विलापाः
१:१ जनैः पूर्णं नगरं कथं एकान्तं उपविशति! कथं सा
विधवा इव भव ! या राष्ट्रेषु महती आसीत्, राजकुमारी च
प्रान्तेषु कथं सा उपनदी भवति!
1:2 सा रात्रौ रुदति, तस्याः अश्रु गण्डयोः अस्ति
तस्याः सर्वे प्रेमिणः तस्याः सान्त्वनाय कोऽपि नास्ति, तस्याः सर्वे मित्राणि व्यवहारं कृतवन्तः
तया सह विश्वासघातेन, ते तस्याः शत्रवः भवन्ति।
1:3 यहूदा क्लेशात् महता च बन्धने गतः
दासत्वं सा अन्यजातीयेषु निवसति, सा विश्रामं न लभते
उत्पीडकाः तां जलसन्धिमध्ये आक्रान्तवन्तः।
1:4 सियोनस्य मार्गाः शोचन्ति, यतः कोऽपि गम्भीरभोजनेषु न आगच्छति
तस्याः द्वाराणि निर्जनानि सन्ति, तस्याः याजकाः निःश्वसन्ति, तस्याः कुमारिकाः पीडिताः सन्ति,...
सा कटुतायां वर्तते।
१:५ तस्याः प्रतिद्वन्द्विनः प्रमुखाः, तस्याः शत्रवः समृद्धाः भवन्ति; यतः परमेश् वरः अस्ति
तस्याः अपराधानां बहुलतायाः कारणात् तां पीडयति स्म, तस्याः सन्तानाः सन्ति
शत्रुस्य पुरतः बन्धनं गतः।
1:6 सियोनस्य कन्यायाः सर्वा सौन्दर्यं तस्याः राजपुत्राः
भवन्ति हराः इव भवन्ति ये चारागणं न प्राप्नुवन्ति, ते च बहिः गताः
अनुयायिनः पुरतः बलम्।
1:7 यरुशलेमः स्वस्य दुःखस्य दुःखस्य च दिनेषु स्मरति स्म
तस्याः सर्वाणि प्रियवस्तूनि यत् तस्याः पुराकालेषु आसन्, यदा तस्याः जनाः
शत्रुहस्ते पतिता, तस्याः कोऽपि साहाय्यं न कृतवान्: प्रतिद्वन्द्विनः
तां दृष्ट्वा विश्रामदिनेषु उपहासं कृतवान्।
1:8 यरुशलेमः दुःखदं पापं कृतवान्; अतः सा निष्कासिता: तत् सर्वं
सम्मानितवन्तः तां अवहेलयन्ति यतः ते तस्याः नग्नतां दृष्टवन्तः
निःश्वसति, पश्चात् गच्छति च।
१:९ तस्याः मलिनता तस्याः स्कन्धेषु अस्ति; सा स्वस्य अन्तिमं अन्तं न स्मरति;
अतः सा आश्चर्यवत् अवतरति स्म, तस्याः सान्त्वना नासीत्। हे भगवन्, २.
मम क्लेशं पश्यन्तु, यतः शत्रुः स्वं वर्धितवान्।
1:10 तस्याः सर्वेषु प्रियवस्तूनि प्रतिद्वन्द्वी हस्तं प्रसारितवान् यतः
सा दृष्टवती यत् अन्यजातीयाः तस्याः पवित्रस्थानं प्रविष्टाः, यं त्वं
तव सङ्घं न प्रविशन्तु इति आज्ञापितवान्।
1:11 तस्याः सर्वे जनाः निःश्वसन्ति, रोटिकां अन्विषन्ति; तेषां प्रियं दत्तम्
आत्मानः उपशमनार्थं मांसार्थं वस्तूनि पश्यन्तु, हे भगवन्, विचार्य च; अहमेव हि
नीचः भवति।
1:12 यूयं सर्वे गच्छन्तः किं युष्माकं किमपि न? पश्यन्तु, सन्ति वा इति
मम दुःखसदृशं किमपि दुःखं यत् मम कृते क्रियते, येन सह...
परमेश् वरः स्वस्य उग्रक्रोधदिने मां पीडितवान्।
1:13 ऊर्ध्वतः सः मम अस्थिषु अग्निम् प्रेषितवान्, सः च विजयं प्राप्नोति
तान्: मम पादयोः कृते जालं प्रसारितवान्, मां प्रतिवर्तितवान्, सः
मां सर्वं दिवसं निर्जनं मूर्च्छितं च कृतवान्।
1:14 मम अपराधानां युगं तस्य हस्तेन बद्धः, ते मालाकृताः।
मम कण्ठे आगच्छन्तु, सः मम बलं पतितुं कृतवान्, परमेश् वरः
तेषां हस्ते मां समर्पितवान्, यस्मात् अहं उत्तिष्ठितुं न शक्नोमि।
1:15 मम मध्ये सर्वान् पराक्रमीन् परमेश् वरः पदाभ्यां पदाति।
सः मम युवकान् मर्दयितुं मम विरुद्धं सभां आहूतवान्
यहूदाया कन्यां कन्याम् मद्यकुण्डे इव पदाति।
1:16 एतेषां कृते अहं रोदिमि; मम नेत्रं, मम नेत्रं जलेन प्रवहति।
यतः मम आत्मानं उपशमयितुः सान्त्वना मम दूरम् अस्ति: मम
बालकाः निर्जनाः सन्ति, यतः शत्रुः प्रबलः अभवत्।
1:17 सियोनः हस्तान् प्रसारयति, तस्याः सान्त्वनाय कोऽपि नास्ति
याकूबविषये परमेश् वरः आज्ञां दत्तवान् यत् तस्य विपक्षिणः भवेयुः
तस्य परितः यरुशलेमम् तेषु मासिकधर्मस्य स्त्रियाः इव अस्ति।
1:18 परमेश् वरः धार्मिकः अस्ति; यतः अहं तस्य आज्ञां प्रति विद्रोहं कृतवान्।
शृणुत, प्रार्थयामि, सर्वे जनाः, मम दुःखं च पश्यन्तु, मम कुमारिकाः मम च
युवकाः बद्धाः भवन्ति।
1:19 अहं मम प्रेमिणः आहूतवान्, परन्तु ते मां वञ्चितवन्तः, मम याजकाः मम प्राचीनाः च
त्यक्त्वा नगरे भूतं, ते उपशमार्थं मांसं अन्विष्यन्ते स्म
तेषां प्राणाः।
1:20 पश्य हे भगवन्; अहं हि दुःखितः अस्मि, मम आन्तराणि व्याकुलानि सन्ति; मम हृदयम्
मम अन्तः परिवर्तितः अस्ति; यतः अहं दुःखदं विद्रोहं कृतवान्, बहिः खड्गः
शोचति, गृहे मृत्युः इव अस्ति।
1:21 ते श्रुतवन्तः यत् अहं निःश्वसति, कोऽपि मां सान्त्वयितुं नास्ति, सर्वं मम
शत्रवः मम क्लेशं श्रुतवन्तः; त्वया तत् कृतं इति ते प्रसन्नाः सन्ति।
त्वं यत् दिवसं आहूतवान् तत् आनयिष्यसि, ते च सदृशाः भविष्यन्ति
मम कृते।
1:22 तेषां सर्वा दुष्टता भवतः पुरतः आगच्छतु; तथा तान् कुरु यथा त्वं
मम सर्वेषां अपराधानां कृते मम कृते कृतवान्, यतः मम निःश्वासाः बहु सन्ति, तथा च
मम हृदयं मूर्च्छितम् अस्ति।