यहोशू
22:1 ततः यहोशूः रूबेनीयान् गादीन् अर्धगोत्रान् च आहूतवान्
मनश्शेः, २.
22:2 ततः तान् अवदन्, यूयं सर्वं यत् परमेश् वरस् य सेवकं मूसां रक्षितवान्
आज्ञां दत्तवान्, मया भवद्भ्यः यत् किमपि आज्ञापितं तत् सर्वं मम वाणीं पालितवान्।
22:3 भवन्तः अद्यपर्यन्तं भ्रातृन् बहुदिनानि न त्यक्तवन्तः, किन्तु त्यक्तवन्तः
भवतः परमेश् वरस् य आज्ञां पालनम् अकरोत्।
22:4 इदानीं भवतः परमेश् वरः भवतः भ्रातृभ्यः सः इव विश्रामं दत्तवान्
प्रतिज्ञातवन्तः, अतः इदानीं यूयं पुनः आगत्य स्वतंबूषु गच्छथ,...
युष्माकं सम्पत्तिभूमिं प्रति, या परमेश् वरस् य सेवकः मूसा
त्वां परे पार्श्वे जोर्डन् दत्तवान्।
22:5 किन्तु मूसा यत् आज्ञां व्यवस्थां च तत् पालनं कर्तुं प्रयत्नपूर्वकं सावधानाः भवन्तु
परमेश् वरस् य सेवकः युष् माकं परमेश् वरं प्रेम् णः कर्तुम् आज्ञापितवान्
तस्य सर्वेषु मार्गेषु चरन्तु, तस्य आज्ञां पालयितुम्, लसितुं च
तं, सर्वात्मना सर्वात्मना च तस्य सेवां कर्तुं।
22:6 ततः यहोशूः तान् आशीर्वादं दत्त्वा तान् प्रेषितवान्, ते च स्वसमीपं गतवन्तः
तंबूः ।
22:7 मनश्शे गोत्रस्य अर्धभागाय मूसा स्वदेशं दत्तवान्
बाशाननगरे किन्तु तस्य अर्धभागाय यहोशूः तेषां मध्ये दत्तवान्
भ्रातरः अस्मिन् पार्श्वे यॉर्डन् पश्चिमदिशि। यदा यहोशूः तान् प्रेषितवान्
तेषां तंबूषु अपि, ततः सः तान् आशीर्वादं दत्तवान्।
22:8 ततः सः तान् अवदत्, “बहुधनेन सह भवतः तंबूषु प्रत्यागच्छन्तु।
बहुभिः पशवैः रजतैः सुवर्णैः पीतलेन च।
लोहेन च बहुवस्त्रेण च, भवतः लूटं विभजतु
भ्रातृभिः सह शत्रवः।
22:9 रूबेनस्य सन्तानाः गादस्य च अर्धगोत्रस्य च
मनश्शे पुनः आगत्य इस्राएलस्य सन्तानात् निर्गतवान्
शिलो, या कनानदेशे अस्ति, तस्य देशं गन्तुं
गिलियददेशं प्रति तेषां सम्पत्तिभूमिं प्रति।
यथा मूसाहस्तेन परमेश् वरस् य वचनम्।
22:10 यदा ते यरदननद्याः सीमां प्राप्तवन्तः, ये देशे सन्ति
कनान, रूबेनस्य सन्तानाः, गादस्य च सन्तानाः अर्धाः च
मनश्शे गोत्रेण तत्र यरदनसमीपे वेदी निर्मितवती, दर्शनार्थं महती वेदी
इत्यस्मै।
22:11 इस्राएलस्य सन्तानाः श्रुतवन्तः, “पश्यन्तु, रूबेनस्य सन्तानाः च
गादवंशजाः मनश्शेः अर्धगोत्राः च वेदीं निर्मितवन्तः
कनानदेशस्य विरुद्धं यरदनदेशस्य सीमायां
इस्राएलस्य सन्तानानां मार्गः।
22:12 यदा इस्राएलस्य सन्तानाः तत् श्रुतवन्तः तदा सर्वः सङ्घः...
इस्राएलस्य सन्तानाः शिलोनगरे समागत्य आरुह्य गच्छन्ति स्म
तेषां विरुद्धं युद्धं कर्तुं।
22:13 इस्राएलस्य सन्तानाः रूबेनस्य सन्तानानां समीपं प्रेषितवन्तः
गादस्य सन्तानं मनश्शेः अर्धगोत्रं च देशे
गिलियदः, एलियाजरस्य याजकस्य पुत्रः फिनाहसः।
22:14 तेन सह दश राजपुत्राः, प्रत्येकं गृहे सर्वेषु राजपुत्राः
इस्राएलस्य गोत्राः; प्रत्येकं च तेषां गृहस्य प्रमुखः आसीत्
इस्राएलस्य सहस्राणां मध्ये पितरः।
22:15 ते रूबेनस्य गादस्य च समीपं गतवन्तः।
मनश्शेः अर्धगोत्रं च गिलाददेशं यावत् ते च
उवाच तैः सह।
22:16 इति सर्वः परमेश् वरसङ्घः कथयति, किं अपराधः एषः
अद्य त्वं इस्राएलस्य परमेश् वरस् य विरुद्धं कृतवन् तः
परमेश् वरस् य अनुसरणं न कृत्वा यूयं वेदीं निर्मितवन्तः, येन यूयं
अद्य भगवतः विरुद्धं विद्रोहं कर्तुं शक्नोति?
22:17 किं पिओरस्य अधर्मः अस्माकं कृते अल्पः, यस्मात् वयं न स्मः
अद्यपर्यन्तं शुद्धः यद्यपि सङ्घस्य व्याधिः आसीत्
भगवतः, २.
22:18 किन्तु अद्य यूयं भगवतः अनुसरणं त्यक्तुम् अर्हन्ति वा? भविष्यति च
अद्य यूयं परमेश् वरस् य विरुद्धं विद्रोहं कुर्वन्तः भवन्तु, श्वः सः भविष्यति
समस्त इस्राएलसङ्घस्य सह क्रोधः।
22:19 तथापि यदि युष्माकं सम्पत्तिभूमिः अशुद्धा अस्ति तर्हि यूयं गच्छथ
परमेश् वरस् य भूमिं प्रति, यत्र परमेश् वरस् य
तम्बू निवसति, अस्माकं मध्ये अधिपतिं गृह्णाति, किन्तु विद्रोहं मा कुरुत
परमेश् वरः, अस् माकं प्रति विद्रोहं कुरु, युष् माकं पार्श्वे वेदीं निर्माय
अस्माकं परमेश् वरस् य वेदी।
22:20 जेरहस्य पुत्रः अचनः शापितवस्तुनि अपराधं न कृतवान्?
इस्राएलस्य सर्वेषु सङ्घेषु क्रोधः अभवत्? स च पुरुषः नष्टः अभवत्
न केवलं तस्य अधर्मे।
22:21 ततः रूबेनस्य सन्तानाः गादस्य च अर्धगोत्रस्य च
मनश्शेः उत्तरं दत्त्वा सहस्राणां शिरसाम् अवदत्
इस्राएल, ९.
22:22 देवानां परमेश्वरः, देवानां परमेश्वरः, सः जानाति, इस्राएलं च सः जानाति
ज्ञास्यति; विद्रोहे यदि वा अतिक्रमणे वा
भगवन्, (अद्य न अस्मान् तारयतु)।
22:23 यत् वयं भगवतः अनुसरणं कर्तुं वा यदि वा गच्छामः तर्हि वेदी निर्मितवन्तः
तत्र होमहोमं वा मांसाहुतं वा यदि शान्तिं जुहुयात्
तस्मिन् बलिदानं परमेश्वरः स्वयमेव तत् प्रार्थयतु;
22:24 यदि च वयं एतस्मात् भयात् तत् न कृतवन्तः, In
आगमिष्यमाणः समयः भवतः बालकाः अस्माकं बालकान् कथयिष्यन्ति यत्, किम्
किं युष्माकं इस्राएलस्य परमेश् वरेन सह सम्बन्धः?
22:25 हे बालकाः, अस्माकं युष्माकं च मध्ये परमेश् वरः यरदन्-सीमाम् अकरोत्
रूबेनस्य गादस्य च सन्तानस्य; युष्माकं परमेश् वरस् य भागः नास्ति
भवतः बालकाः अस्माकं बालकान् परमेश् वरभयात् निवर्तयन्ति।
22:26 अतः वयं अवदमः, अधुना वयं वेदीनिर्माणार्थं सज्जाः भवेम, न तु तदर्थम्
होमहोमः, न च बलिदानार्थम्।
22:27 किन्तु अस्माकं भवतः च अस्माकं वंशजानां च मध्ये साक्षी भवेत्
अस्माकं पश्चात् परमेश् वरस् य सेवां तस् य पुरतः अस् माभिः सह कुर्मः
होमबलिभिः, अस्माकं बलिभिः सह, अस्माकं शान्तिबलिभिः सह च;
येन युष्माकं बालकाः आगामिषु समये अस्माकं बालकान् न वदिष्यन्ति, युष्माकं कृते अस्ति
भगवता भागः नास्ति।
22:28 अतः वयं अवदमः यत् यदा ते अस्मान् वा इत्थं वक्ष्यन्ति तदा भविष्यति इति
अस्माकं वंशजाः भविष्यत्काले पुनः वदामः, पश्यतु
परमेश् वरस् य वेदीयाः प्रतिमानं यत् अस् माकं पितरः निर्मितवन्तः, न तु दग्धार्थम्
नैवेद्यं, न च यज्ञार्थम्; किन्तु अस्माकं भवतः च मध्ये साक्षी अस्ति।
22:29 ईश्वरः न करोतु यत् वयं परमेश् वरस् य विरुद्धं विद्रोहं कुर्मः, अद्यत्वे च विवर्तयामः
होमबलिदानार्थं भोजार्थं वेदीं निर्मातुं परमेश्वरं अनुसृत्य
अर्पणं, बलिदानार्थं वा, अस्माकं परमेश् वरस् य वेदीयाः पार्श्वे यत्
तस्य निवासस्थानस्य पुरतः अस्ति।
22:30 यदा च फिनाहसः याजकः, सभाधिपतयः च
तस्य समीपे ये इस्राएलस्य सहस्राणि शिरसा आसन्, तेषां वचनं श्रुत्वा
यत् रूबेनस्य सन्तानाः गादस्य च सन्तानाः
मनश्शे उक्तवान्, तत् तेषां प्रीतिम् अकरोत्।
22:31 ततः एलियाजरस्य पुरोहितः फिनाहसः तस्य सन्तानान् अवदत्
रूबेनस्य गादस्य मनश्शे च।
अद्य वयं ज्ञास्यामः यत् परमेश्वरः अस्माकं मध्ये अस्ति, यतः यूयं न कृतवन्तः
परमेश् वरस् य अपराधम् अकरोत्, इदानीं यूयं मुक् तिम् अस् ति
इस्राएलस्य सन्तानाः परमेश् वरस् य हस्तात् निर्गताः।
22:32 ततः परं एलियाजरस्य पुरोहितस्य पुत्रः फिनाहसः, राजपुत्राः च प्रत्यागतवन्तः
रूबेनसन्ततिभ्यः गादसन्ततिभ्यः च
गिलियददेशं कनानदेशं यावत् इस्राएलदेशं यावत्,...
पुनः तान् वचनम् आनयत्।
22:33 तत् वस्तु इस्राएलस्य सन्तानं प्रसन्नं जातम्। इस्राएलस्य च सन्तानाः
आशीर्वादं दत्तवान् ईश्वरं, युद्धे तेषां विरुद्धं गन्तुं न इच्छति स्म, to
रूबेनस्य गादस्य च यत्र निवसन्ति स्म, तत् भूमिं नाशयतु।
22:34 रूबेनस्य गादस्य च सन्तानाः वेदीम् एड् इति आहूतवन्तः।
यतः परमेश् वरः परमेश् वरः अस्ति इति अस्माकं मध्ये साक्षी भविष्यति।