यहोशू
20:1 परमेश् वरः यहोशूम् अपि अवदत् .
20:2 इस्राएलस्य सन्तानं वदतु, युष्माकं कृते नगराणि निरूपयन्तु
शरणं मया युष्मान् मूसाहस्तेन उक्तम्।
२०:३ यत् हन्ता अप्रमत्तः अप्रमत्तः कञ्चित् हन्ति
तत्र पलायत, ते रक्तस्य प्रतिशोधकात् युष्माकं शरणं भविष्यन्ति।
20:4 यदा च तेषु नगरेषु कस्मिंश्चित् नगरं प्रति पलायनं करोति तदा सः स्थले तिष्ठति
प्रविश्य नगरद्वारे स्वकारणं वक्ष्यति
तस्य नगरस्य वृद्धानां कर्णानि तं नगरं प्रति नेष्यन्ति
तान् स्थानं ददातु, येन सः तेषु निवसति।
20:5 यदि च रक्तस्य प्रतिशोधकः तस्य अनुसरणं करोति तर्हि ते न करिष्यन्ति
वधं तस्य हस्ते समर्पयतु; यतः सः स्वपरिजनं ताडितवान्
अप्रमत्तः, तं च पूर्वं न द्वेष्टि।
20:6 सः तस्मिन् नगरे निवसति यावत् सः सभायाः पुरतः तिष्ठति
न्यायाय यावत् महापुरोहितस्य मृत्युः न भवति
तेषु दिनेषु, तदा घातकः प्रत्यागत्य स्वनगरं आगमिष्यति।
स्वगृहं प्रति, यस्मात् नगरात् सः पलायितवान्।
20:7 ते गलीलदेशे नफ्तालीपर्वते केदेशं, शेकेमं च नियुक्तवन्तः
एप्रैमपर्वते, किरजाथर्बा च, यत् हेब्रोन्, पर्वतस्य
यहूदा।
20:8 पूर्वदिशि यरीहोमार्गेण यरदनस्य परे ते बेजरं निरूपितवन्तः
रूबेनगोत्रात् मैदानस्य उपरि प्रान्तरं रमोथं च
गादगोत्रात् गिलियद्, बाशानगोलान् च
मनश्शेः ।
20:9 एतानि नगराणि सर्वेषां इस्राएलस्य, तेषां कृते च नियुक्तानि आसन्
यः परदेशीयः तेषु निवसति, यः कश्चित् हन्ति
person at unawares might flee there, न तु हस्तेन म्रियते
रक्तस्य प्रतिशोधकः, यावत् सः सङ्घस्य पुरतः स्थितवान्।