न शक्नुवन्ति स्म।
4:15 ते तान् आह्वयन्ति स्म, यूयं गच्छन्तु। अशुद्धम् अस्ति; प्रस्थान, प्रस्थान, स्पर्श
न, यदा ते पलायिताः भ्रमन्ति स्म, तदा ते अन्यजातीयेषु अवदन्, “ते
न पुनः तत्र निवसति।
4:16 परमेश् वरस् य क्रोधः तान् विभजितवान्; सः तान् न पुनः अवलोकयिष्यति।
ते न पुरोहितानाम् व्यक्तिं आदरयन्ति स्म, ते न अनुग्रहं कुर्वन्ति स्म
वृद्धाः।
4:17 अस्माकं तु व्यर्थसाहाय्यार्थं अस्माकं नेत्राणि अद्यापि विफलाः अभवन्, अस्माकं प्रेक्षणे वयं
अस्मान् तारयितुं न शक्तवान् राष्ट्रं पश्यन्ति स्म।
४:१८ अस्माकं पदानि मृगयन्ति यत् वयं वीथिषु गन्तुं न शक्नुमः, अस्माकं अन्तः समीपे अस्ति,
अस्माकं दिवसाः पूर्णाः भवन्ति; अस्माकं हि अन्त्यः आगतः।
४:१९ अस्माकं उत्पीडकाः स्वर्गस्य गरुडेभ्यः द्रुततराः सन्ति, ते अनुसृत्य
अस्मान् पर्वतानाम् उपरि, ते अस्मान् प्रान्तरे प्रतीक्षन्ते स्म।
4:20 अस्माकं नासिकाच्छिद्राणां निःश्वासः, भगवतः अभिषिक्तः, तेषां मध्ये गृहीतः
गर्ताः, येषां विषये वयं अवदमः, तस्य छायायां वयं विधर्मीणां मध्ये निवसामः।
4:21 हर्षं कुरु, हे एदोमपुत्री, या देशे निवसति
उज; चषकः अपि त्वां प्रति गमिष्यति, त्वं मत्तः भविष्यसि।
नग्नं च करिष्यसि।
4:22 हे सियोनपुत्री, तव अधर्मस्य दण्डः सिद्धः। सः
न त्वां बन्धने न नेष्यति, सः तव दर्शनं करिष्यति
अधर्मं हे एदोमपुत्री; स तव पापानि आविष्करिष्यति।