यहोशू
24:1 यहोशूः इस्राएलस्य सर्वान् गोत्रान् शेकेमनगरं सङ्गृह्य आहूतवान्
इस्राएलस्य प्राचीनाः, तेषां शिरः, तेषां न्यायाधीशानां, तेषां कृते च
तेषां अधिकारिणः; ते परमेश् वरस् य समक्षं समक्षं समक्षे उपस् य अस् ति।
24:2 यहोशूः सर्वान् जनान् अवदत्, “इस्राएलस्य परमेश् वरः परमेश् वरः एवं वदति।
तव पितरः पुरा काले जलप्लावनस्य परे निवसन्ति स्म, अपि
अब्राहमस्य पिता नाकोरस्य च पिता तेराः सेवां कृतवन्तः
अन्ये देवाः।
24:3 अहं भवतः पितरं अब्राहमं जलप्रलयस्य परतः नीत्वा नेतृत्वं कृतवान्
तं सर्व्वं कनानदेशं प्रवर्धयन् दत्तवान्
तं इसहाकः।
24:4 अहं इसहाकं याकूबं एसावं च दत्तवान्, एसावं च सेइरपर्वतं दत्तवान्।
तस्य स्वामित्वं कर्तुं; किन्तु याकूबः स्वसन्ततिभिः सह मिस्रदेशं गतवन्तः।
24:5 अहं मूसां हारूनं च प्रेषितवान्, तदनुसारं मिस्रदेशं च पीडितवान्
तत् मया तेषु कृतं ततः परं युष्मान् बहिः नीतवान्।
24:6 अहं युष्माकं पितरं मिस्रदेशात् बहिः आनयम्, यूयं समुद्रं प्राप्तवन्तः। तथा
मिस्रदेशीयाः युष्माकं पितरं रथैः अश्ववाहकैः च अनुसृत्य गतवन्तः
रक्तसागरः ।
24:7 यदा ते परमेश्वरं आह्वयन्ति स्म तदा सः युष्माकं च मध्ये अन्धकारं स्थापयति स्म
मिस्रदेशीयाः, तेषां उपरि समुद्रं आनयन् तान् आच्छादितवान्; तव च
मया मिस्रदेशे यत् कृतं तत् नेत्राणि दृष्टवन्तः, यूयं प्रान्तरे निवसन्ति स्म
दीर्घः ऋतुः ।
24:8 अहं युष्मान् अमोरीजनानाम् देशं नीतवान् ये 1990 मध्ये निवसन्ति स्म
अन्यः पार्श्वे जॉर्डन्; ते भवद्भिः सह युद्धं कृतवन्तः, अहं च तान् भवद्भ्यः दत्तवान्
हस्तं, येन यूयं तेषां भूमिं धारयितुं शक्नुथ; अहं च तान् पूर्वतः नाशितवान्
त्वम्u200c।
24:9 ततः मोआबराजः सिप्पोरपुत्रः बालकः उत्थाय युद्धं कृतवान्
इस्राएलः भवन्तं शापं दातुं बिओरपुत्रं बिलामम् आहूय प्रेषितवान्।
24:10 किन्तु अहं बिलामस्य वचनं न श्रोतुम् इच्छामि। अतः सः भवन्तं अद्यापि आशीर्वादं दत्तवान्
अहं त्वां तस्य हस्तात् मुक्तवान्।
24:11 यूयं यरीहोदेशं पारं गत्वा यरीहोनगरम् आगताः
युष्माकं, अमोरी-फरीजी-जनाः, युद्धं कृतवन्तः
कनानी, हित्ती च, गिर्गाशी, हिवी, च...
यबुसी; अहं तान् भवतः हस्ते समर्पितवान्।
24:12 अहं भवतः पुरतः शृङ्गं प्रेषितवान्, या भवतः पुरतः तान् निष्कासयति।
अमोरीराजद्वयमपि; किन्तु न तव खड्गेन, न तव
धनु।
24:13 मया युष्माकं कृते भूमिः दत्ता यस्य कृते यूयं परिश्रमं न कृतवन्तः, नगराणि च दत्तवन्तः
यत् यूयं न निर्मितवन्तः, तेषु च निवसथ; द्राक्षाक्षेत्राणां च
जैतुनक्षेत्राणि यूयं न रोपितवन्तः।
24:14 अतः परमेश् वरं भयं कुरुत, निष्कपटतया सत्येन च तस्य सेवां कुरुत।
ये च देवाः सेवन्ते स्म तव पितरः परे पार्श्वे
जलप्लावनम्, मिस्रदेशे च; यूयं च परमेश् वरस् य सेवां कुरुत।
24:15 यदि च युष्माकं भगवतः सेवां दुष्टं मन्यते तर्हि अद्य युष्मान् कस्य वरं चिनुत
यूयं सेवां करिष्यथ; किं ते देवाः ये भवतः पितरः सेवन्ते स्म ये उपरि आसन्
जलप्रलयस्य परं पार्श्वे, अमोरीनां देवता वा, येषां देशे
यूयं निवसथ, किन्तु मम गृहं च भगवतः सेवां करिष्यामः।
24:16 ततः जनाः प्रत्युवाच, ईश्वरः न करोतु यत् वयं त्यजामः
भगवन्, अन्येषां देवानां सेवां कर्तुं;
24:17 अस्माकं परमेश्वरः परमेश् वरः एव अस्मान् अस्माकं पितरौ च यस्मात् बहिः नीतवान्
मिस्रदेशः, बन्धनगृहात्, यः च तान् महान् कृतवान्
चिह्नानि अस्माकं दृष्टौ, यत्र वयं गतवन्तः तत्र सर्वेषु मार्गेषु च अस्मान् रक्षति स्म, तथा च
येषां सर्वेषां जनानां मध्ये वयं गतवन्तः।
24:18 अस्माकं पुरतः परमेश् वरः सर्वान् अमोरीजनान् अपि निष्कासितवान्
ये देशे निवसन्ति स्म, अतः वयं परमेश्वरस्य सेवां करिष्यामः। स हि
अस्माकं ईश्वरः अस्ति।
24:19 यहोशूः जनान् अवदत्, यूयं भगवतः सेवां कर्तुं न शक्नुथ, यतः सः एकः
पवित्र ईश्वरः; सः ईर्ष्यालुः ईश्वरः अस्ति; सः भवतः अपराधान् न क्षमिष्यति
न च तव पापानि।
24:20 यदि यूयं परमेश् वरं परित्यज्य परदेशीयदेवतानां सेवां कुर्वन्ति तर्हि सः परिवर्त्य करिष्यति
त्वं क्षतिं करोषि, भक्षयसि च, ततः परं सः त्वां भद्रं कृतवान्।
24:21 ततः जनाः यहोशूम् अवदन्, “न; किन्तु वयं भगवतः सेवां करिष्यामः।
24:22 यहोशूः जनान् अवदत्, यूयं स्वविरुद्धं साक्षिणः सन्ति
यत् यूयं परमेश् वरं तस्य सेवां कर्तुं चिनोषि। ते च अवदन्, वयं स्मः
साक्षिणः ।
24:23 अतः युष्माकं मध्ये ये परदेशीयाः देवाः सन्ति, तान् परित्यजन्तु इति सः अवदत्।
इस्राएलस्य परमेश् वरः परमेश् वरस् य प्रति हृदयं प्रवृत्तं कुरुत।
24:24 ततः प्रजाः यहोशूम् अवदन्, “अस्माकं परमेश्वरस्य परमेश् वरस्य सेवां करिष्यामः, तस्य च सेवां करिष्यामः।”
स्वरं वयं आज्ञापयामः।
24:25 अतः तस्मिन् दिने यहोशूः जनानां सह सन्धिं कृत्वा तान् क
विधानं शेकेमनगरे अध्यादेशः च।
24:26 यहोशूः एतानि वचनानि परमेश्वरस्य नियमग्रन्थे लिखित्वा क
महतीं पाषाणं तत्र अभयारण्यस्य समीपे स्थितस्य ओकवृक्षस्य अधः स्थापयित्वा
भगवतः।
24:27 यहोशूः सर्वान् जनान् अवदत्, पश्यतु, एषः शिलाखण्डः क
अस्माकं साक्षी भवतु; यतः सः परमेश् वरस् य वचनं सर्वं श्रुतवान्
अस्मान् उक्तवान्, अतः युष्माकं साक्षी भविष्यति, मा भूत् यूयं अङ्गीकुर्वथ
तव ईश्वरः।
24:28 अतः यहोशूः प्रजाः प्रत्येकं स्वस्य उत्तराधिकारं प्रति प्रस्थानम् अकरोत्।
24:29 एतेषां पश्चात् नूनस्य पुत्रः यहोशूः...
भगवतः सेवकः शतदशवर्षीयः सन् मृतः।
24:30 ते तं तिम्नाथसेरानगरे तस्य उत्तराधिकारसीमायां दफनम् अकरोत्।
यत् गाशपर्वतस्य उत्तरदिशि एफ्राइमपर्वते अस्ति।
24:31 इस्राएलः यहोशूस्य सर्वाणि दिनानि, सर्वेषु दिनेषु च परमेश्वरस्य सेवां कृतवान्
ये वृद्धाः ये यहोशूम् अतिजीविताः, ये च सर्वाणि कार्याणि ज्ञातवन्तः
परमेश् वरः, यत् सः इस्राएलस् य कृते कृतवान्।
24:32 योसेफस्य अस्थीनि यस्मात् इस्राएलस्य सन्तानाः बहिः नीतवन्तः
मिस्रदेशः तान् शेकेमनगरे दफनम् अकरोत्, यत् याकूबः क्रीतवन् भूमिखण्डे
शेकेमस्य पितुः हामोरस्य पुत्राणां शतखण्डानां कृते
रजतम्, तत् योसेफस्य सन्तानानां उत्तराधिकारः अभवत्।
24:33 ततः हारूनस्य पुत्रः एलियाजरः मृतः। तं च एकस्मिन् पर्वते दफनम् अकरोत् यत्
तस्य पुत्रस्य फिनहासस्य विषये आसीत्, यत् एप्रैमपर्वते तस्मै दत्तम् आसीत्।