विलापस्य रूपरेखा

I. प्रथमं विलापः १:१-२२
उ. पापस्य कृते यरुशलेमस्य दुःखम् १:१-११
ख. सहानुभूति-आक्रोशः १:१२-२२

II. द्वितीयः विलापः २:१-२२
उ. पापस्य परमेश्वरस्य न्यायः २:१-१७
ख. दयायाः आह्वानम् २:१८-२२

III. तृतीयः विलापः ३:१-६६
उ. दुःखस्य पूर्वाभ्यासः ३:१-२०
ख. स्नेहस्य स्मरणम् ३:२१-३९
ग. आराधनायाः पुनः प्रतिबद्धता ३:४०-५४
D. न्यायार्थं आक्रोशः ३:५५-६६

IV. चतुर्थः विलापः ४:१-२२
उ. इजरायलस्य पूर्ववैभवं वर्तमानं च
वेदना ४:१-१२
ख. इस्राएलस्य पूर्वपापं वर्तमानं च
दण्डः ४:१३-२०
ग. प्रतिशोधार्थं आह्वानम् ४:२१-२२

वि पञ्चमः विलापः ५:१-२२
उ. करुणायाचना ५:१-१५
ख. स्वीकारस्य प्रार्थना ५:१६-१८
ग. पुनर्स्थापनार्थं आह्वानम् ५:१९-२२