यहोशू
19:1 द्वितीयः भागः शिमोनस्य गोत्रस्य कृते अपि निर्गतः
शिमोनस्य वंशजाः तेषां वंशजनानुसारं तेषां उत्तराधिकारः च
यहूदादेशस्य वंशजानां उत्तराधिकारस्य अन्तः आसीत्।
19:2 तेषां उत्तराधिकारे बेर्शेबा, शेबा, मोलादा च आसीत्।
19:3 हजरशूलः बालाहः अजेमः च।
19:4 एल्तोलादः बेथुल् होर्मा च।
19:5 जिक्लागः बेथमार्कबोथः हजरसूसा च।
19:6 बेथलेबाओथः शारुहेन् च; त्रयोदश नगराणि तेषां ग्रामाः च : १.
19:7 ऐन, रेम्मोन, ईथर, आशन् च; चत्वारि नगराणि तेषां ग्रामाः च : १.
19:8 एतेषां नगराणां परितः ये ग्रामाः बालथबीरपर्यन्तं आसन्।
दक्षिणस्य रामथः । इति गोत्रस्य उत्तराधिकारः
शिमोनस्य सन्तानाः स्वपरिवारानुसारं।
19:9 यहूदासन्ततिभागात् उत्तराधिकारः आसीत्
शिमोनस्य सन्तानाः, यतः यहूदासन्ततिः अतिशयेन आसीत्
तेषां कृते, अतः शिमोनस्य सन्तानानां उत्तराधिकारः अन्तः आसीत्
तेषां उत्तराधिकारः ।
19:10 तृतीयः भागः जाबुलूनस्य सन्तानानां कृते तेषां यथानुसारं आगतवान्
कुलानि, तेषां उत्तराधिकारस्य सीमा सरीदपर्यन्तं आसीत्।
19:11 तेषां सीमा समुद्रं मराला च प्रति गत्वा 19:11 यावत्
दब्बाशेतः योक्नेयमस्य पुरतः नदीं प्राप्य।
19:12 सरीदतः पूर्वदिशि सूर्योदयदिशि गत्वा तस्य सीमां यावत्
किस्लोत्ताबोरं ततः दबेराथं गत्वा याफियानगरं गच्छति।
19:13 ततः पूर्वदिशि गित्तहहेफरं यावत् गच्छति
इत्तहकाजिन्, रेम्मोनमेथोअर्नगरं नेहं प्रति निर्गच्छति;
19:14 सीमा उत्तरदिशि हन्नाथोन् यावत् परिवेष्टयति
तस्य निर्गमाः जिफ्थाहेल उपत्यकायां सन्ति।
19:15 कत्ताथः नहलालः शिमरोनः इदाला बेथलेहेमः च।
द्वादश नगराणि स्वग्रामैः सह।
19:16 एतत् जाबुलूनस्य वंशजानां उत्तराधिकारः यथा तेषां
कुटुम्बानि, एतानि नगराणि स्वग्रामैः सह।
19:17 चतुर्थः भागः इस्साकारस्य सन्तानानां कृते निर्गतः
तेषां कुटुम्बानाम् अनुसारम्।
19:18 तेषां सीमा यज्रेल-कसुलोत-शुनेम-दिशि आसीत्।
19:19 हफ्रैमः शिहोनः अनाहरतः च।
19:20 रब्बीथः किशियोनः अबेजः च।
19:21 रेमेथः, एङ्ग्निम्, एन्हद्दा, बेथपज्जेज् च।
19:22 तटः ताबोरं शाहाजिमा बेत्शेमेशं यावत् भवति। तथा
तेषां सीमायाः निर्गमाः योर्दनदेशे आसन्, षोडशनगराणि तेषां सह
ग्रामाः ।
१९ - २३ - एतत् इस्साचारस्य वंशस्य वंशस्य उत्तराधिकारः
यथा तेषां कुटुम्बं नगराणि ग्रामाणि च।
19:24 ततः पञ्चमः भागः आशेरगोत्रस्य कृते निर्गतः
तेषां कुटुम्बानाम् अनुसारम्।
19:25 तेषां सीमा हेलकथः, हाली, बेतेन्, अचशाफः च आसीत् ।
19:26 अलम्मेलेकः अमादः मिशेलः च। पश्चिमदिशि च कार्मेलपर्यन्तं गच्छति।
शिहोर्लिबनाथं च;
19:27 सूर्योदयदिशि बेथदागोननगरं गत्वा जबूलूननगरं प्राप्नोति।
बेथेमेकस्य उत्तरदिशि जिफ्थाहेलस्य उपत्यकायाः यावत्, तथा च
नीलः वामहस्ते काबुलं प्रति निर्गच्छति।
19:28 हेब्रोन्, रेहोब, हम्मोन, काना, महान् सिदोनपर्यन्तं।
19:29 ततः समुद्रतटः रामानगरं प्रति, सुदृढनगरं च गच्छति। तथा
तटः होशां प्रति गच्छति; तस्य च निर्गमाः समुद्रे भवन्ति
तटतः अच्जिबपर्यन्तं : १.
19:30 उम्मा, अफेक, रेहोब च, द्वाविंशतिः नगराणि तेषां सह
ग्रामाः ।
१९:३१ एतत् आशेरगोत्रस्य उत्तराधिकारः यथानुसारम्
तेषां कुटुम्बेभ्यः, एतानि नगराणि स्वग्रामैः सह।
19:32 षष्ठः भागः नफ्तालीजनानाम् कृते अपि निर्गतः, तेषां कृते अपि
नप्तालीजनाः स्वपरिवारानुसारम्।
19:33 तेषां तटः हेलेफतः, अलोनतः ज़ाननिम्पर्यन्तं, अदामी च आसीत्।
नेकेबः, याब्नीलः च लकुमपर्यन्तं; तस्य च निर्गमाः at
जॉर्डन् : १.
19:34 ततः तटः पश्चिमदिशि अज्नोत्ताबोरं प्रति गत्वा ततः निर्गच्छति
ततः हुक्कोक् यावत् दक्षिणदिशि जबबुलूनपर्यन्तं गच्छति
पश्चिमदिशि आशेरपर्यन्तं, यरदनपर्वतस्य यहूदादेशं च गच्छति
सूर्योदयम् ।
19:35 वेष्टितनगराणि च जिद्दीम्, जेर, हम्मथ, रक्कथ, तथा
चिन्नेरेथ, ९.
19:36 आदमः रामः हासोरः च।
19:37 केदेशः, एद्रेयः, एन्हासोरः च।
19:38 लोहं, मिग्दलेलं, होरेम्, बेथानाथं, बेत्शेमेशं च। एकोनविम्शति
नगराणि स्वग्रामैः सह।
१९ - ३९ - एतत् नफ्तालीनां गोत्रस्य उत्तराधिकारः
यथा तेषां कुटुम्बं नगराणि ग्रामाणि च।
19:40 ततः सप्तमः भागः दानगोत्रस्य कृते निर्गतः
तेषां कुटुम्बानाम् अनुसारम्।
19:41 तेषां उत्तराधिकारस्य तटः सोरा, एष्टौलः,...
इर्शेमेश, ९.
19:42 शालाब्बिन्, अजलोन्, येतला च।
19:43 एलोनः, तिम्नाथः, एक्रोनः च।
19:44 एल्तेके, गिब्बतोन्, बालथः च।
19:45 येहूदः बेनेबेराकः गथ्रिम्मोनः च।
19:46 मेजरकोन् रक्कोन् च याफो पुरतः सीमा सह।
19:47 दानवंशजानां तटः तेषां कृते अल्पं बहिः गतः।
अतः दानवंशजाः लेशेमविरुद्धं युद्धाय गत्वा गृहीतवन्तः
तत् खड्गधारेण प्रहृत्य तं गृहीत्वा निवसति स्म
तत्र तेषां पितुः दानस्य नाम्ना लेशेमम् दान इति आहूतवन्तः।
19:48 एतत् यथानुसारं दानगोत्रस्य उत्तराधिकारः
तेषां कुटुम्बानि, एतानि नगराणि स्वग्रामैः सह।
19:49 यदा तेषां कृते उत्तराधिकारार्थं भूमिविभाजनं समाप्तम् अभवत्
तटेषु इस्राएलस्य सन्तानाः यहोशूपुत्राय उत्तराधिकारं दत्तवन्तः
तेषु नुन् : १.
19:50 परमेश् वरस् य वच् यनुसारेण तेन याच् छन् नगरं तस्मै दत्तवन्तः।
एप्रैमपर्वते तिम्नाथसेरा अपि सः नगरं निर्माय निवसति स्म
तत्र ।
19:51 एतानि उत्तराधिकाराः सन्ति, ये एलियाजरः याजकः, यहोशूः पुत्रः च
नुनस्य, पितृणां च गोत्राणां सन्तानानां प्रमुखाः
इस्राएलः, शिलोनगरे भाग्येन उत्तराधिकारार्थं विभक्तः, परमेश् वरस् य समक्षं,
सभागृहस्य द्वारम्। अतः ते अन्तं कृतवन्तः
देशं विभजन् ।