यहोशू
17:1 मनश्शे गोत्रस्य कृते अपि बहु आसीत्; सः हि प्रथमजातः आसीत्
योसेफस्य; अर्थात् मनश्शे प्रथमजातस्य माचिरस्य पिता
गिलियदः, यतः सः युद्धपुरुषः आसीत्, अतः तस्य गिलियदः बाशान् च आसीत्।
17:2 मनश्शेषां शेषाणां कृते अपि तेषां कृते बहु आसीत्
परिवाराः; अबीएजरस्य हेलेकस्य च सन्तानानां कृते।
अस्रीएलस्य च शेकेमस्य च कृते
हेफरस्य सन्तानानां शेमिदानां च सन्तानानां कृते
योसेफस्य पुत्रस्य मनश्शेः स्वपरिवारेण पुरुषाः।
17:3 किन्तु हेफरस्य पुत्रः सिलोफहादः, गिलादस्य पुत्रः, मकीरस्य पुत्रः।
मनश्शे पुत्रस्य पुत्राः न आसन् किन्तु कन्याः आसन्
तस्य कन्यानां महला, नूह, होग्ला, मिल्का, तिर्ज़ा च।
17:4 ते एलियाजरपुरोहितस्य पुत्रस्य यहोशूस्य च समीपं गतवन्तः
नूनस्य, राजपुत्राणां च पुरतः कथयन्, “प्रभुः मूसां दातुम् आज्ञापितवान्।”
अस्माकं भ्रातृणां मध्ये उत्तराधिकारः। अतः तदनुसारेण
परमेश् वरस् य आज्ञानुसारं तेभ्यः भ्रातृणां मध्ये उत्तराधिकारं दत्तवान्
तेषां पितुः ।
17:5 ततः गिलाददेशस्य पार्श्वे च मनश्शे दशभागाः पतिताः
बाशान्, ये यरदनस्य परे आसन्;
17:6 यतः मनश्शेः कन्यानां तस्य पुत्रेषु उत्तराधिकारः आसीत्
शेष मनश्शे पुत्राणां गिलाददेशः आसीत्।
17:7 मनश्शे-तटः आशेर्-नगरात् मिक्मेथा-नगरं यावत् आसीत्
शेकेमस्य पुरतः; सीमा दक्षिणहस्ते यावत् गता
एण्टपपुआहस्य निवासिनः ।
17:8 मनश्शेन तप्पूआदेशः आसीत्, किन्तु तप्पुआहस्य सीमायां
मनश्शे एप्रैमस्य वंशजः आसीत्;
17:9 ततः तटः नदीतः दक्षिणदिशि काना नदीं प्रति अवतरत्।
एतानि एप्रैमनगराणि मनश्शे नगरेषु अन्यतमानि सन्ति
मनश्शे अपि नदीयाः उत्तरदिशि आसीत्, तस्य निर्गमेषु च
समुद्रे आसन् : १.
17:10 दक्षिणदिशि एप्रैमस्य उत्तरदिशि मनश्शेः समुद्रः च आसीत्
तस्य सीमा अस्ति; उत्तरे आशेरे च मिलित्वा
पूर्वदिशि इस्साचारः ।
17:11 मनश्शे इस्साचारे आशेरे बेत्शेननगरे च तस्याः नगरेषु च...
इब्लेयम् तस्याः नगराणि च, डोरस्य तस्याः नगराणां च निवासिनः, तथा च...
एन्दोर्-नगरस्य तस्याः नगराणां च तनच-नगरस्य निवासिनः च
तस्याः नगराणि, मेगिद्दोः तस्याः नगराणि च त्रयः अपि
देशाः ।
17:12 तथापि मनश्शे सन्तानाः नगरस्य निवासिनः निष्कासयितुं न शक्तवन्तः
तानि नगराणि; किन्तु कनानीजनाः तस्मिन् देशे निवसन्ति स्म।
17:13 तथापि यदा इस्राएलस्य सन्तानाः बलवन्तः अभवन् तदा
ते कनानीजनानाम् उपरि करं दत्तवन्तः, किन्तु तान् सर्वथा न निष्कासितवन्तः।
17:14 ततः योसेफस्य सन्तानाः यहोशूम् अवदन्, “किमर्थं भवतः अस्ति
दत्तं तु एकं भागं एकं भागं च उत्तराधिकारं प्राप्तुं, अहं महान् अस्मि इति दृष्ट्वा
प्रजाः, यतः परमेश् वरः अद्यावधि मां आशीर्वादं दत्तवान्?
17:15 यहोशूः तान् अवदत्, “यदि त्वं महान् जनः असि तर्हि उत्तिष्ठ
काष्ठदेशं, तत्रैव भूमिं च स्वस्य कृते छिनत्
पेरिज्जीणां दिग्गजानां च यदि एफ्राइमपर्वतः भवतः कृते अतिसंकीर्णः भवति।
17:16 ततः योसेफस्य सन्तानाः अवदन्, “अस्माकं कृते पर्वतः अपर्याप्तः, सर्वेषां च कृते।”
द्रोणिकादेशे ये कनानीजनाः निवसन्ति तेषां रथाः सन्ति
लोहं, ये बेत्शेन-नगरस्य तस्याः नगरानां च, ये च
यज्रेलस्य उपत्यका।
17:17 ततः यहोशूः योसेफस्य वंशजं एफ्राइमं प्रति च उक्तवान्
मनश्शेः कथयन्, त्वं महान् जनः, महती शक्तिः च असि
केवलं एकं भागं न भविष्यति:
17:18 किन्तु पर्वतः तव भविष्यति; काष्ठं हि त्वं तं छिन्दसि
अधः, तस्य निर्गमाः तव भविष्यन्ति, यतः त्वं बहिः निष्कासयिष्यसि
कनानीजनाः यद्यपि तेषां लोहरथाः सन्ति, यद्यपि तेषां सन्ति
समर्थः।