यहोशू
21:1 ततः लेवीनां पितृणां शिरसा एलियाजरस्य समीपं गतवन्तः
याजकः, नुनपुत्रं यहोशूं, शिरसां च
इस्राएलस्य वंशजानां पितरः;
21:2 ते कनानदेशे शिलोनगरे तान् अवदन्, “द...
प्रभुः मूसाहस्तेन आज्ञां दत्तवान् यत् अस्मान् निवासार्थं नगराणि दातुम्, सह
अस्माकं पशूनां कृते तस्य उपनगराणि।
21:3 इस्राएलस्य सन्तानाः लेवीभ्यः तेषां मध्ये दत्तवन्तः
उत्तराधिकारः, भगवतः आज्ञानुसारं, एतानि नगराणि तेषां च
उपनगरम् ।
21:4 ततः कोहातीयानां कुलानां कृते चिट्ठी निर्गतवती
हारूनस्य याजकस्य सन्तानाः ये लेवीयजनाः आसन्, ते चिथनद्वारा निर्गताः
यहूदागोत्रस्य शिमोनगोत्रस्य च
बेन्जामिनगोत्रं त्रयोदशनगराणि।
21:5 शेषाः कोहतस्य वंशजानां कुटुम्बात् चिट्ठीम् अवाप्तवन्तः
एप्रैमगोत्रं दानगोत्रात् अर्धभागात् च
मनश्शे गोत्रं दशनगराणि।
21:6 ततः गेर्शोनस्य वंशजानां गोत्रस्य कुटुम्बेषु भाग्येन प्राप्तम्
इस्साखरगोत्रात् आशेरगोत्रात् च
नप्ताली, बाशानदेशे मनश्शेः अर्धगोत्रात् त्रयोदश
नगराणि ।
21:7 मेरारी-सन्ततिः स्व-कुटुम्ब-रूबेन-गोत्रात् आसीत् ।
गादगोत्रात्, जबूलूनगोत्रात् च द्वादश
नगराणि ।
21:8 इस्राएलस्य सन्तानाः एतानि नगराणि लेवीभ्यः चिष्टेन दत्तवन्तः
तेषां उपनगरैः सह यथा परमेश् वरः मूसाहस्तेन आज्ञापितवान्।
21:9 ते यहूदागोत्रात्, तेषां...
शिमोनस्य वंशजानां गोत्रं, एतानि नगराणि यानि अत्र उल्लिखितानि
नाम्ना, २.
21:10 हारूनस्य सन्तानाः कोहातवंशजाः।
ये लेवीवंशजाः आसन्, तेषां प्रथमभागः आसीत्।
21:11 तेभ्यः अनकस्य पितुः अर्बानगरं दत्तवन्तः, यत् नगरम् अस्ति
यहूदादेशस्य पर्वतदेशे स्थितं हेब्रोन्, तस्य उपनगरैः सह गोलम्
तस्य विषये ।
21:12 किन्तु नगरस्य क्षेत्राणि तस्य ग्रामाः च कालेबं दत्तवन्तः
यफुन्ने पुत्रः स्वस्य सम्पत्तिं कृत्वा।
21:13 एवं ते हारूनस्य पुरोहितं तया सह हेब्रोन् अपि दत्तवन्तः
उपनगराणि, वधस्य शरणं नगरं भवितुं; तया सह लिब्ना च
उपनगराणि, २.
21:14 जत्तीर् उपनगरैः सह एष्टेमोआ च उपनगरैः सह।
21:15 होलोनः उपनगरैः सह, देबीर् च उपनगरैः सह।
21:16 ऐन च उपनगरैः सह, जुत्ता च उपनगरैः सह, बेत्शेमेशं च
तस्याः उपनगरैः सह; तेषु द्वयोः गोत्रयोः नव नगराणि।
21:17 बिन्यामीनगोत्रात् गिबोनः तस्याः उपनगरैः सह, गेबा च तया सह
उपनगराणि, २.
21:18 अनाथोथः उपनगरैः सह, अल्मोनः च उपनगरैः सह; चत्वारि नगराणि ।
21:19 हारूनस्य याजकानाम् सर्वाणि नगराणि त्रयोदश आसन्
उपनगरैः सह नगराणि।
21:20 कोहतस्य वंशजानां लेवीनां कुलाः ये अवशिष्टाः आसन्
कोहतस्य वंशजानां नगराणि अपि तेषां भाग्यस्य नगराणि आसन्
एप्रैमगोत्रम्।
21:21 तेभ्यः एप्रैमपर्वते शेकेमं तस्याः उपनगराणि च दत्तवन्तः, येन ते क
वधस्य शरणं नगरम्; गेजरं च तस्याः उपनगरैः सह,
21:22 किब्जैमः तस्याः उपनगरैः सह, बेथहोरोन् च तस्याः उपनगरैः सह। चतुः
नगराणि ।
21:23 दानगोत्रात् एल्टेकः उपनगरैः सह गिब्बतोन् च
तस्याः उपनगराणि, २.
21:24 ऐजालोन् उपनगरैः सह, गथ्रिम्मोन उपनगरैः सह; चत्वारि नगराणि ।
21:25 मनश्शेः अर्धगोत्रात् तनचः तस्याः उपनगरैः सह, च...
गथ्रिम्मोन् स्वस्य उपनगरैः सह; नगरद्वयम् ।
21:26 सर्वाणि नगराणि दश उपनगरैः सह कुटुम्बानां कृते
कोहतस्य सन्तानाः ये अवशिष्टाः आसन्।
21:27 लेवीवंशानां गेर्शोनस्य वंशजानां कृते
अन्यं अर्धगोत्रं मनश्शे तया सह बाशाननगरे गोलान् दत्तवन्तः
उपनगराणि, वधस्य शरणं नगरं भवितुं; तया सह बीष्टेरा च
उपनगराणि; नगरद्वयम् ।
21:28 इस्साचारगोत्रात् किशोनः तस्याः उपनगरैः सह, दबरे च
तस्याः उपनगराणि, २.
२१:२९ जरमुथः उपनगरैः सह, एङ्गनिम् उपनगरैः सह; चत्वारि नगराणि ।
21:30 आशेरगोत्रात् मिशालः उपनगरैः सह, अब्दोनः तया सह
उपनगराणि, २.
21:31 हेलकथः उपनगरैः सह, रेहोबः च उपनगरैः सह; चत्वारि नगराणि ।
21:32 नप्तालीगोत्रात् गालीलदेशस्य केदेशः तस्याः उपनगरैः सह
वधस्य शरणं नगरं भवतु; तथा हम्मोथ्डोरः तस्याः उपनगरैः सह, तथा च
कार्तनं तस्याः उपनगरैः सह; त्रीणि नगराणि ।
21:33 गेर्शोनियानां सर्वाणि नगराणि तेषां कुलानुकूलानि आसन्
त्रयोदश नगराणि उपनगरैः सह।
21:34 मेरारीवंशजानां च शेषेभ्यः
लेवीयजनाः जबूलूनगोत्रात् योक्नेयमः तस्याः उपनगरैः सह,...
कार्तः उपनगरैः सह, २.
21:35 डिम्ना उपनगरैः सह, नहलालः उपनगरैः सह; चत्वारि नगराणि ।
21:36 रूबेनगोत्रात् बेजरः तस्याः उपनगरैः सह, याहाजा च
तस्याः उपनगराणि, २.
21:37 केदेमोथः उपनगरैः सह, मेफाथं च उपनगरैः सह; चत्वारि नगराणि ।
21:38 गादगोत्रात् च गिलाददेशस्य रामोथः तस्याः उपनगरैः सह क
वधस्य शरणं नगरम्; महानैम च उपनगरैः सह,
21:39 हेश्बोन् उपनगरैः सह, याजेर् उपनगरैः सह; चत्वारि नगराणि सर्वेषु ।
21:40 तथा मेरारीसन्ततिनां कृते सर्वाणि नगराणि स्वकुटुम्बेन, ये...
लेवीनां वंशेषु अवशिष्टाः आसन्, तेषां भाग्येन द्वादशाः आसन्
नगराणि ।
21:41 लेवीयानां सर्वाणि नगराणि तेषां वंशजानां स्वामित्वे सन्ति
इस्राएलः अष्टचत्वारिंशत् नगराणि उपनगराणि च आसन्।
21:42 एतानि नगराणि प्रत्येकं परितः उपनगराणि आसन्
एतानि सर्वाणि नगराणि आसन्।
21:43 ततः परमेश् वरः इस्राएलं प्रति यत् भूमिं दातुं शपथं कृतवान् तत् सर्वं दत्तवान्
तेषां पितरः; ते तद् आधिपत्य तत्र निवसन्ति स्म।
21:44 ततः परमेश् वरः तान् परितः विश्रामं दत्तवान् यथा सः सर्वः शपथं कृतवान्
तेषां पितृभ्यः, तेषां सर्वेषां शत्रुणां कश्चन अपि पुरुषः नासीत्
तेषां पुरतः; तेषां सर्वान् शत्रून् परमेश् वरः तेषां हस्ते समर्पितवान्।
21:45 भगवता यत् उक्तं तत् किमपि सद्भावं न विफलम्
इस्राएलस्य गृहम्; सर्वं सम्पन्नम्।