विलापाः
3:1 अहं सः मनुष्यः यः स्वस्य क्रोधदण्डेन दुःखं दृष्टवान्।
3:2 सः मां नीत्वा अन्धकारे नीतवान्, किन्तु प्रकाशे न।
3:3 अवश्यं सः मम विरुद्धं व्यावृत्तः अस्ति; सः मम विरुद्धं हस्तं परिवर्तयति सर्वान्
दिनं।
3:4 मम मांसं चर्म च सः वृद्धं कृतवान्; सः मम अस्थिभङ्गं कृतवान्।
3:5 सः मम विरुद्धं निर्मितवान्, पित्तप्रसवेन च मां परितः कृतवान्।
3:6 सः मां पुरातनमृतानां इव अन्धकारमयस्थानेषु स्थापितवान्।
3:7 सः मां परिवेष्टितवान् यत् अहं बहिः गन्तुं न शक्नोमि, सः मम शृङ्खलाम् अकरोत्
भारयुक्तम्u200c।
३:८ यदा अहं रोदिमि, उद्घोषयामि च तदा सः मम प्रार्थनां निरुद्धं करोति।
3:9 सः मम मार्गाः उत्कीर्णशिलाभिः आवृतवान्, मम मार्गाः कुटिलाः अकरोत्।
3:10 सः मम कृते प्रच्छन्नः ऋक्षः इव आसीत्, गुप्तस्थानेषु सिंहः इव च आसीत्।
3:11 सः मम मार्गं विमुखीकृत्य मां खण्डितवान्, सः मां निर्मितवान्
निर्जन ।
3:12 सः धनुषं नत्वा मां बाणस्य चिह्नरूपेण स्थापयति।
3:13 सः मम लज्जासु स्वकुम्भस्य बाणान् प्रविष्टवान्।
३:१४ अहं सर्वेषां जनानां उपहासः आसम्; तेषां गीतं च सर्वं दिवसं।
3:15 सः मां कटुतायाः पूरितवान्, सः मां मत्तं कृतवान्
कृमिः ।
3:16 सः मम दन्तौ अपि ग्रेवलशिलाभिः भग्नवान्, सः मां आच्छादितवान्
भस्म ।
3:17 त्वं च मम आत्मानं शान्तितः दूरं कृतवान् अहं समृद्धिं विस्मृतवान्।
3:18 अहं अवदम्, मम बलं मम आशा च भगवतः नष्टा अभवत्।
3:19 मम दुःखं मम दुःखं च कृमिं पित्तं च स्मरन्।
3:20 मम आत्मा तान् स्मरति, मयि विनयः च अस्ति।
3:21 एतत् मम मनसि स्मरामि अतः मम आशा अस्ति।
3:22 भगवतः दयायाः कारणात् वयं न क्षीणाः भवेम, यतः तस्य
करुणां असफलाः न भवन्ति।
3:23 ते प्रतिदिनं प्रातः नवीनाः सन्ति, महती भवतः विश्वासः।
3:24 परमेश्वरः मम भागः इति मम आत्मा वदति। अतः अहं तस्मिन् आशां करिष्यामि।
3:25 परमेश्वरः तस्य प्रतीक्षमाणानां कृते, अन्वेषकात्मनः कृते च भद्रः अस्ति
तस्य।
३ - २६ साधु यत् पुरुषः आशां कृत्वा शान्ततया प्रतीक्षेत्
भगवतः मोक्षः।
३ - २७ - यौवनकाले युगं वहति पुरुषस्य हिताय ।
3:28 सः एकान्ते उपविश्य मौनं करोति यतः सः तत् स्वस्य उपरि वहति।
3:29 सः स्वमुखं रजसि स्थापयति; यदि एवम् अस्ति तर्हि आशा स्यात्।
3:30 यः तं प्रहरति तस्मै स्वगण्डं ददाति, सः पूर्णः अस्ति
निन्दनम् ।
3:31 यतः परमेश् वरः सदा न क्षिपति।
3:32 किन्तु सः दुःखं जनयति चेदपि तस्य यथानुसारं दया भविष्यति
तस्य दयानां बहुलता।
३:३३ यतः सः मनुष्यसन्ततिं स्वेच्छया न पीडयति, न च दुःखयति।
३:३४ पृथिव्याः सर्वान् बन्दिनः तस्य चरणाधः मर्दयितुं ।
3:35 परमस्य मुखस्य पुरतः मनुष्यस्य दक्षिणभागं विमुखीकर्तुं।
3:36 मनुष्यस्य कार्ये विध्वंसं कर्तुं परमेश् वरः न अनुमोदयति।
3:37 कः यः वदति, यदा भगवता आज्ञापयति तदा भवति
नहि?
3:38 परमात्मनः मुखात् दुष्टं शुभं च न निर्गच्छति?
3:39 किमर्थं जीवः पुरुषः स्वस्य दण्डार्थं शिक्षते
पापाः?
3:40 वयं मार्गं अन्वेषयामः, परीक्षयामः, पुनः भगवतः समीपं गच्छामः।
3:41 वयं स्वहस्तेन स्वहृदयं स्वर्गे ईश्वरं प्रति उत्थापयामः।
3:42 वयं अतिक्रान्ताः विद्रोहं च कृतवन्तः त्वया न क्षमितः।
3:43 त्वं क्रोधेन आवृत्य अस्मान् पीडयसि, त्वं हतसि
न दयां कृतवान्।
3:44 त्वं मेघेन आवृतः असि यत् अस्माकं प्रार्थना न व्यतीतवती
समया।
3:45 त्वया अस्मान् मध्ये अस्खलितकचरा इव कृताः
जनाः।
3:46 अस्माकं सर्वे शत्रवः अस्माकं विरुद्धं मुखं उद्घाटितवन्तः।
3:47 भयं च जालम् च अस्माकं उपरि आगतं विनाशः विनाशः च।
3:48 मम नेत्रं जलनदीभिः अधः प्रवहति विनाशाय
मम प्रजानां कन्या।
3:49 मम नेत्रं स्रवति, न च निवर्तते, अविरामं विना।
3:50 यावत् परमेश् वरः अधः न पश्यति, स् वर्गात् च पश्यति।
3:51 मम चक्षुः मम हृदयं प्रभावितं करोति यतः मम नगरस्य सर्वासु कन्याः।
3:52 मम शत्रवः मां वेदनाम् अनुधावन् खग इव अकारणम् ।
3:53 ते मम प्राणान् कालकोष्ठे छित्त्वा मयि शिलापातं कृतवन्तः।
३:५४ मम शिरसि जलं प्रवहति स्म; तदा अहं अवदम्, अहं छिन्नः अस्मि।
3:55 अहं तव नाम आहूतवान् भगवन्, निम्नकोष्ठात् बहिः।
3:56 त्वया मम स्वरः श्रुतः, मम श्वसने मम क्रन्दने च कर्णं मा निगूहयतु।
3:57 यस्मिन् दिने अहं त्वां आहूतवान् तस्मिन् दिने त्वं समीपं गतः, त्वं भयम् इति उक्तवान्
नहि।
3:58 हे भगवन् त्वं मम प्राणानां कारणानि याचितवान्; त्वया मम मोचितम्
जीवनम्u200c।
3:59 हे भगवन् त्वं मम अपराधं दृष्टवान्, त्वं मम कार्ये न्यायं कुरु।
3:60 त्वया तेषां सर्वेषां प्रतिशोधः सर्वा कल्पनाः च प्रति दृष्टाः
अहम्u200c।
3:61 त्वया तेषां निन्दनं भगवन् तेषां सर्वाणि कल्पनानि च श्रुतानि
मम विरुद्धं;
3:62 मम विरुद्धं ये उत्थिताः तेषां अधरं, मम विरुद्धं तेषां युक्तिः च
सर्वं दिवसम् ।
3:63 पश्यन्तु तेषां उपविष्टं, उत्थानं च। अहं तेषां musick अस्मि।
3:64 तेषां कार्यानुसारं प्रतिफलं प्रयच्छ हे भगवन्
हस्तौ ।
३:६५ तेभ्यः हृदयस्य दुःखं ददातु, तेभ्यः तव शापः।
3:66 भगवतः स्वर्गाधः तान् क्रोधेन पीडयन्तु, नाशयन्तु च।