विलापाः
2:1 कथं परमेश् वरः सियोनपुत्रीं मेघेन आवृतवान्
क्रोधं स्वर्गात् पृथिव्यां इस्राएलस्य सौन्दर्यं निक्षिप्य।
न च तस्य क्रोधदिने तस्य पादपाठं स्मरति स्म!
2:2 याकूबस्य सर्वाणि निवासस्थानानि परमेश् वरः ग्रसितवान्, न च
pitied: सः स्वस्य क्रोधेन दुर्गं पातितवान्
यहूदाया: पुत्री; स तान् भूमौ अवतारितवान्
राज्यं तस्य राजपुत्रान् च दूषितवान्।
2:3 सः स्वस्य उग्रक्रोधेन इस्राएलस्य सर्वं शृङ्गं छिनत्ति, तस्य अस्ति
शत्रुपुरतः दक्षिणहस्तं प्रतिकृष्य सः विरुद्धं दग्धः
याकूबः ज्वालाग्निः इव परितः भक्षयति।
2:4 सः शत्रुवत् धनुषं नतवान् दक्षिणहस्तेन यथा
प्रतिद्वन्द्वी, निवासस्थाने चक्षुषः प्रियं सर्वं हत्वा
सियोनस्य कन्यायाः, सः स्वस्य क्रोधं अग्निवत् प्रक्षिप्तवान्।
2:5 परमेश् वरः शत्रु इव आसीत्, सः इस्राएलं ग्रसितवान्, सः ग्रसितवान्
तस्याः सर्वाणि प्रासादानि उपरि, सः स्वस्य दुर्गाणि नाशितवान्, कृतवान् च
यहूदाया: शोकं शोकं च वर्धिता।
2:6 सः च स्वस्य निवासस्थानं प्रचण्डतया अपहृतवान्, यथा क
उद्यानम्, सः स्वसभास्थानानि नाशितवान्, परमेश् वरः
सियोने गम्भीरान् उत्सवान् विश्रामदिनान् च विस्मृतवान्, अस्ति च
तिरस्कृतः क्रोधक्रोधेन राजा पुरोहितः |
2:7 परमेश् वरः स्वस्य वेदीं त्यक्तवान्, सः स्वस्य पवित्रस्थानं घृणां कृतवान्, सः
तस्याः प्रासादप्राचीराणि शत्रुहस्ते त्यक्तवती; ते
परमेश् वरस् य गृहे शोभनं कृतवन् तः
सग्धि।
2:8 परमेश् वरः सियोन-कन्यायाः भित्तिं नाशयितुम् इच्छति, सः
रेखां प्रसारितवान्, तस्मात् हस्तं न निवृत्तवान्
नाशयन्, अतः सः प्राचीरं भित्तिं च शोचयितुम् अकरोत्; ते
एकत्र विलम्बितम्।
२:९ तस्याः द्वाराणि भूमौ निमग्नाः सन्ति; सः तां नाशयित्वा भग्नवान्
bars: तस्याः राजा तस्याः राजकुमाराः च अन्यजातीयेषु सन्ति, व्यवस्था न
अधिकः; तस्याः भविष्यद्वादिना अपि परमेश् वरात् दर्शनं न प्राप्नुवन्ति।
2:10 सियोनकन्यायाः वृद्धाः भूमौ उपविश्य पालयन्ति
मौनम्: तेषां शिरसि रजः क्षिप्ताः; तेषां मेखला कृता अस्ति
स्वयं बोरावस्त्रेण, यरुशलेमस्य कुमारिकाः स्वस्य
शिरः भूमौ प्रति ।
2:11 मम नेत्राणि अश्रुभिः विफलाः भवन्ति, मम आन्तराणि व्याकुलानि, मम यकृत् पातितम्
पृथिव्यां मम प्रजानां कन्यायाः विनाशाय;
यतः नगरस्य वीथिषु बालकाः दुग्धशालिनः च मूर्च्छिताः भवन्ति।
2:12 मातरं वदन्ति, कुक्कुटं मद्यं च कुत्र अस्ति? यदा ते यथा मूर्च्छिताः अभवन्
नगरस्य वीथिषु क्षतिग्रस्ताः यदा तेषां आत्मा प्रक्षिप्तः आसीत्
मातृवक्षःस्थले ।
2:13 अहं भवतः कृते किं साक्ष्यं गृह्णामि? किं वस्तु उपमायिष्यामि
त्वां यरुशलेमस्य कन्या? किं त्वया समं करिष्यामि, येन अहं भवामि
हे सियोनपुत्री कुमारी त्वां सान्त्वयतु? तव भङ्गः हि महत् इव
समुद्रः- त्वां कः चिकित्सां कर्तुं शक्नोति ?
2:14 तव भविष्यद्वादिभिः भवतः कृते व्यर्थं मूर्खं च दृष्टम्
न तव अधर्मं आविष्कृतवान्, तव बन्धनं निवर्तयितुं; किन्तु दृष्टवन्तः
ते हि मिथ्याभाराः निर्वासनकारणानि च।
2:15 ये सर्वे गच्छन्ति ते त्वां हस्तं ताडयन्ति; ते श्वसन्ति, शिरः क्षोभयन्ति च
यरुशलेमस्य कन्यायाः समीपे उक्तवान्, “किम् एतत् नगरं यत् मनुष्याः The इति वदन्ति
सौन्दर्यस्य सिद्धिः, सर्वस्य पृथिव्याः आनन्दः?
2:16 तव सर्वे शत्रवः भवतः विरुद्धं मुखं उद्घाटितवन्तः, ते श्वसन्ति च
दन्तं क्षिपन्ति, वदन्ति, वयं तां ग्रसितवन्तः, अवश्यमेव एतत्
यः दिवसः वयं अन्विषन्तः आसन्; वयं लब्धाः, दृष्टवन्तः।
2:17 परमेश्वरः यत् कल्पितवान् तत् कृतवान्; सः स्ववचनं पूर्णं कृतवान्
यत् सः पुराकालेषु आज्ञापितवान् आसीत्, सः अधः पातितवान्, कृतवान् च
न दयालुः, सः च तव शत्रुं त्वयि आनन्दं कृतवान्, सः
प्रतिद्वन्द्वीनां शृङ्गं स्थापयतु।
2:18 तेषां हृदयं भगवन्तं आह्वयति स्म, हे सियोनस्य कन्यायाः भित्तिः, अस्तु
अश्रुधारा दिवारात्रौ नदी इव प्रवहन्ति, आत्मनः विश्रामं मा कुरु; मा भूत्
तव नेत्रस्य सेबं निवर्तते।
2:19 उत्तिष्ठ, रात्रौ क्रन्दतु, आदौ प्रहरणानि प्रवहन्ति
तव हृदयं परमेश् वरस् य सम्मुखे जलवत् भव, तव हस्तौ उत्थापय
तव बालकानां प्राणानां कृते तस्य प्रति, ये क्षुधायाः मूर्च्छिताः सन्ति
प्रत्येकस्य वीथिस्य शिखरम्।
2:20 पश्य हे भगवन्, कस्मै त्वया एतत् कृतम् इति विचारय। किं स्यात्
स्त्रियः स्वफलं खादन्ति, दीर्घकालं यावत् बालकाः च? भविष्यति पुरोहितः च
भविष्यद्वादिः भगवतः पवित्रस्थाने हतः भवेत्?
2:21 युवानः वृद्धाः च वीथिषु भूमौ शयनं कुर्वन्ति मम कुमारिकाः च
मम युवकाः खड्गेन पतिताः; त्वया तान् दिने हताः
तव क्रोधः; त्वं हतः, न च दयां।
2:22 त्वया मम आतङ्कान् परितः यथा गम्भीरदिने आहूताः, येन in
परमेश् वरस् य क्रोधदिवसः कश् चित् न पलायितः न अवशिष्टः, ये मम सन्ति
व्याप्तः पालितः च मम शत्रुः भक्षितवान्।