यहोशू
16:1 ततः योसेफस्य वंशजानां भाग्यं यरीहोतटेन यरदनदेशात् 16:100 यावत् अभवत्
पूर्वदिशि यरीहोजलं यावत् प्रान्तरं प्रति गच्छति
सम्पूर्णे बेथेलपर्वते यरीहो, .
16:2 बेथेलतः लुजनगरं गत्वा तस्य सीमां यावत् गच्छति
अर्चि तः अतरोथ, ९.
16:3 ततः पश्चिमदिशि याफ्लेतीतटं यावत्, 16:3 यावत्
बेथोरोन् अधः गेजरं च; ततः बहिः गमनानि च अत्र सन्ति
समुद्रः ।
16:4 ततः योसेफस्य, मनश्शे, एप्रैमस्य च सन्तानाः स्वस्य उत्तराधिकारं गृहीतवन्तः।
16:5 एप्रैम-वंशानां सीमां च यथा तेषां कुलम्
एवं आसीत्: पूर्वदिशि तेषां उत्तराधिकारस्य सीमा अपि आसीत्
अतरोथद्दार, बेथहोरोन् ऊर्ध्वं यावत्;
16:6 ततः सीमा उत्तरदिशि मिक्मेथानगरं समुद्रं प्रति निर्गतवती।
ततः पूर्वदिशि तानाथशिलोपर्यन्तं गत्वा ततः परं गता
पूर्वदिशि जनोहः यावत्;
16:7 ततः जनोहातः अतरोथं नारथं च अवतीर्य ...
यरीहो, यरदनदेशं च निर्गतवान्।
16:8 तप्पुआतः पश्चिमदिशि कानानदीपर्यन्तं सीमा निर्गतवती। तथा
ततः बहिः गच्छन्ति समुद्रे आसन्। इति गोत्रस्य उत्तराधिकारः
एप्रैम-वंशजानां कुल-परिवारेण।
16:9 एप्रैमसन्ततिनां कृते पृथक् पृथक् नगराणि तेषां मध्ये आसन्
मनश्शे वंशजानां उत्तराधिकारः, सर्वाणि नगराणि तेषां सह
ग्रामाः ।
16:10 ते गेजरनगरे निवसन्तः कनानीजनाः न निष्कासितवन्तः, किन्तु तेषां...
कनानीजनाः अद्यपर्यन्तं एफ्राईमीनां मध्ये निवसन्ति, अधः सेवां कुर्वन्ति च
श्रद्धांजलि।