यहोशू
18:1 इस्राएलस्य सन्तानानां सर्वः सङ्घः एकत्र समागतः
शिलोनगरे, तत्र सभागृहं च स्थापितवान्। तथा च
तेषां पुरतः भूमिः वशीकृता आसीत्।
18:2 इस्राएलस्य सन्तानेषु सप्त गोत्राः अवशिष्टाः आसन्, येषां कृते
अद्यापि तेषां उत्तराधिकारं न प्राप्तवन्तः।
18:3 यहोशूः इस्राएलस्य सन्तानं अवदत्, यूयं कियत्कालं यावत् गन्तुं शिथिलाः सन्ति
युष्माकं पूर्वजानां परमेश्वरः यत् भूमिं युष्मान् दत्तवान्, तत् भूमिं धारयितुं?
18:4 युष्माकं मध्ये प्रत्येकं गोत्रे त्रयः पुरुषाः प्रयच्छन्तु, अहं तान् प्रेषयिष्यामि।
ते उत्थाय भूमिं गत्वा यथावत् कथयिष्यन्ति
तेषां उत्तराधिकाराय; ते च मम समीपं पुनः आगमिष्यन्ति।
18:5 ते तत् सप्तधा विभजन्ति, यहूदा तेषां मध्ये तिष्ठति
दक्षिणे तटं, योसेफस्य गृहं च तेषां तटेषु तिष्ठति
उत्तरे ।
18:6 अतः यूयं भूमिं सप्तधा विवक्ष्यथ, आनयन्तु च
वर्णनम् अत्र मम, यत् अहं भवतः कृते अत्र पूर्वं चिट्ठीम् अक्षिपामि
अस्माकं परमेश् वरः प्रभुः।
18:7 किन्तु युष्माकं मध्ये लेवीयानां भागः नास्ति; भगवतः याजकत्वस्य कृते
तेषां उत्तराधिकारः अस्ति, गादः, रूबेनः, अर्धगोत्रः च
मनश्शे, पूर्वदिशि यरदननद्याः परं स्वधर्मं प्राप्तवन्तः।
यत् परमेश् वरस् य सेवकः मूसा तेभ् यः दत्तवान्।
18:8 ततः ते पुरुषाः उत्थाय गतवन्तः, ततः यहोशूः गच्छन्तीभ्यः आज्ञां दत्तवान्
भूमिं वर्णय, गत्वा भूमिं गच्छ, वर्णय च
तत्, पुनः मम समीपम् आगच्छतु, यत् अहम् अत्र भवतः कृते चिट्ठीम् अङ्गीकुर्यात्
शिलोनगरे प्रभुः।
18:9 ते जनाः गत्वा भूमिं गत्वा नगरैः वर्णितवन्तः
पुस्तके सप्तभागेषु पुनः यहोशूस्य समीपं गणस्य समीपम् आगतः
शिलोः ।
18:10 यहोशूः तेषां कृते शिलोनगरे परमेश् वरस् य समक्षं चिट्ठां कृतवान्, तत्र च
यहोशूः इस्राएलस्य सन्तानानां कृते तेषां भूमिं विभजति स्म
विभागाः ।
18:11 ततः परं बिन्यामीन-वंशानां गोत्रस्य भागः यथानुसारं आगतः
तेषां कुटुम्बेभ्यः, तेषां भाग्यस्य तटः च मध्ये निर्गतः
यहूदायाः सन्तानाः योसेफस्य च सन्तानाः।
18:12 उत्तरदिशि तेषां सीमा यरदनदेशात् आसीत्। सीमा च गता
उत्तरदिशि यरीहोनगरस्य पार्श्वे यावत्, मार्गेण च उपरि गतः
पश्चिमदिशि पर्वताः; तस्य निर्गमाः च प्रान्तरे आसन्
बेथावेन् ।
18:13 ततः सीमा लूजस्य पार्श्वे लूजं प्रति गच्छति स्म।
यत् दक्षिणदिशि बेथेलम् अस्ति; अतरोथदरं च अवतीर्य सीमा।
अधः बेथोरोनस्य दक्षिणदिशि स्थितस्य पर्वतस्य समीपे।
18:14 ततः सीमा आकृष्य समुद्रस्य कोणं परिवेष्टवती
दक्षिणदिशि बेथहोरोनस्य पुरतः स्थितात् पर्वतात् दक्षिणदिशि; तथा
ततः बहिः गच्छन्ति किर्जाथबाल् इत्यत्र, यत् किर्जाथजेअरिम् इति नगरम् अस्ति
यहूदाजनानाम् अयं पश्चिमभागः आसीत्।
18:15 दक्षिणभागः किरयाथयरीमस्य अन्ते सीमातः च आसीत्
पश्चिमदिशि निर्गत्य नेफ्तोहस्य जलकूपं प्रति निर्गतवान्।
18:16 ततः सीमा पुरतः स्थितस्य पर्वतस्य अन्ते यावत् अवतरत्
हिन्नोमपुत्रस्य द्रोणी या च द्रोणिकायां
उत्तरे दिग्गजाः, पार्श्वे हिन्नोम-द्रोणीं प्रति अवतरन्ति स्म
दक्षिणे येबुसीनगरस्य, एन्रोगेल्-नगरं च अवतीर्य ।
18:17 उत्तरतः आकृष्य एन्शेमेशं गत्वा गतः
अदुम्मीमस्य गमनस्य समीपस्थं गेलिलोथं प्रति।
ततः रूबेनस्य पुत्रस्य बोहानस्य शिलायाम् अवतरत्।
18:18 उत्तरदिशि अरबाविरुद्धं पार्श्वे गत्वा गतः
अरबानगरं यावत् अधः।
18:19 ततः सीमा उत्तरदिशि बेथहोग्ला-नगरस्य पार्श्वे गता, ततः परं...
सीमायाः निर्गमाः लवणसमुद्रस्य उत्तरखाते आसन्
जॉर्डनस्य दक्षिणान्तः : एषः दक्षिणतटः आसीत् ।
18:20 तस्य पूर्वदिशि यरदनस्य सीमा आसीत्। एतत् आसीत्
बिन्यामीनस्य वंशजानां वंशजः, तस्य परितः तद्देशैः
विषये, तेषां कुटुम्बानुसारम्।
18:21 बिन्यामीनगोत्रस्य नगराणि यथावत्
तेषां कुलानि यरीहो, बेथोग्ला, केजीज उपत्यका च आसन्।
18:22 बेथाराबा, जेमरैम, बेथेल च।
18:23 अविम च परः ओफ्रा च।
18:24 कफरहम्मोनै च ओफ्नी च गाबा च। द्वादश नगराणि तेषां सह
ग्रामाः : १.
18:25 गिबियोनः रामा बेरोथः च।
18:26 मिस्पा, कफीरा, मोजा च।
18:27 रेकेमः इरपीलः तराला च ।
18:28 ज़ेलाहः, एलेफः, यबूसी च, यत् यरुशलेमम्, गिबेथः, किरात् च।
चतुर्दश नगराणि स्वग्रामैः सह। इति उत्तराधिकारः
बिन्यामीनस्य सन्तानाः स्वपरिवारानुसारं।