यहूदा
1:1 येशुमसीहस्य दासः याकूबस्य भ्राता च यहूदा तेभ्यः ये
पित्रा परमेश्वरेण पवित्राः, येशुमसीहे च रक्षिताः, च
आहूत:
१:२ युष्माकं प्रति दया, शान्तिः, प्रेम च बहुधा भवतु।
1:3 प्रिये, यदा अहं भवद्भ्यः सामान्यस्य विषये लिखितुं सर्वं प्रयत्नम् अकरोम्
मोक्ष, मम आवश्यकता आसीत् यत् अहं भवद्भ्यः लिखित्वा युष्मान् तत् उपदेशं ददामि
एकदा यस्य विश्वासस्य समक्षं प्रदत्तः आसीत्, तस्य कृते यूयं प्रयत्नपूर्वकं विवादं कुर्वन्तु
सन्ताः ।
1:4 यतो हि केचन जनाः अप्रमत्ताः प्रविशन्ति ये पूर्वं पुरा आसन्
अस्य निन्दायाः नियुक्ताः, अभक्ताः जनाः, अस्माकं परमेश्वरस्य अनुग्रहं परिवर्तयन्तः
कामुकतायां, एकमात्रं प्रभुं परमेश्वरं, अस्माकं प्रभुं येशुं च अङ्गीकुर्वन्
ख्रीष्टः।
1:5 अतः अहं युष्मान् स्मरिष्यामि, यद्यपि यूयं एकदा एतत् ज्ञातवन्तः, कथं
यत् परमेश् वरः मिस्रदेशात् जनान् उद्धारयन्।
पश्चात् अविश्वासिनः तान् नाशितवान्।
1:6 ये स्वर्गदूताः प्रथमं सम्पत्तिं न रक्षन्ति स्म, किन्तु स्वकीयं त्यक्तवन्तः
निवासस्थानं, सः अन्धकारस्य अधः शाश्वतशृङ्खलासु आरक्षितवान्
महादिनस्य न्यायः।
1:7 सदोम-गमोरा-नगराणि च तथैव।
व्यभिचारे समर्प्य परदेशीयमांसम् अनुसृत्य।
नित्याग्निप्रतिशोधं भुक्त्वा उदाहरणार्थं प्रस्तूयन्ते।
1:8 तथैव एते मलिनाः स्वप्नदर्शकाः मांसं दूषयन्ति, आधिपत्यं च अवहेलयन्ति।
गौरवानां च दुष्टं वदन्तु।
१:९ तथापि माइकेलः प्रधानदूतः पिशाचेन सह विवादं कुर्वन् विवादं कृतवान्
मूसाशरीरस्य विषये तस्य विरुद्धं रेलिंगं न आनेतुं साहसं कृतवान्
आरोपं कृत्वा उक्तवान्, भगवता त्वां भर्त्सयतु।
1:10 किन्तु एते तानि वस्तूनि दुष्टानि वदन्ति यत् ते न जानन्ति, किन्तु यत् ते जानन्ति
स्वाभाविकतया ज्ञात्वा क्रूराः पशवः तेषु विषयेषु ते दूषयन्ति
तस्मान्।
1:11 धिक् तेषां कृते! यतः ते कैनस्य मार्गे गत्वा लोभेन धावितवन्तः
फलार्थं बिलामस्य त्रुटिं कृत्वा, विरुद्धे च नष्टः
अन्तर्भाग।
1:12 एते भवद्भिः सह भोजन्ते सति भवतः दानभोजनेषु मलिनाः सन्ति।
अभयात् भोजन्तः: मेघाः ते निर्जलाः, वहन्ति
वायुनां विषये; वृक्षाः येषां फलं शुष्कं भवति, अफला, द्विगुणं मृताः।
मूलैः उद्धृतः;
1:13 समुद्रस्य प्रचण्डतरङ्गाः स्वस्य लज्जां फेनयन्ति; भ्रमन्तः तारकाः, २.
यस्मै आरक्षिता तमः कृष्णः सदा।
1:14 आदमात् सप्तमः हनोकः अपि एतेषां विषये भविष्यद्वाणीं कृतवान्।
पश्य, भगवता स्वसन्तसहस्राणि सह आगच्छति।
1:15 सर्वेषां न्यायं कर्तुं, सर्वेषां मध्ये अभक्तानाम् प्रत्यययितुं च
तेषां सर्वेषां अभक्तकर्मणां यत् तेषां अभक्तं कृतं, तथा च
तेषां सर्वेषां कठिनवाक्यानां येषां विरुद्धं अभक्ताः पापिनः उक्तवन्तः
तस्य।
1:16 एते गुञ्जकाः, शिकायतकर्तारः, स्वकामान् अनुसृत्य गच्छन्ति; तथा
तेषां मुखं महतीं प्रफुल्लितं वचनं वदति, मनुष्याणां व्यक्तिं कृत्वा
लाभात् प्रशंसा ।
1:17 किन्तु प्रियजनाः पूर्वं यत् वचनं उक्तं तत् स्मर्यताम्
अस्माकं प्रभुना येशुमसीहस्य प्रेरिताः;
1:18 कथं यत् ते भवन्तं अवदन् अन्तिमे समये उपहासकाः स्युः, ये
स्वस्य अभक्तकामानां अनुसरणं कुर्वन्तु।
1:19 एते ते स्वं पृथक् कुर्वन्ति, कामुकाः, आत्मानः नास्ति।
1:20 किन्तु यूयं प्रियजनाः प्रार्थयन् स्वस्य पवित्रविश्वासं निर्माय
पवित्रात्मने, २.
1:21 अस्माकं प्रभुस्य दयां अन्विष्य परमेश्वरस्य प्रेम्णि स्वं स्थापयन्तु
येशुमसीहः अनन्तजीवनं प्रति।
१:२२ केषाञ्चन च दयां कुरुत, भेदं कृत्वा।
1:23 अन्ये च अग्न्याद् बहिः आकृष्य भयेन तारयन्ति; द्वेष्टि अपि
मांसेन दग्धं वस्त्रम् ।
1:24 अथ यस्मै युष्मान् पतनं न रक्षितुं, युष्मान् उपस्थापयितुं च समर्थः
अत्यन्तं हर्षेण तस्य महिम्नः सान्निध्यस्य पुरतः निर्दोषः,
1:25 एकमात्रस्य बुद्धिमान् ईश्वरस्य अस्माकं त्रातारस्य, महिमा, महिमा, आधिपत्यं च...
शक्तिः, इदानीं नित्यं च। आमेन् ।